Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 1, 35, 6.2 jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ //
MBh, 5, 90, 10.2 śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ //
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 12, 298, 6.2 vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ //
MBh, 13, 2, 56.2 saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ //
Rāmāyaṇa
Rām, Ki, 58, 10.1 sa kadācit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ /
Rām, Yu, 92, 24.2 rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ //
Rām, Yu, 93, 8.1 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ /
Rām, Yu, 97, 5.2 dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ //
Rām, Utt, 30, 11.2 saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ //
Bhāratamañjarī
BhāMañj, 7, 336.1 atha svalpāvaśeṣe 'hni tūrṇaṃ saindhavakāṅkṣiṇaḥ /
BhāMañj, 13, 294.1 māṃdhāturnṛpateḥ pūrvaṃ yajñadarśanakāṅkṣiṇaḥ /
BhāMañj, 13, 725.2 ajīrṇarogagrastasya ṣṭhīvino bhojyakāṅkṣiṇaḥ //
Kathāsaritsāgara
KSS, 2, 2, 3.2 mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ //
KSS, 2, 2, 76.2 vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ //