Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Viṣṇupurāṇa
Sarvāṅgasundarā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 1.1 atha śālīnayāyāvaracakracaradharmakāṅkṣiṇāṃ navabhir vṛttibhir vartamānānām //
Mahābhārata
MBh, 5, 93, 15.2 śame prayatamānasya mama śāsanakāṅkṣiṇām //
MBh, 7, 132, 4.2 tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām //
MBh, 13, 95, 53.3 nṛśaṃsenāpanītāni bisānyāhārakāṅkṣiṇām //
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 129, 21.2 āśāpāśavimokṣaśca śasyate mokṣakāṅkṣiṇām //
Rāmāyaṇa
Rām, Yu, 21, 29.1 daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām /
Rām, Yu, 45, 41.2 vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām /
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 8.2 tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam //
AHS, Cikitsitasthāna, 15, 4.1 rūkṣāṇāṃ bahuvātānāṃ doṣasaṃśuddhikāṅkṣiṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 25.1 tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām /
Kūrmapurāṇa
KūPur, 1, 29, 40.2 apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām /
KūPur, 1, 29, 75.1 āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām /
Viṣṇupurāṇa
ViPur, 6, 5, 68.1 tad brahma tat paraṃ dhāma tad dhyeyaṃ mokṣakāṅkṣiṇām /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
SarvSund zu AHS, Sū., 16, 8.2, 2.0 anye tu medhādikāṅkṣiṇāṃ iti paṭhanti //
Haribhaktivilāsa
HBhVil, 1, 132.2 gatir aṣṭākṣaro nṝṇāṃ na punar bhavakāṅkṣiṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 191, 3.2 ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām //