Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Kṛṣṇāmṛtamahārṇava
Sūryaśatakaṭīkā
Ānandakanda
Gheraṇḍasaṃhitā

Mahābhārata
MBh, 1, 134, 19.4 vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ /
MBh, 3, 98, 9.1 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ /
MBh, 6, BhaGī 17, 25.2 dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ //
MBh, 7, 5, 35.1 ye cāpyuktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ /
MBh, 8, 4, 56.1 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ /
MBh, 12, 41, 4.2 śāsane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ //
MBh, 13, 68, 3.1 sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ /
Rāmāyaṇa
Rām, Yu, 32, 3.2 asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ //
Liṅgapurāṇa
LiPur, 1, 96, 113.2 yājanīyo namastasmai madbhaktisiddhikāṅkṣibhiḥ //
LiPur, 2, 13, 24.1 bhīmasya sā tanurjñeyā tattvavijñānakāṅkṣibhiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 135.2 saṃkīrṇaikādaśī nāma varjyā dharmārthakāṅkṣibhiḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 27.0 cāṭūtkaiścāṭukāṅkṣibhiḥ //
Ānandakanda
ĀK, 1, 16, 1.2 caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ //
ĀK, 1, 16, 34.2 eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ //
Gheraṇḍasaṃhitā
GherS, 3, 59.2 tasmād abhyasanaṃ kāryaṃ yogibhiḥ siddhikāṅkṣibhiḥ //
GherS, 3, 85.2 sādhanīyā prayatnena sādhakaiḥ siddhikāṅkṣibhiḥ //