Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 183.1 kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam /
BhāMañj, 1, 1073.1 aho mithyāvinītena lambakūrcena bhūbhujā /
BhāMañj, 1, 1180.1 athavā bhūmipālānāṃ mithyaivāsthānujīviṣu /
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 572.2 api mithyāstutipadaiḥ kriyante bhīravo bhaṭāḥ //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 7, 231.1 rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ /
BhāMañj, 7, 422.2 rājandhanaṃjaye śaṅkāṃ na mithyā kartumarhasi //
BhāMañj, 7, 593.1 aho nu mithyā rādheya kathitena tavāmunā /
BhāMañj, 8, 54.2 mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //
BhāMañj, 8, 67.2 sa ca māṃ vetti tattvena tvaṃ mithyā tu pragalbhase //
BhāMañj, 8, 138.2 mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ //
BhāMañj, 11, 11.1 śastraṃ vahadbhirmithyaiva dṛṣṭo 'smābhiḥ sa bhūtale /
BhāMañj, 11, 98.2 vṛtte tasminnamithyaiva śokaṃ kartumihārhasi //
BhāMañj, 13, 177.2 yajasva hayamedhena mithyā yadi viśaṅkase //
BhāMañj, 13, 273.2 prathayanti ca mithyaiva loke bhūpālavaśyatām //
BhāMañj, 13, 425.1 mithyācāraṃ viditvā taṃ dṛṣṭvā māṃsaṃ ca tadgṛhe /
BhāMañj, 13, 427.2 mithyādoṣeṇa limpanti nirdoṣaṃ kṣudrapaṇḍitāḥ //
BhāMañj, 13, 583.1 dantānāṃ śātanaṃ mithyā śuṣkāsthiparicarvaṇam /
BhāMañj, 13, 848.3 mithyāprayātacittānāṃ phalanti hṛdayabhramāḥ //
BhāMañj, 13, 1084.2 kāraṇaṃ brūhi subhage na mithyā vaktumarhasi //
BhāMañj, 13, 1223.2 tamūce mā kṛthāḥ putra mithyaivānuśayavyathām //
BhāMañj, 14, 111.1 jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat /
BhāMañj, 14, 192.2 nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ //