Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Acintyastava
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Smaradīpikā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 7.1 mithyaitad iti gautamaḥ //
BaudhDhS, 2, 2, 21.1 mithyaitad iti hārītaḥ //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
Gautamadharmasūtra
GautDhS, 2, 4, 23.1 mithyāvacane yāpyo daṇḍyaś ca sākṣī //
Vasiṣṭhadharmasūtra
VasDhS, 20, 30.3 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajed iti //
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 10.0 mithyādhītaprāyaścittam //
ĀpDhS, 1, 28, 16.0 mithyaitad iti hārītaḥ //
ĀpDhS, 1, 29, 12.0 mithyaitad iti hārītaḥ //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 2, 7, 25.1 pṛthagbhūto mithyāvādī caiṣām uttamaṃ daṇḍaṃ dadyāt //
ArthaŚ, 2, 7, 39.1 mithyāvāde steyadaṇḍaḥ //
ArthaŚ, 2, 8, 23.1 mithyāvāde caiṣāṃ yuktasamo daṇḍaḥ //
ArthaŚ, 4, 12, 17.1 anyaśoṇitopadhāne dviśato daṇḍo mithyābhiśaṃsinaśca puṃsaḥ //
ArthaŚ, 4, 12, 23.1 bahirgrāmasya prakṛtāyāṃ mithyābhiśaṃsane ca dviguṇo daṇḍaḥ //
ArthaŚ, 4, 13, 43.2 śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu //
Aṣṭasāhasrikā
ASāh, 6, 7.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 8.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 9.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 11.6 atha taṃ pariṇāmayati niviśate nimittīkaroti mithyā pariṇāmayati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 71.0 mithyopapadāt kṛño 'bhyāse //
Carakasaṃhitā
Ca, Sū., 1, 54.1 kālabuddhīndriyārthānāṃ yogo mithyā na cāti ca /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 22.2 na sa maitreyatulyānāṃ mithyābuddhiṃ prakalpayet //
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 13, 64.2 snehamithyopacārāddhi jāyante dāruṇā gadāḥ //
Ca, Sū., 13, 79.2 sneho mithyopacārācca vyāpadyetātisevitaḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 37.2 ye hanyur anupakrāntā mithyācāreṇa vā punaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Śār., 1, 104.1 karmakālātipātaśca mithyārambhaśca karmaṇām /
Ca, Śār., 1, 111.1 mithyātihīnaliṅgāśca varṣāntā rogahetavaḥ /
Ca, Śār., 1, 119.2 śabdaiḥ śravaṇasaṃyogo mithyāsaṃyoga ucyate //
Ca, Śār., 1, 123.2 tāmasānāṃ ca rūpāṇāṃ mithyāsaṃyoga ucyate //
Ca, Śār., 1, 128.1 mithyātihīnayogebhyo yo vyādhirupajāyate /
Ca, Indr., 2, 6.1 mithyādṛṣṭam ariṣṭābham anariṣṭam ajānatā /
Ca, Cik., 5, 5.1 rūkṣānnapānairatisevitairvā śokena mithyāpratikarmaṇā vā /
Lalitavistara
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
Mahābhārata
MBh, 1, 1, 153.2 mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 27, 19.1 na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ /
MBh, 1, 27, 19.2 bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ //
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 49, 6.1 uccaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama /
MBh, 1, 49, 21.2 na te mayi mano jātu mithyā bhavitum arhati //
MBh, 1, 57, 10.2 na ca mithyāpralāpo 'tra svaireṣvapi kuto 'nyathā //
MBh, 1, 57, 40.1 pratijagrāha mithyā me na skanded reta ityuta /
MBh, 1, 68, 27.4 nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet //
MBh, 1, 75, 5.1 aho mām abhijānāsi daitya mithyāpralāpinam /
MBh, 1, 77, 17.1 pṛṣṭaṃ tu sākṣye pravadantam anyathā vadanti mithyopahitaṃ narendra /
MBh, 1, 77, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantam anṛtaṃ hinasti /
MBh, 1, 77, 18.5 arthakṛcchram api prāpya na mithyā kartum utsahe //
MBh, 1, 78, 35.3 mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa //
MBh, 1, 88, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ /
MBh, 1, 107, 37.39 pūrṇaṃ putraśataṃ tvetan na mithyā vāg udāhṛtā /
MBh, 2, 5, 95.2 arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ //
MBh, 2, 38, 28.1 so 'napatyaśca vṛddhaśca mithyādharmānuśāsanāt /
MBh, 2, 38, 37.2 nijaghnustaṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha //
MBh, 2, 44, 9.2 tanmithyā bhrātaro hīme sahāyāste mahārathāḥ //
MBh, 3, 20, 24.2 kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti //
MBh, 3, 46, 19.3 sarvam etad yathāttha tvaṃ naitan mithyā mahīpate //
MBh, 3, 61, 13.2 katham iṣṭvā naravyāghra mayi mithyā pravartase //
MBh, 3, 110, 20.1 tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ /
MBh, 3, 125, 4.1 na te mithyā samārambho bhavatveṣa paro vidhiḥ /
MBh, 3, 125, 4.2 jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi //
MBh, 3, 186, 29.2 mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ //
MBh, 3, 186, 38.1 brahmavadhyāvaliptānāṃ tathā mithyābhiśaṃsinām /
MBh, 3, 186, 39.1 lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ /
MBh, 3, 186, 41.1 mithyā ca nakharomāṇi dhārayanti narās tadā /
MBh, 3, 200, 26.2 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mriyateti mūḍhāḥ /
MBh, 3, 257, 9.3 jñātibhir vipravāsaśca mithyā vyavasitairayam //
MBh, 3, 282, 14.3 naitajjātu bhaven mithyā tathā jīvati satyavān //
MBh, 3, 287, 14.2 tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhicit //
MBh, 3, 288, 1.3 yathāpratijñaṃ rājendra na ca mithyā bravīmyaham //
MBh, 4, 13, 16.1 mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ /
MBh, 4, 67, 7.1 abhiṣaṅgād ahaṃ bhīto mithyācārāt paraṃtapa /
MBh, 5, 1, 15.2 mithyopacāreṇa tathāpyanena kṛcchraṃ mahat prāptam asahyarūpam //
MBh, 5, 22, 2.2 teṣāṃ śāntir vidyate 'smāsu śīghraṃ mithyopetānām upakāriṇāṃ satām //
MBh, 5, 22, 3.1 nāhaṃ kvacit saṃjaya pāṇḍavānāṃ mithyāvṛttiṃ kāṃcana jātvapaśyam /
MBh, 5, 30, 27.2 mānaṃ kurvan dhārtarāṣṭrasya sūta mithyābuddheḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 33, 31.2 mithyā carati mitrārthe yaśca mūḍhaḥ sa ucyate //
MBh, 5, 34, 6.1 mithyopetāni karmāṇi sidhyeyur yāni bhārata /
MBh, 5, 36, 47.2 tanur ucchaḥ śikhī rājā mithyopacarito mayā /
MBh, 5, 43, 2.3 trāyante karmaṇaḥ pāpānna te mithyā bravīmyaham //
MBh, 5, 47, 85.2 mithyāglahe nirjitā vai nṛśaṃsaiḥ saṃvatsarān dvādaśa pāṇḍuputrāḥ //
MBh, 5, 54, 30.2 tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata //
MBh, 5, 61, 2.1 mithyā pratijñāya mayā yad astraṃ rāmāddhṛtaṃ brahmapuraṃ purastāt /
MBh, 5, 70, 12.2 mithyā carati lubdhaḥ saṃścaran priyam ivātmanaḥ //
MBh, 5, 93, 8.2 mithyā pracaratāṃ tāta bāhyeṣvābhyantareṣu ca //
MBh, 5, 105, 8.2 mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati //
MBh, 5, 122, 30.1 mithyāpracaritāstāta janmaprabhṛti pāṇḍavāḥ /
MBh, 5, 122, 38.2 yaḥ samyag vartamāneṣu mithyā rājan pravartate //
MBh, 5, 126, 16.1 evaṃbuddhiḥ pāṇḍaveṣu mithyāvṛttiḥ sadā bhavān /
MBh, 5, 126, 17.2 mithyāvṛttir anāryaḥ sann adya vipratipadyase //
MBh, 5, 126, 30.2 mithyābhimānī rājyasya krodhalobhavaśānugaḥ //
MBh, 5, 127, 34.1 kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate /
MBh, 5, 137, 9.1 mithyopacaritā hyete vartamānā hyanu priye /
MBh, 5, 165, 7.3 evam etad yathāttha tvaṃ na mithyāstīti kiṃcana //
MBh, 5, 190, 5.1 na tanmithyā mahārājñi bhaviṣyati kathaṃcana /
MBh, 5, 191, 16.1 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane /
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 6, BhaGī 3, 6.2 indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate //
MBh, 6, BhaGī 18, 59.2 mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati //
MBh, 6, 81, 19.2 mithyāpratijño bhava mā nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca //
MBh, 6, 102, 67.1 mithyāvādīti lokastvāṃ kathayiṣyati mādhava /
MBh, 6, 117, 22.2 bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe //
MBh, 7, 16, 16.2 satyaṃ te pratijānīmo naitanmithyā bhaviṣyati //
MBh, 7, 51, 31.3 ātmāpahāriṇāṃ yā ca yā ca mithyābhiśaṃsinām //
MBh, 7, 164, 73.2 kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃstadā //
MBh, 7, 164, 75.1 śaṅkamānaḥ sa tanmithyā vīryajñaḥ svasutasya vai /
MBh, 7, 165, 114.1 sa śaṅkamānastanmithyā dharmarājam apṛcchata /
MBh, 7, 167, 33.1 upacīrṇo gurur mithyā bhavatā rājyakāraṇāt /
MBh, 7, 167, 34.2 nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃstvayi //
MBh, 7, 168, 14.1 svadharmaṃ necchase jñātuṃ mithyā vacanam eva te /
MBh, 7, 172, 42.2 dhig dhik sarvam idaṃ mithyetyuktvā samprādravad raṇāt //
MBh, 7, 172, 45.2 astraṃ tvidaṃ kathaṃ mithyā mama kaśca vyatikramaḥ //
MBh, 8, 27, 20.1 parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat /
MBh, 9, 30, 25.1 śūramānī na śūrastvaṃ mithyā vadasi bhārata /
MBh, 9, 60, 28.1 ūrū bhinddhīti bhīmasya smṛtiṃ mithyā prayacchatā /
MBh, 9, 60, 60.2 mithyāvadhyāstathopāyair bahavaḥ śatravo 'dhikāḥ //
MBh, 10, 15, 14.2 mithyācāreṇa bhagavan bhīmasenena saṃyuge //
MBh, 11, 25, 33.1 tayor na darśanaṃ tāta mithyā bhavitum arhati /
MBh, 12, 3, 30.1 yasmānmithyopacarito 'stralobhād iha tvayā /
MBh, 12, 7, 22.2 mithyāvṛttaḥ sa satatam asmāsvanapakāriṣu //
MBh, 12, 27, 14.2 abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati //
MBh, 12, 27, 16.1 kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā /
MBh, 12, 35, 2.3 prāyaścittīyate hyevaṃ naro mithyā ca vartayan //
MBh, 12, 55, 15.2 mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ //
MBh, 12, 57, 10.2 mithyā viprān upacaran saṃtyakto dayitaḥ sutaḥ //
MBh, 12, 67, 22.3 viśeṣato manuṣyeṣu mithyāvṛttiṣu nityadā //
MBh, 12, 68, 42.2 mithyopacarito rājā tadā bhavati pāvakaḥ //
MBh, 12, 80, 9.2 mithyopetasya yajñasya kimu śraddhā kariṣyati //
MBh, 12, 92, 19.1 yāni mithyābhiśastānāṃ patantyaśrūṇi rodatām /
MBh, 12, 92, 19.2 tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām //
MBh, 12, 95, 8.2 yaḥ samyag vartamāneṣu sveṣu mithyā pravartate //
MBh, 12, 136, 144.2 tanmithyākaraṇaṃ sarvaṃ vistareṇāpi me śṛṇu //
MBh, 12, 137, 100.2 tasminmithyāpraṇīte hi tiryag gacchati mānavaḥ //
MBh, 12, 140, 10.1 samyag vijñāninaḥ kecinmithyāvijñānino 'pare /
MBh, 12, 149, 89.2 tathā dharmavirodhena priyamithyābhidhyāyinā /
MBh, 12, 150, 32.2 krodhādibhir avacchanno mithyā vadasi śalmale //
MBh, 12, 152, 9.1 īrṣyāvegaśca balavānmithyāvegaśca dustyajaḥ /
MBh, 12, 180, 26.1 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mṛta ityabuddhāḥ /
MBh, 12, 192, 88.3 mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa //
MBh, 12, 192, 88.3 mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa //
MBh, 12, 194, 7.2 na cāpyahaṃ veda paraṃ purāṇaṃ mithyāpravṛttiṃ ca kathaṃ nu kuryām //
MBh, 12, 212, 17.2 nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ //
MBh, 12, 217, 57.2 sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati //
MBh, 12, 263, 37.2 tuṣṭaḥ kasmaicid evāhaṃ na mithyā vāg bhavenmama //
MBh, 12, 263, 39.2 sa bhaved acirād rājā na mithyā vāg bhavenmama //
MBh, 12, 308, 165.1 śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam /
MBh, 12, 343, 7.2 sa te paramakaṃ dharmaṃ namithyā darśayiṣyati //
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 6, 34.2 mithyābhidhānenaikena rasātalatalaṃ gataḥ //
MBh, 13, 6, 38.1 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe /
MBh, 13, 25, 10.1 adharmanirato mūḍho mithyā yo vai dvijātiṣu /
MBh, 13, 40, 1.2 evam etanmahābāho nātra mithyāsti kiṃcana /
MBh, 13, 49, 11.2 putrareto na śakyaṃ hi mithyā kartuṃ narādhipa //
MBh, 13, 51, 17.1 nāhaṃ mithyāvaco brūyāṃ svaireṣvapi kuto 'nyathā /
MBh, 13, 95, 77.3 satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā //
MBh, 13, 96, 14.2 mithyābhiṣaṅgo bhavatā na kāryaḥ śapāma tīkṣṇāñśapathānmaharṣe //
MBh, 13, 107, 47.1 samyaṅmithyāpravṛtte 'pi vartitavyaṃ gurāviha /
MBh, 13, 137, 9.3 anuśāsantu māṃ santo mithyāvṛttaṃ tadāśrayam //
MBh, 14, 7, 2.2 mithyā tu bruvato mūrdhā saptadhā te phaliṣyati //
MBh, 14, 15, 27.2 bravīmi satyaṃ kauravya na mithyaitat kathaṃcana //
MBh, 14, 52, 22.1 tvayā hi śaktena satā mithyācāreṇa mādhava /
MBh, 14, 56, 10.1 satyaṃ te pratijānāmi nātra mithyāsti kiṃcana /
MBh, 14, 68, 18.1 na bravīmyuttare mithyā satyam etad bhaviṣyati /
MBh, 14, 68, 19.1 noktapūrvaṃ mayā mithyā svaireṣvapi kadācana /
MBh, 14, 96, 7.2 loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ //
MBh, 15, 10, 3.2 ugradaṇḍapradhānāśca mithyā vyāhāriṇastathā //
MBh, 15, 15, 14.2 nātra mithyā vacaḥ kiṃcit suhṛt tvaṃ naḥ parasparam //
Manusmṛti
ManuS, 4, 196.2 śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ //
ManuS, 8, 59.1 yo yāvan nihnuvītārthaṃ mithyā yāvati vā vadet /
ManuS, 9, 281.1 cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ /
Nyāyasūtra
NyāSū, 4, 2, 35.0 mithyopalabdher vināśastattvajñānāt svapnaviṣayābhimānapraṇāśavat pratibodhe //
NyāSū, 4, 2, 37.0 tattvapradhānabhedācca mithyābuddherdvaividhyopapattiḥ //
Rāmāyaṇa
Rām, Ay, 42, 24.1 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ay, 82, 24.2 taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati //
Rām, Ay, 94, 50.1 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava /
Rām, Ay, 100, 11.2 pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase //
Rām, Ay, 103, 11.2 ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati //
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Ār, 29, 4.2 rākṣasānāṃ karomīti mithyā tad api te vacaḥ //
Rām, Ār, 29, 5.1 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ /
Rām, Ār, 56, 6.2 kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati //
Rām, Ki, 17, 37.1 śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ /
Rām, Ki, 33, 15.1 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ /
Rām, Su, 19, 9.2 vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ //
Rām, Su, 20, 5.2 vadhārhām avamānārhāṃ mithyāpravrajite ratām //
Rām, Yu, 11, 51.2 tatra mitraṃ praduṣyeta mithyā pṛṣṭaṃ sukhāgatam //
Rām, Yu, 11, 57.1 udyogaṃ tava samprekṣya mithyāvṛttaṃ ca rāvaṇam /
Rām, Yu, 39, 22.1 tacca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ /
Rām, Yu, 49, 25.2 na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ /
Rām, Yu, 67, 16.1 adya hatvāhave yau tau mithyā pravrajitau vane /
Rām, Yu, 71, 16.1 tyajemaṃ naraśārdūla mithyāsaṃtāpam āgatam /
Rām, Yu, 72, 8.1 tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam /
Rām, Yu, 104, 18.2 mithyāpavādopahatā nāhaṃ jīvitum utsahe //
Rām, Utt, 67, 3.1 na mithyāhaṃ vade rājan devalokajigīṣayā /
Saundarānanda
SaundĀ, 17, 26.2 mithyāṅganāgāṃśca tathāṅganāgairvinirdudhāvāṣṭabhireva so 'ṣṭau //
Abhidharmakośa
AbhidhKo, 5, 3.1 dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ /
Amarakośa
AKośa, 1, 186.1 mithyābhiyogo 'bhyākhyānamatha mithyābhiśaṃsanam /
AKośa, 1, 186.1 mithyābhiyogo 'bhyākhyānamatha mithyābhiśaṃsanam /
AKośa, 1, 193.2 astrī cāṭu caṭu ślāghā premṇā mithyāvikatthanam //
AKośa, 2, 461.2 naṣṭāgniḥ kuhanā lobhān mithyeryāpathakalpanā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 19.1 kālārthakarmaṇāṃ yogo hīnamithyātimātrakaḥ /
AHS, Sū., 12, 35.2 hīnātimithyāyogena bhidyate tat punas tridhā //
AHS, Nidānasthāna, 2, 64.1 kṛśānāṃ vyādhimuktānāṃ mithyāhārādisevinām /
AHS, Nidānasthāna, 13, 28.2 anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ //
AHS, Nidānasthāna, 14, 1.3 mithyāhāravihāreṇa viśeṣeṇa virodhinā /
AHS, Cikitsitasthāna, 7, 2.2 hīnamithyātipītena yo vyādhirupajāyate //
AHS, Utt., 15, 24.2 raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva //
AHS, Utt., 17, 1.4 mithyāyogena śabdasya kupito 'nyaiśca kopanaiḥ //
AHS, Utt., 25, 20.2 mithyābandhād atisnehād raukṣyād romādighaṭṭanāt //
AHS, Utt., 25, 22.1 vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati /
Bhallaṭaśataka
BhallŚ, 1, 54.2 etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau //
Bodhicaryāvatāra
BoCA, 6, 56.1 varamadyaiva me mṛtyurna mithyājīvitaṃ ciram /
BoCA, 7, 27.2 mithyākalpanayā citte pāpātkāye yato vyathā //
BoCA, 8, 98.1 ahameva tadāpīti mithyeyaṃ pratikalpanā /
BoCA, 9, 68.2 viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 42.1 iyam evāsti tattvena mithyānyad iti cintayan /
BKŚS, 7, 38.2 āryaputra na tan mithyā yad āha marubhūtikaḥ //
BKŚS, 18, 649.2 smṛtvā mithyātiraskāraṃ na tiraskāram arhati //
BKŚS, 22, 37.2 ye punas tasya doṣās tān mithyā bhaṇa guṇā iti //
BKŚS, 22, 39.1 kārye hi guruṇi prāpte mithyā satyam apīṣyate /
BKŚS, 26, 30.2 mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ //
BKŚS, 26, 30.2 mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ //
BKŚS, 26, 36.1 athāvocat sa rājānaṃ rājan mithyā baṭor vacaḥ /
BKŚS, 27, 96.1 mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ /
Daśakumāracarita
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 8, 215.0 sa khalvasyāḥ sānāthyaśaṃsī svapnaḥ iti maddarśanarāgabaddhasādhvasāṃ mañjuvādinīṃ praṇamayya bhūyo 'pi sā harṣagarbhamabrūta taccenmithyā so 'yaṃ yuṣmadīyo bālakapālī śvo mayā niroddhavyaḥ iti //
Divyāvadāna
Divyāv, 1, 316.0 yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā //
Divyāv, 19, 137.1 sa mithyādarśanavihataḥ //
Harivaṃśa
HV, 8, 26.1 na śakyam etan mithyā tu kartuṃ mātṛvacas tava /
HV, 16, 14.1 mithyopacarya te taṃ tu gurum anyāyato dvijāḥ /
HV, 25, 9.2 mithyābhiśapto gārgyas tu manyunābhisamīritaḥ /
HV, 28, 31.1 evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā /
HV, 28, 45.1 imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām /
HV, 28, 45.2 veda mithyābhiśāpās taṃ na spṛśanti kadācana //
Kāmasūtra
KāSū, 6, 5, 14.1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyādūṣitaḥ śramam atītaṃ nāpekṣate /
KāSū, 6, 5, 14.4 parīkṣitaśīlatvācca na mithyā dūṣyata iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 165.1 satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā /
KātySmṛ, 1, 166.2 arthataḥ śabdato vāpi mithyā tajjñeyam uttaraṃ //
KātySmṛ, 1, 167.2 mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ //
KātySmṛ, 1, 169.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
KātySmṛ, 1, 169.2 ajātaś cāsmi tatkāla iti mithyā caturvidham //
KātySmṛ, 1, 189.2 mithyā caivaikadeśe ca saṅkarāt tad anuttaram //
KātySmṛ, 1, 245.1 mithyoktau sa catuṣpāt syāt pratyavaskandane tathā /
KātySmṛ, 1, 278.2 mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate //
KātySmṛ, 1, 380.2 mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate //
KātySmṛ, 1, 404.2 brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ //
KātySmṛ, 1, 777.1 anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.1 tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Kūrmapurāṇa
KūPur, 1, 14, 31.1 mithyādhītasamācārā mithyājñānapralāpinaḥ /
KūPur, 1, 14, 31.1 mithyādhītasamācārā mithyājñānapralāpinaḥ /
KūPur, 2, 16, 42.2 sa tena tulyadoṣaḥ syānmithyā dvir deṣavān bhavet //
KūPur, 2, 16, 43.1 yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt /
KūPur, 2, 16, 43.2 tāni putrān paśūn ghnanti teṣāṃ mithyābhiśaṃsinām //
KūPur, 2, 16, 44.2 dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane //
KūPur, 2, 21, 36.2 mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ //
KūPur, 2, 33, 82.1 kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
KūPur, 2, 37, 59.3 dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha //
Liṅgapurāṇa
LiPur, 1, 10, 26.1 na mithyā sampravartante śamasyaiva tu lakṣaṇam /
LiPur, 1, 85, 178.1 mithyā na kārayeddevi kriyayā ca guroḥ sadā /
LiPur, 2, 9, 33.2 tathaivābhiniveśaṃ ca mithyājñānaṃ vivekinaḥ //
LiPur, 2, 20, 33.1 śuddho vinayasampanno mithyākaṭukavarjitaḥ /
Matsyapurāṇa
MPur, 29, 7.1 adyaivamabhijānāmi daityaṃ mithyāpralāpinam /
MPur, 31, 17.1 pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te /
MPur, 31, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti //
MPur, 31, 18.3 arthakṛcchramapi prāpya na mithyā kartumutsahe //
MPur, 32, 35.3 mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa //
MPur, 42, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan /
MPur, 45, 17.2 tena mithyāpavādena saṃtapto'yaṃ janārdanaḥ //
MPur, 45, 34.1 imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām /
MPur, 45, 34.2 na sa mithyābhiśāpena abhiśāpyo 'tha kenacit //
Nāradasmṛti
NāSmṛ, 1, 1, 50.1 na ca mithyābhiyuñjīta doṣo mithyābhiyoginaḥ /
NāSmṛ, 1, 1, 50.1 na ca mithyābhiyuñjīta doṣo mithyābhiyoginaḥ /
NāSmṛ, 1, 2, 4.1 mithyā saṃpratipattir vā pratyavaskandam eva vā /
NāSmṛ, 1, 2, 5.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
NāSmṛ, 1, 2, 5.2 ajātaś cāsmi tatkāla evaṃ mithyā caturvidhā //
NāSmṛ, 1, 2, 6.1 mithyā ca viparītaṃ ca punaḥ śabdasamāgamam /
NāSmṛ, 1, 2, 37.1 mithyābhiyogino ye syur dvijānāṃ śūdrayonayaḥ /
NāSmṛ, 2, 3, 13.2 mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam //
NāSmṛ, 2, 15/16, 22.2 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 207.3 vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 3.0 kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante //
Saṃvitsiddhi
SaṃSi, 1, 34.1 tanniṣedhe samastasya mithyātvāllokavedayoḥ /
SaṃSi, 1, 132.1 abhāviny eva sā mithyā bhāvinīty apadiśyatām /
SaṃSi, 1, 184.1 kiñca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ /
SaṃSi, 1, 184.2 mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā //
SaṃSi, 1, 185.1 tanmithyātve prapañcasya satyatvaṃ durapahnavam /
SaṃSi, 1, 199.2 nāsāv arthāntaras tasmān mithyendur iva candrataḥ //
Suśrutasaṃhitā
Su, Sū., 10, 7.2 mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca /
Su, Sū., 30, 12.1 yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ /
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti /
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ vā janayanti /
Su, Nid., 1, 40.1 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 7, 5.2 snehādimithyācaraṇācca jantor vṛddhiṃ gatāḥ koṣṭhamabhiprapannāḥ //
Su, Śār., 10, 19.2 mithyācārāt sūtikāyā yo vyādhirupajāyate /
Su, Śār., 10, 33.1 mithyāhāravihāriṇyā duṣṭā vātādayaḥ striyāḥ /
Su, Cik., 5, 5.2 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
Su, Cik., 25, 12.2 mithyāhāravihārasya pāliṃ hiṃsyurupekṣitāḥ //
Su, Cik., 31, 31.2 mithyācārādbahutvādvā yasya sneho na jīryati //
Su, Cik., 32, 23.2 samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva //
Su, Utt., 6, 20.2 ṣaḍrātrādvai mārutottho nihanyānmithyācārāt paittikaḥ sadya eva //
Su, Utt., 18, 30.1 mithyopacārādanayor yo vyādhirupajāyate /
Su, Utt., 37, 9.2 mithyācāreṣu bhagavān svayaṃ naiṣa pravartate //
Su, Utt., 38, 5.2 mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavena ca //
Su, Utt., 39, 19.2 mithyātiyuktairapi ca snehādyaiḥ karmabhir nṛṇām //
Su, Utt., 39, 51.1 kṛśānāṃ jvaramuktānāṃ mithyāhāravihāriṇām /
Su, Utt., 40, 4.1 snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt /
Su, Utt., 61, 4.1 mithyātiyogendriyārthakarmaṇāmabhisevanāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 14.2, 1.18 ityetanmithyā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.5 prapañcapratyaya evāsati bādhake na śakyo mithyeti vaditum iti kaṇabhakṣākṣacaraṇamatam avaśiṣyate /
Tantrākhyāyikā
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 1.0 vidyā samyagjñānam avidyā mithyājñānam //
Viṣṇupurāṇa
ViPur, 2, 13, 61.2 mithyaitadatra tu bhavāñśṛṇotu vacanaṃ mama //
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 4, 13, 61.1 syamantakaṃ ca satrājitāya dattvā mithyābhiśastipariśuddhim avāpa //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 24, 148.2 yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 175.1 bhiṣaṅ mithyācarann uttameṣu puruṣeṣu //
ViSmṛ, 19, 22.2 brāhmaṇābhihitaṃ vākyaṃ na mithyā jāyate kvacit //
ViSmṛ, 93, 9.2 śaṭho mithyāvinītaśca bakavrataparo dvijaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 26.1, 2.1 sā tv anivṛttamithyājñānā plavate //
Yājñavalkyasmṛti
YāSmṛ, 2, 11.2 mithyābhiyogī dviguṇam abhiyogād dhanaṃ vahet //
YāSmṛ, 2, 242.1 bhiṣaṅ mithyācaran daṇḍyas tiryakṣu prathamaṃ damam /
YāSmṛ, 2, 262.1 mithyā vadan parīmāṇaṃ śulkasthānād apāsaran /
YāSmṛ, 2, 289.1 śataṃ strīdūṣaṇe dadyād dve tu mithyābhiśaṃsane /
YāSmṛ, 3, 285.1 mithyābhiśaṃsino doṣo dviḥ samo bhūtavādinaḥ /
YāSmṛ, 3, 285.2 mithyābhiśastadoṣaṃ ca samādatte mṛṣā vadan //
Śatakatraya
ŚTr, 2, 81.1 strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 182.2 mithyābhiyogo 'bhyākhyānaṃ saṃgataṃ hṛdayaṃgamam //
AbhCint, 2, 184.1 ślāghā praśaṃsārthavādaḥ sā tu mithyā vikatthanam /
Acintyastava
Acintyastava, 1, 14.2 saṃkleśo vyavadānaṃ ca samyaṅmithyā svataḥ kutaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 7.1 yacchrutaṃ mugdhabuddhīnām mithyāmohamahātamaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 5.1 lokasya mithyābhimater acakṣuṣaś ciraṃ prasuptasya tamasy anāśraye /
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
Bhāratamañjarī
BhāMañj, 1, 183.1 kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam /
BhāMañj, 1, 1073.1 aho mithyāvinītena lambakūrcena bhūbhujā /
BhāMañj, 1, 1180.1 athavā bhūmipālānāṃ mithyaivāsthānujīviṣu /
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi kā prauḍhoktirityabravīt /
BhāMañj, 5, 572.2 api mithyāstutipadaiḥ kriyante bhīravo bhaṭāḥ //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 7, 231.1 rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ /
BhāMañj, 7, 422.2 rājandhanaṃjaye śaṅkāṃ na mithyā kartumarhasi //
BhāMañj, 7, 593.1 aho nu mithyā rādheya kathitena tavāmunā /
BhāMañj, 8, 54.2 mā sūtaputra mithyaiva pralāpaṃ śiśuvatkṛthāḥ //
BhāMañj, 8, 67.2 sa ca māṃ vetti tattvena tvaṃ mithyā tu pragalbhase //
BhāMañj, 8, 138.2 mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ //
BhāMañj, 11, 11.1 śastraṃ vahadbhirmithyaiva dṛṣṭo 'smābhiḥ sa bhūtale /
BhāMañj, 11, 98.2 vṛtte tasminnamithyaiva śokaṃ kartumihārhasi //
BhāMañj, 13, 177.2 yajasva hayamedhena mithyā yadi viśaṅkase //
BhāMañj, 13, 273.2 prathayanti ca mithyaiva loke bhūpālavaśyatām //
BhāMañj, 13, 425.1 mithyācāraṃ viditvā taṃ dṛṣṭvā māṃsaṃ ca tadgṛhe /
BhāMañj, 13, 427.2 mithyādoṣeṇa limpanti nirdoṣaṃ kṣudrapaṇḍitāḥ //
BhāMañj, 13, 583.1 dantānāṃ śātanaṃ mithyā śuṣkāsthiparicarvaṇam /
BhāMañj, 13, 848.3 mithyāprayātacittānāṃ phalanti hṛdayabhramāḥ //
BhāMañj, 13, 1084.2 kāraṇaṃ brūhi subhage na mithyā vaktumarhasi //
BhāMañj, 13, 1223.2 tamūce mā kṛthāḥ putra mithyaivānuśayavyathām //
BhāMañj, 14, 111.1 jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat /
BhāMañj, 14, 192.2 nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ //
Garuḍapurāṇa
GarPur, 1, 111, 28.1 cāpalādvārayeddṛṣṭiṃ mithyāvākyaṃ ca vārayet /
GarPur, 1, 146, 23.3 strīṇāṃ prasavavaiṣamyāttathā mithyopacārataḥ //
GarPur, 1, 147, 50.2 kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām //
GarPur, 1, 164, 1.2 mithyāhāravihāreṇa viśeṣeṇa virodhinā /
GarPur, 1, 167, 2.1 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
Hitopadeśa
Hitop, 1, 79.3 saṃlāpitānāṃ madhurair vacobhir mithyopacāraiś ca vaśīkṛtānām /
Kathāsaritsāgara
KSS, 1, 6, 126.1 viṣṇuśaktiduhitrā ca mithyāpaṇḍitayā tayā /
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 71.2 kulakṣaṇā sā kanyeti mithyā rājānam abruvan //
KSS, 3, 1, 98.2 mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ //
KSS, 4, 3, 8.2 taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat //
KSS, 4, 3, 19.2 deva mithyā vadatyeṣā sabandhur madvadhaiṣiṇī //
KSS, 4, 3, 24.2 pṛṣṭāḥ śaśaṃsuste cātra tāṃ mithyāvādinīṃ striyam //
KSS, 5, 1, 43.2 nānyathā tāta mithyaiva kartavyā me kadarthanā //
KSS, 5, 1, 60.1 tasmādagatikastāvad varaṃ mithyā bravīmyaham /
KSS, 5, 1, 79.2 sa hi mithyaiva vipro māṃ pratārayitum īhate //
KSS, 5, 1, 98.1 kṛtapūjaśca bhūyo 'pi mithyā japaparo 'bhavat /
KSS, 5, 1, 102.2 japann āvartayāmāsa ciraṃ mithyākṣamālikām //
KSS, 5, 1, 201.1 tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan /
KSS, 5, 1, 204.2 mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ //
KSS, 5, 1, 224.1 aho vimūḍhairasmābhiḥ sādhur mithyaiva dūṣitaḥ /
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
KSS, 5, 2, 2.1 mayeha mithyākanakapurīdarśanavādinā /
KSS, 5, 2, 130.1 ahaṃ daṇḍādhipeneha mithyā vadhyānukīrtanāt /
KSS, 5, 3, 97.1 mithyā ced vacmi na mayā dṛṣṭā sā nagarī yadi /
KSS, 5, 3, 99.2 tāta mithyaiva bhūyo 'pi kiṃcid vakṣyatyasāviti //
KSS, 6, 1, 186.2 pathi mithyā vadantī taṃ patiṃ sparśe 'pyavarjayat //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 7.2 tān āha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā //
MṛgT, Vidyāpāda, 1, 14.1 pravādo 'py akhilo mithyā samūlatvān na yuktimat /
MṛgT, Vidyāpāda, 1, 15.2 kathaṃ tasya vaco mithyā yasya vaśyaḥ payonidhiḥ //
MṛgT, Vidyāpāda, 11, 5.1 tuṣṭir mithyāsvarūpatvāt tamoguṇanibandhanā /
MṛgT, Vidyāpāda, 11, 7.1 viparyayas tamoyonir mithyārūpatayā sa ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.3 yadi ca saṃvādīny api vacāṃsi mithyā tarhi na kiṃcit satyavacanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 3.1 parameśam adṛṣṭvaiva muktir mithyaiva kalpitā iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 1.0 viparyayasya mithyārūpatvāt tamaḥprabhavatvam //
Narmamālā
KṣNarm, 2, 56.2 bhṛtavastro viveśāśu mithyāgrāmacikitsayā //
KṣNarm, 2, 121.1 mithyā mahāvarāheṇa daityeṣvāḍambaraḥ kṛtaḥ /
KṣNarm, 3, 46.2 baddhanetrapaṭā mithyāmohenevāndhakāritāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 29.0 sarvavyādhyuparodhaṃ mithyāprayuktāni sarvavyādhyuparodhaṃ snehādīni darśayannāha snehādīni darśayannāha atra ca sarvavyādhyuparodha jvare sarvavyādhyuparodha tadyathā iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 41.0 arthakriyāpi mithyājñānadṛṣṭā //
NŚVi zu NāṭŚ, 6, 32.2, 42.2 mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṃ prati //
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
NŚVi zu NāṭŚ, 6, 32.2, 75.0 yatrāpi liṅgajñānaṃ mithyā tatrāpi na tadābhāsānumānam ayuktam //
Rasendracintāmaṇi
RCint, 8, 94.2 patanti candratārāśca mithyā cedahamabruvam //
Smaradīpikā
Smaradīpikā, 1, 24.2 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ /
Smaradīpikā, 1, 26.1 lubdhaś ca kṛpaṇaś caiva mithyāvādī ca nirbhayaḥ //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
Tantrāloka
TĀ, 4, 233.2 vyomādirūpe nigame śaṅkā mithyārthatāṃ prati //
TĀ, 4, 234.2 śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati //
Āryāsaptaśatī
Āsapt, 2, 280.2 hṛdayaṃ kareṇa tāḍitam atha mithyā vyañjitatrapayā //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 4, 6.0 mithyāśabda ihāyogātiyogamithyāyogeṣu vartate //
ĀVDīp zu Ca, Śār., 1, 69.2, 17.0 ahaṃkāraparā iti ahaṃkārānmamedam ityādimithyājñānaparāḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 4.0 mithyārambha iti ayogātiyogamithyāyogarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 5.0 udāharaṇāntaramāha mithyetyādi //
ĀVDīp zu Ca, Śār., 1, 128.2, 1.0 itthamasātmyārthajasya vyādher indriyadvārabhūtatvenaindriyakatvaṃ darśayannāha mithyetyādi //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //
Kokilasaṃdeśa
KokSam, 2, 32.2 mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta saṃtāḍanāni //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 46.2 bhiṣaṅmithyopacāre ca prāyaścittaṃ vinirdiśet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 15.2 bhṛguryadā tadā pārtha mithyā nāsti tadā vadata //
SkPur (Rkh), Revākhaṇḍa, 194, 18.1 tadvadasva vibho viṣṇo na mithyā yadi keśava /
SkPur (Rkh), Revākhaṇḍa, 209, 26.2 mithyāpratijñena satā duranuṣṭhitamadya te //
Uḍḍāmareśvaratantra
UḍḍT, 1, 20.2 sūryaṃ ca pātayed bhūmau nedaṃ mithyā bhaviṣyati //