Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 9.1 vidradhis timiraṃ kācaḥ syandaḥ pakvāśayavyathā /
AHS, Utt., 12, 6.1 prāpnoti kācatāṃ doṣe tṛtīyapaṭalāśrite /
AHS, Utt., 12, 11.1 vṛddhaḥ kāco dṛśaṃ kuryād rajodhūmāvṛtām iva /
AHS, Utt., 12, 14.1 kāce dṛk kācanīlābhā tādṛg eva ca paśyati /
AHS, Utt., 12, 14.1 kāce dṛk kācanīlābhā tādṛg eva ca paśyati /
AHS, Utt., 12, 17.2 kāce tu niṣprabhendvarkapradīpādyairivācitam //
AHS, Utt., 12, 21.1 kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati /
AHS, Utt., 12, 33.2 ṣaṭ kācā nakulāndhaśca yāpyāḥ śeṣāṃstu sādhayet /
AHS, Utt., 13, 1.3 timiraṃ kācatāṃ yāti kāco 'pyāndhyam upekṣayā /
AHS, Utt., 13, 1.3 timiraṃ kācatāṃ yāti kāco 'pyāndhyam upekṣayā /
AHS, Utt., 13, 6.1 hanti tat kācatimiraraktarājīśirorujaḥ /
AHS, Utt., 13, 30.2 hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ //
AHS, Utt., 13, 81.2 kāce 'pyeṣā kriyā muktvā sirāṃ yantranipīḍitāḥ //