Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 10, 7.1 uṣitvā hāstinapure māsān katipayān hariḥ /
BhāgPur, 1, 12, 12.2 miṣato daśamāsasya tatraivāntardadhe hariḥ //
BhāgPur, 1, 12, 36.2 uvāsa katicin māsān suhṛdāṃ priyakāmyayā //
BhāgPur, 1, 14, 2.1 vyatītāḥ katicin māsās tadā nāyāt tato 'rjunaḥ /
BhāgPur, 1, 14, 7.1 gatāḥ saptādhunā māsā bhīmasena tavānujaḥ /
BhāgPur, 3, 3, 25.1 tataḥ katipayair māsair vṛṣṇibhojāndhakādayaḥ /
BhāgPur, 3, 11, 11.1 tayoḥ samuccayo māsaḥ pitṝṇāṃ tad aharniśam /
BhāgPur, 3, 31, 3.1 māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ /
BhāgPur, 3, 31, 10.1 ārabhya saptamān māsāl labdhabodho 'pi vepitaḥ /
BhāgPur, 3, 31, 17.2 icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā nu //
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
BhāgPur, 4, 8, 73.1 dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe 'rbhako dine /
BhāgPur, 4, 8, 74.1 tṛtīyaṃ cānayan māsaṃ navame navame 'hani /
BhāgPur, 4, 8, 75.1 caturtham api vai māsaṃ dvādaśe dvādaśe 'hani /
BhāgPur, 4, 9, 30.3 māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅmatiḥ //
BhāgPur, 11, 14, 35.2 daśakṛtvas triṣavaṇaṃ māsād arvāg jitānilaḥ //
BhāgPur, 11, 16, 27.2 māsānāṃ mārgaśīrṣo 'haṃ nakṣatrāṇāṃ tathābhijit //