Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 1.3 māsair dvisaṃkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ /
AHS, Sū., 5, 4.1 sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā /
AHS, Sū., 29, 79.2 ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vā vidhiḥ //
AHS, Śār., 1, 22.2 māsenopacitaṃ raktaṃ dhamanībhyām ṛtau punaḥ //
AHS, Śār., 1, 47.1 tathā raktasrutiṃ śuddhiṃ vastim ā māsato 'ṣṭamāt /
AHS, Śār., 1, 54.2 vyaktībhavati māse 'sya tṛtīye gātrapañcakam //
AHS, Śār., 1, 69.1 niḥsnehāṅgī na navamān māsāt prabhṛti vāsayet /
AHS, Śār., 1, 73.1 prāk caiva navamān māsāt sā sūtigṛham āśrayet /
AHS, Śār., 1, 100.2 evaṃ ca māsād adhyardhānmuktāhārādiyantraṇā //
AHS, Śār., 2, 6.2 asaṃpūrṇatrimāsāyāḥ pratyākhyāya prasādhayet //
AHS, Śār., 2, 12.1 māsatulyadinānyevaṃ peyādiḥ patite kramaḥ /
AHS, Śār., 2, 46.2 ūrdhvaṃ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca //
AHS, Śār., 2, 58.1 kramāt saptasu māseṣu garbhe sravati yojayet /
AHS, Śār., 2, 59.1 mūlaiḥ śṛtaṃ prayuñjīta kṣīraṃ māse tathāṣṭame /
AHS, Śār., 3, 66.1 māsena yāti śukratvam annaṃ pākakramādibhiḥ /
AHS, Śār., 4, 55.1 kālāntaraprāṇaharā māsamāsārdhajīvitāḥ /
AHS, Śār., 4, 55.1 kālāntaraprāṇaharā māsamāsārdhajīvitāḥ /
AHS, Śār., 5, 15.1 lalāṭe vastiśīrṣe vā ṣaṇ māsān na sa jīvati /
AHS, Śār., 5, 16.1 plavate plavamānasya ṣaṇ māsās tasya jīvitam /
AHS, Śār., 5, 18.1 sasnehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam /
AHS, Śār., 5, 21.1 ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati /
AHS, Śār., 5, 29.2 niṣṭhyūtaṃ bahuvarṇaṃ vā yasya māsāt sa naśyati //
AHS, Śār., 5, 65.1 yātyanyathātvaṃ prakṛtiḥ ṣaṇ māsān na sa jīvati /
AHS, Śār., 5, 66.1 ṣaḍ etāni nivartante ṣaḍbhir māsair mariṣyataḥ /
AHS, Śār., 5, 66.2 mattavadgativākkampamohā māsān mariṣyataḥ //
AHS, Śār., 5, 96.2 śūyete vā vinā dehāt sa māsād yāti pañcatām //
AHS, Cikitsitasthāna, 3, 119.1 palaṃ kṣīrayutaṃ māsaṃ kṣīravṛttiranannabhuk /
AHS, Cikitsitasthāna, 3, 125.2 upayujya ca ṣaṇ māsān vṛddho 'pi taruṇāyate //
AHS, Cikitsitasthāna, 3, 140.1 dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat /
AHS, Cikitsitasthāna, 4, 30.2 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 8, 36.2 māsaṃ takrānupānāni khādet pīluphalāni vā //
AHS, Cikitsitasthāna, 8, 38.1 saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca /
AHS, Cikitsitasthāna, 8, 38.1 saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca /
AHS, Cikitsitasthāna, 8, 144.4 etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ /
AHS, Cikitsitasthāna, 8, 147.2 yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam //
AHS, Cikitsitasthāna, 10, 49.2 kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet //
AHS, Cikitsitasthāna, 15, 2.2 māsaṃ dvau vāthavā gavyaṃ mūtraṃ māhiṣam eva vā //
AHS, Cikitsitasthāna, 15, 29.2 nidhāpayet tato māsād uddhṛtaṃ gālitaṃ pacet //
AHS, Cikitsitasthāna, 15, 42.2 māsaṃ yuktas tathā hastipippalīviśvabheṣajam //
AHS, Cikitsitasthāna, 15, 44.1 bhojyaṃ bhuñjīta vā māsaṃ snuhīkṣīraghṛtānvitam /
AHS, Cikitsitasthāna, 15, 83.2 māsam ekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet //
AHS, Cikitsitasthāna, 15, 84.1 evaṃ vinirhṛte śākair doṣe māsāt paraṃ tataḥ /
AHS, Cikitsitasthāna, 15, 118.1 syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet /
AHS, Cikitsitasthāna, 16, 53.1 māsaṃ mākṣikadhātuṃ vā kiṭṭaṃ vātha hiraṇyajam /
AHS, Cikitsitasthāna, 17, 6.2 paraṃ pañcapalaṃ māsaṃ yūṣakṣīrarasāśanaḥ //
AHS, Cikitsitasthāna, 17, 10.2 saptāhaṃ māsaṃ athavā syād uṣṭrakṣīravartanaḥ //
AHS, Cikitsitasthāna, 17, 28.1 athānilotthe śvayathau māsārdhaṃ trivṛtaṃ pibet /
AHS, Cikitsitasthāna, 19, 31.2 guḍasya ca dvādaśa māsam eṣa jitātmanāṃ hantyupayujyamānaḥ //
AHS, Cikitsitasthāna, 19, 40.2 kuṣṭhī pītvā māsam aruk syād gudakīlī mehī śophī pāṇḍurajīrṇī kṛmimāṃśca //
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 19, 74.2 māsān navaṃ kilāsaṃ snānena vinā viśuddhasya //
AHS, Cikitsitasthāna, 19, 96.1 pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt /
AHS, Cikitsitasthāna, 19, 96.1 pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt /
AHS, Kalpasiddhisthāna, 2, 37.2 tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva vā //
AHS, Utt., 1, 28.2 ṣaṭsaptāṣṭamamāseṣu nīrujasya śubhe 'hani //
AHS, Utt., 13, 15.2 māsam ekaṃ hitāhāraḥ pibann āmalakodakam //
AHS, Utt., 13, 53.1 loha eva sthitaṃ māsaṃ nāvanād ūrdhvajatrujān /
AHS, Utt., 13, 80.1 māsaṃ viṃśatirātraṃ vā tataścoddhṛtya śoṣayet /
AHS, Utt., 23, 8.1 pakṣāt kupyati māsād vā svayam eva ca śāmyati /
AHS, Utt., 24, 34.2 māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ //
AHS, Utt., 24, 43.1 sthitam ikṣurase māsaṃ samūlaṃ palitaṃ rajet /
AHS, Utt., 27, 27.1 māsaiḥ sthairyaṃ bhavet saṃdher yathoktaṃ bhajatāṃ vidhim /
AHS, Utt., 30, 9.2 māsam eraṇḍajaṃ tailaṃ gomūtreṇa samanvitam //
AHS, Utt., 39, 26.1 tad ghṛtakumbhe bhūmau nidhāya ṣaṇmāsasaṃstham uddhṛtya /
AHS, Utt., 39, 30.2 kṣīraṃ śṛtaṃ cānu pibet prakāmaṃ tenaiva varteta ca māsam ekam //
AHS, Utt., 39, 58.2 māsaṃ niranno māsaṃ ca kṣīrānnādo jarāṃ jayet //
AHS, Utt., 39, 58.2 māsaṃ niranno māsaṃ ca kṣīrānnādo jarāṃ jayet //
AHS, Utt., 39, 63.1 chāyāśuṣkaṃ tato mūlaṃ māsaṃ cūrṇīkṛtaṃ lihan /
AHS, Utt., 39, 65.1 tailena līḍho māsena vātān hanti sudustarān /
AHS, Utt., 39, 92.2 nihitaṃ pūrvavat pakṣaṃ piben māsaṃ suyantritaḥ //
AHS, Utt., 39, 154.1 punarnavasyārdhapalaṃ navasya piṣṭaṃ pibed yaḥ payasārdhamāsam /
AHS, Utt., 39, 154.2 māsadvayaṃ tattriguṇaṃ samāṃ vā jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt //
AHS, Utt., 39, 157.1 pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā vā /
AHS, Utt., 39, 162.1 ye māsam ekaṃ svarasaṃ pibanti dine dine bhṛṅgarajaḥsamuttham /
AHS, Utt., 39, 163.1 māsaṃ vacām apyupasevamānāḥ kṣīreṇa tailena ghṛtena vāpi /
AHS, Utt., 39, 164.1 maṇḍūkaparṇīm api bhakṣayanto bhṛṣṭāṃ ghṛte māsam anannabhakṣāḥ /
AHS, Utt., 39, 167.1 sarpiḥsnigdhaṃ māsam ekaṃ yatātmā māsād ūrdhvaṃ sarvathā svairavṛttiḥ /
AHS, Utt., 39, 167.1 sarpiḥsnigdhaṃ māsam ekaṃ yatātmā māsād ūrdhvaṃ sarvathā svairavṛttiḥ /
AHS, Utt., 39, 172.3 vāṅmedhādhīsamṛddhaḥ supaṭuhutavaho māsamātropayogāt /
AHS, Utt., 39, 175.1 māsopayogāt sa sukhī jīvatyabdaśatatrayam /