Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 4, 10.2 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 11.2 triṃśadye mānuṣā māsāḥ pitryo māsastu sa smṛtaḥ //
LiPur, 1, 4, 11.2 triṃśadye mānuṣā māsāḥ pitryo māsastu sa smṛtaḥ //
LiPur, 1, 4, 12.1 śatāni trīṇi māsānāṃ ṣaṣṭyā cāpyadhikāni vai /
LiPur, 1, 4, 14.1 daśa vai dvyadhikā māsāḥ pitṛsaṃkhyeha saṃsmṛtā /
LiPur, 1, 4, 17.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
LiPur, 1, 4, 17.2 mānuṣaṃ tu śataṃ viprā divyamāsāstrayastu te //
LiPur, 1, 10, 34.1 māsopavāsaiścānyairvā bhaktirmunivarottamāḥ /
LiPur, 1, 21, 13.1 ahorātrārdhamāsānāṃ māsānāṃ prabhave namaḥ /
LiPur, 1, 21, 13.1 ahorātrārdhamāsānāṃ māsānāṃ prabhave namaḥ /
LiPur, 1, 29, 79.2 evaṃ jīvanmṛto no cet ṣaṇmāsādvatsarāttu vā //
LiPur, 1, 54, 44.1 apāṃ nidhānaṃ jīmūtāḥ ṣaṇmāsāniha suvratāḥ /
LiPur, 1, 55, 18.1 ete vasanti vai sūrye dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 23.2 ete dvādaśa māsāstu varṣaṃ vai mānuṣaṃ dvijāḥ //
LiPur, 1, 55, 49.1 vasanti grīṣmakau māsau mitraś ca varuṇaś ca ha /
LiPur, 1, 55, 51.2 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ //
LiPur, 1, 55, 58.1 vasantyete tu vai sūrye māsa ūrja iṣe ca ha /
LiPur, 1, 55, 58.2 haimantikau tu dvau māsau vasanti ca divākare //
LiPur, 1, 55, 62.2 tataḥ śaiśirayoścāpi māsayor nivasanti vai //
LiPur, 1, 55, 66.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 80.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 56, 9.1 saṃbhṛtaṃ tvardhamāsena hyamṛtaṃ sūryatejasā /
LiPur, 1, 56, 13.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surottamāḥ /
LiPur, 1, 56, 16.1 māsatṛptimavāpyāgryāṃ pītvā gacchanti te 'mṛtam /
LiPur, 1, 59, 32.2 varuṇo māghamāse tu sūrya eva tu phālgune //
LiPur, 1, 60, 11.1 māsāḥ saṃvatsaraścaiva ṛtavo 'tha yugāni ca /
LiPur, 1, 61, 53.1 ṛtūnāṃ śiśiraścāpi māsānāṃ māgha ucyate /
LiPur, 1, 65, 23.1 māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ /
LiPur, 1, 65, 23.1 māsamekaṃ pumānvīraḥ strītvaṃ māsamabhūtpunaḥ /
LiPur, 1, 66, 68.2 sa tena rathamukhyena ṣaṇmāsenājayanmahīm //
LiPur, 1, 70, 181.1 ardhamāsāṃś ca māsāṃś ca ayanābdayugāni ca /
LiPur, 1, 70, 181.1 ardhamāsāṃś ca māsāṃś ca ayanābdayugāni ca /
LiPur, 1, 77, 32.1 cāndrāyaṇasahasrasya phalaṃ māsena labhyate /
LiPur, 1, 77, 63.2 māsena yatkṛtaṃ pāpaṃ tyaktvā yāti śivaṃ padam //
LiPur, 1, 77, 64.1 ayane cārdhamāsena dakṣiṇe cottarāyaṇe /
LiPur, 1, 80, 50.1 atha dvādaśavarṣaṃ vā māsadvādaśakaṃ tu vā /
LiPur, 1, 81, 9.2 caitramāsādi viprendrāḥ śivaliṅgavrataṃ caret //
LiPur, 1, 81, 19.1 sarvamāseṣu sāmānyaṃ viśeṣo'pi ca kīrtyate /
LiPur, 1, 81, 23.1 sarvamāseṣu kamalaṃ haimamekaṃ vidhīyate /
LiPur, 1, 81, 26.2 sarvamāseṣu kamalaṃ haimamekamathāpi vā //
LiPur, 1, 81, 49.1 ya evaṃ sarvamāseṣu śivaliṅgamahāvratam /
LiPur, 1, 81, 51.1 athavā hyekamāsaṃ vā caredevaṃ vratottamam /
LiPur, 1, 81, 55.2 ekamāsavratādeva so 'nte rudratvamāpnuyāt //
LiPur, 1, 83, 6.1 dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ /
LiPur, 1, 83, 14.2 puṣyamāse ca sampūjya yaḥ kuryānnaktabhojanam //
LiPur, 1, 83, 16.1 bhūmiśayyāṃ ca māsānte paurṇamāsyāṃ ghṛtādibhiḥ /
LiPur, 1, 83, 20.1 māghamāse tu sampūjya yaḥ kuryān naktabhojanam /
LiPur, 1, 83, 29.2 vaiśākhe ca tathā māse kṛtvā vai naktabhojanam //
LiPur, 1, 83, 31.1 jyeṣṭhe māse ca deveśaṃ bhavaṃ śarvamumāpatim /
LiPur, 1, 83, 37.2 śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam //
LiPur, 1, 83, 46.1 kārtike ca tathā māse kṛtvā vai naktabhojanam /
LiPur, 1, 83, 49.1 mārgaśīrṣe ca māse'pi kṛtvaivaṃ naktabhojanam /
LiPur, 1, 84, 23.2 mārgaśīrṣakamāsādikārttikāntaṃ yathākramam //
LiPur, 1, 84, 24.2 mārgaśīrṣakamāse 'tha vṛṣaṃ pūrṇāṅgamuttamam //
LiPur, 1, 84, 26.1 puṣyamāse tu vai śūlaṃ pratiṣṭhāpya nivedayet /
LiPur, 1, 84, 27.1 māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam /
LiPur, 1, 84, 38.2 āṣāḍhe ca śubhe māse gṛhaṃ kṛtvā suśobhanam //
LiPur, 1, 84, 71.1 mārgaśīrṣakamāsādikārtikāntaṃ pravartitam /
LiPur, 1, 85, 194.1 audaryairvyādhibhiḥ sarvairmāsenaikena mucyate /
LiPur, 1, 85, 206.2 māsamabhyarcya vidhināyutaṃ bhaktisamanvitaḥ //
LiPur, 1, 88, 57.1 navamāsāt parikliṣṭaḥ saṃveṣṭitaśirodharaḥ /
LiPur, 1, 88, 58.1 navamāsoṣitaścāpi yonicchidrādavāṅmukhaḥ /
LiPur, 1, 89, 8.1 matsyagṛhyasya yatpāpaṃ ṣaṇmāsābhyantare bhavet /
LiPur, 1, 89, 92.1 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati /
LiPur, 1, 89, 102.1 snātvārdhamāsāt saṃśuddhā tataḥ śuddhirbhaviṣyati /
LiPur, 1, 91, 3.2 yaḥ paśyati na jīvedvai māsādekādaśātparam //
LiPur, 1, 91, 4.2 pratyakṣamathavā svapne daśamāsānna jīvati //
LiPur, 1, 91, 5.2 paśyet pretapiśācāṃś ca navamāsān sa jīvati //
LiPur, 1, 91, 6.2 prakṛteś ca nivarteta cāṣṭau māsāṃś ca jīvati //
LiPur, 1, 91, 7.2 pāṃsuke kardame vāpi saptamāsānsa jīvati //
LiPur, 1, 91, 8.2 kravyādo vā khago yasya ṣaṇmāsān nātivartate //
LiPur, 1, 91, 11.2 aśiraskaṃ tathā paśyen māsād ūrdhvaṃ na jīvati //
LiPur, 1, 91, 12.2 mṛtyurhyupāgatastasya ardhamāsānna jīvati //
LiPur, 1, 91, 61.1 māse māse 'śvamedhena yo yajeta śataṃ samāḥ /
LiPur, 1, 91, 61.1 māse māse 'śvamedhena yo yajeta śataṃ samāḥ /
LiPur, 1, 103, 9.1 sāgarā girayo meghā māsāḥ saṃvatsarās tathā /
LiPur, 2, 10, 39.2 ṛtvabdapakṣamāsāśca niyogāttasya dhiṣṭhitāḥ //
LiPur, 2, 24, 38.1 liṅgārcakaśca ṣaṇmāsānnātra kāryā vicāraṇā /
LiPur, 2, 49, 7.1 aṣṭottarasahasreṇa ṣaṇmāsājjāyate dhruvam /
LiPur, 2, 49, 8.2 trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ //
LiPur, 2, 49, 9.1 māsena sidhyate tasya mahāsaubhāgyamuttamam /
LiPur, 2, 49, 11.2 ṣaṇmāsaṃ tu ghṛtaṃ hutvā sarvavyādhivināśanam //
LiPur, 2, 49, 13.2 juhuyādayutaṃ nityaṃ ṣaṇmāsānniyataḥ sadā //