Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 168.1 rātriḥ pakṣaśca māsaśca ṛtukālāyanāni ca /
ĀK, 1, 6, 28.2 māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ //
ĀK, 1, 6, 30.1 punastṛtīye māse tu sevyaṃ ṣaṭpalamātrakam /
ĀK, 1, 6, 34.2 madhvājyatriphalābhiśca māsamekaṃ bhajediti //
ĀK, 1, 6, 35.2 evaṃ ṣoḍaśamāsāntaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 6, 43.2 māsaṣoḍaśaparyantaṃ yathāroṭarasastathā //
ĀK, 1, 6, 122.2 dhūmāvalokī vaktrastho māsātkhecaratāṃ nayet //
ĀK, 1, 6, 123.1 sparśavedhī tu vaktrastho dvimāsātsiddhidāyakaḥ /
ĀK, 1, 6, 123.2 śatakoṭistribhirmāsaiś caturbhir daśakoṭikṛt //
ĀK, 1, 6, 124.2 sāhasraṃ navabhirmāsair daśamāse śataṃ punaḥ //
ĀK, 1, 6, 124.2 sāhasraṃ navabhirmāsair daśamāse śataṃ punaḥ //
ĀK, 1, 6, 126.1 catuḥṣaṣṭyaṃśato vedhī māsam ekādaśasya tu /
ĀK, 1, 7, 28.2 evaṃ ṣoḍaśamāsāntam ekadvitricatuṣṭayam //
ĀK, 1, 7, 68.1 pūrvoktavad vajramāsaṣoḍaśikāvadhi /
ĀK, 1, 7, 129.1 māsamekaṃ tu seveta tasmācchuddhavapurbhavet /
ĀK, 1, 7, 133.1 ityekamāsaṃ seveta kramāddvitricatuṣṭayam /
ĀK, 1, 7, 134.1 evaṃ ṣoḍaśamāsāntaṃ vṛddhiḥ ṣoḍaśamātrakāḥ /
ĀK, 1, 7, 176.2 madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti //
ĀK, 1, 7, 177.1 evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai /
ĀK, 1, 7, 177.1 evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai /
ĀK, 1, 9, 44.2 eṣa ṣoḍaśamāsānte sarvarogādvimucyate //
ĀK, 1, 9, 48.2 bhavet ṣoḍaśamāsāntājjarāvyādhibhirujjhitaḥ //
ĀK, 1, 9, 52.1 māsaṣoḍaśayogena valīpalitajidbalī /
ĀK, 1, 9, 55.1 aṣṭaguñjāvadhir vṛddhir bhavet ṣoḍaśamāsataḥ /
ĀK, 1, 9, 59.1 māsaṣoḍaśayogena divyatejā mahābalaḥ /
ĀK, 1, 9, 62.2 māsaṣoḍaśayogena valīpalitavarjitaḥ //
ĀK, 1, 9, 67.2 māsaṣoḍaśayoge divyakāyo bhavennaraḥ //
ĀK, 1, 9, 70.1 vallāvadhir bhavedvṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 73.2 caturguñjā parā vṛddhirbhavetṣoḍaśamāsataḥ //
ĀK, 1, 9, 77.2 māsaṣoḍaśayogena bālasūryasamadyutiḥ //
ĀK, 1, 9, 81.2 māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ //
ĀK, 1, 9, 85.1 dviguñjāvadhi vṛddhiḥ syānmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 89.1 caturguñjāvadhir vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 93.1 guñjācatuṣṭayī vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 97.1 māsaṣoḍaśayogena sākṣādindrasamo bhavet /
ĀK, 1, 9, 115.1 guñjāṣoḍaśikā vṛddhiḥ sevyaṃ ṣoḍaśamāsataḥ /
ĀK, 1, 9, 121.1 guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 128.2 māsaṣoḍaśayogena jīvedācandratārakam //
ĀK, 1, 9, 133.1 māsaṣoḍaśayogena devatulyaścirāyuṣaḥ /
ĀK, 1, 9, 138.2 māsaṣoḍaśayogena jīvedācandratārakam //
ĀK, 1, 9, 144.2 guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ //
ĀK, 1, 9, 151.1 guñjāṣoḍaśikā vṛddhirmāsaṣoḍaśayogataḥ /
ĀK, 1, 9, 156.2 māsaṣoḍaśayogena jīvedācandratārakam //
ĀK, 1, 9, 161.1 evaṃ ṣoḍaśamāsena jīvedācandratārakam /
ĀK, 1, 9, 166.1 aṣṭaguñjāvadhir vṛddhir bhavetṣoḍaśamāsataḥ /
ĀK, 1, 9, 172.1 māsaṣoḍaśayogena jīvedācandratārakam /
ĀK, 1, 9, 176.2 māsaṣoḍaśaparyantaṃ jīyād ācandratārakam //
ĀK, 1, 9, 181.2 māsaṣoḍaśayogena siddho bhavati śāśvataḥ //
ĀK, 1, 9, 186.1 māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ /
ĀK, 1, 9, 192.1 guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ /
ĀK, 1, 12, 16.1 pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt /
ĀK, 1, 12, 37.2 tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet //
ĀK, 1, 12, 91.1 guñjāmātraṃ ca māsāntaṃ bālo bhavati mānavaḥ /
ĀK, 1, 12, 174.2 valīpalitajinmāsājjīvedācandratārakam //
ĀK, 1, 13, 30.2 evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret //
ĀK, 1, 13, 32.1 māsadvayaprayogeṇa bahukāntiṃ prayacchati /
ĀK, 1, 13, 32.2 sarvavyādhipraśamanaṃ bhavenmāsatrayātpriye //
ĀK, 1, 13, 33.1 tataḥ ṣaṇmāsayogena vṛddho yauvanamāpnuyāt /
ĀK, 1, 14, 44.2 devi ṣaṇmāsayogena jarāpalitakhaṇḍanam //
ĀK, 1, 15, 8.1 māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet /
ĀK, 1, 15, 8.1 māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet /
ĀK, 1, 15, 12.2 evaṃ tailopayogena māsājjñānī bhavennaraḥ //
ĀK, 1, 15, 26.2 karṣamātraṃ ca seveta māsaṃ gotakrasaṃyutam //
ĀK, 1, 15, 27.2 evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 31.1 taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa /
ĀK, 1, 15, 31.2 ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet //
ĀK, 1, 15, 33.1 trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ /
ĀK, 1, 15, 36.2 māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam //
ĀK, 1, 15, 51.1 ṣaṇmāsātpaśyati chidraṃ nidhānāni ca bhūtale /
ĀK, 1, 15, 53.1 karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ /
ĀK, 1, 15, 54.2 ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 68.1 ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet /
ĀK, 1, 15, 76.2 tasya divyā bhavetprajñā rogahṛnmāsasevayā //
ĀK, 1, 15, 77.1 dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam /
ĀK, 1, 15, 94.1 paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret /
ĀK, 1, 15, 100.1 māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt /
ĀK, 1, 15, 113.2 ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ //
ĀK, 1, 15, 114.2 pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet //
ĀK, 1, 15, 115.1 māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā /
ĀK, 1, 15, 120.1 valīpalitanirmukto nirgadaḥ syāttrimāsataḥ /
ĀK, 1, 15, 123.2 māsatraye jarāṃ hanti jīvedvarṣaśatatrayam //
ĀK, 1, 15, 124.2 niṣkādipalaparyantaṃ trimāsena jarāṃ jayet //
ĀK, 1, 15, 129.2 snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ //
ĀK, 1, 15, 135.2 māsena divyadehaḥ syājjīved brahmadinatrayam //
ĀK, 1, 15, 137.1 māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ /
ĀK, 1, 15, 155.2 ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham //
ĀK, 1, 15, 180.2 ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam //
ĀK, 1, 15, 200.1 bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam /
ĀK, 1, 15, 205.1 sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ /
ĀK, 1, 15, 208.2 naśyanti valayastasya ṣaṇmāsātpalitāni ca //
ĀK, 1, 15, 218.2 ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet //
ĀK, 1, 15, 220.2 prātaḥ pibecchuddhadeho māsādrogānvyapohati //
ĀK, 1, 15, 221.1 tataḥ ṣaṇmāsayogena valīpalitakhaṇḍanam /
ĀK, 1, 15, 222.2 upayuñjīta ṣaṇmāsaṃ valīpalitakṛntanam //
ĀK, 1, 15, 227.1 ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ /
ĀK, 1, 15, 232.1 evaṃ māsaṃ tataḥ khādyaṃ yathā vṛddhiḥ śanaiḥ śanaiḥ /
ĀK, 1, 15, 240.2 māsaṃ seveta niyamātsarvarogaiḥ pramucyate //
ĀK, 1, 15, 241.1 ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ /
ĀK, 1, 15, 242.2 māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ //
ĀK, 1, 15, 242.2 māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ //
ĀK, 1, 15, 243.1 divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet /
ĀK, 1, 15, 243.2 ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari //
ĀK, 1, 15, 248.1 dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye /
ĀK, 1, 15, 249.1 ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ /
ĀK, 1, 15, 262.2 ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam //
ĀK, 1, 15, 263.1 bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet /
ĀK, 1, 15, 281.1 evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram /
ĀK, 1, 15, 281.2 māsātsūryasamaḥ sākṣāttejasā mantraśāstravit //
ĀK, 1, 15, 284.2 phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 15, 287.1 phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate /
ĀK, 1, 15, 289.1 tadgarte vihitaṃ kṛtvā ṣaṇmāsātkanakaṃ bhavet /
ĀK, 1, 15, 289.2 caturthamāsasya phalaṃ śarvāṇi śṛṇu sāṃpratam //
ĀK, 1, 15, 292.1 atha pañcamamāse tu sadehaḥ khecaro bhavet /
ĀK, 1, 15, 294.1 atha saptamamāsasya phalaṃ kalyāṇi vakṣyate /
ĀK, 1, 15, 296.1 aṣṭamāsaphalaṃ vacmi śṛṇu tvaṃ sarvamaṅgale /
ĀK, 1, 15, 297.1 phalaṃ navamamāsasya śṛṇu kātyāyani priye /
ĀK, 1, 15, 370.3 māsāduddhṛtya vidhivad grasedāmalakopamam /
ĀK, 1, 15, 375.1 dhātrīphalopamaṃ sevyaṃ sūryābhaścāṣṭamāsataḥ /
ĀK, 1, 15, 381.2 vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate //
ĀK, 1, 15, 389.1 ete dvādaśayogāśca māseṣu dvādaśeṣu ca /
ĀK, 1, 15, 389.2 mantratrayaṃ ca prajapetpratimāseṣu sādhakaḥ //
ĀK, 1, 15, 394.1 ṣaṣṭhamāse bhavetsiddhir jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 397.1 mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet /
ĀK, 1, 15, 502.1 āṣāḍhe kārttike māse caityadeśe prarohati /
ĀK, 1, 15, 521.2 jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate //
ĀK, 1, 15, 563.1 māsād anantaraṃ kuryāttilośīrakacandanaiḥ /
ĀK, 1, 15, 564.2 māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ //
ĀK, 1, 15, 585.1 palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ /
ĀK, 1, 15, 585.2 ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam //
ĀK, 1, 15, 586.2 catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam //
ĀK, 1, 15, 587.1 pratyahaṃ palamātrāśī māsātsarvagadānharet /
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 15, 599.1 māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt /
ĀK, 1, 15, 599.1 māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt /
ĀK, 1, 15, 614.2 māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet //
ĀK, 1, 15, 617.2 māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam //
ĀK, 1, 15, 622.2 rogānaśeṣān ṣaṇmāsāddhanyāt saṃvatsarādbhavet //
ĀK, 1, 15, 623.1 dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet /
ĀK, 1, 15, 626.1 daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit /
ĀK, 1, 15, 626.2 ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā //
ĀK, 1, 16, 61.2 āloḍya bhāṇḍe nikṣipya māsaṃ dhānyamaye kṣipet //
ĀK, 1, 16, 62.2 tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam //
ĀK, 1, 16, 70.2 āloḍyainaṃ samaṃ bhāṇḍe māsamekaṃ nirodhayet //
ĀK, 1, 16, 71.1 tallepāccikurāḥ kṛṣṇā bhaveyuḥ pañcamāsataḥ /
ĀK, 1, 16, 80.2 kāntapātre loḍayitvā māsamekaṃ vibhāvayet //
ĀK, 1, 16, 85.1 snigdhabhāṇḍe ca tattailaṃ māsaṃ bhūmau vinikṣipet /
ĀK, 1, 16, 96.1 ṣaṇmāsāt taddravībhūtaṃ kṛṣṇaṃ sādhu samuddharet /
ĀK, 1, 16, 102.2 sādhako māsam ekaṃ tu tasminpātre vipācitam //
ĀK, 1, 16, 103.1 tena liptāḥ kacāstasya ṣaṇmāsādbhramaropamāḥ /
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ vā pibejjalam /
ĀK, 1, 19, 12.2 dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate //
ĀK, 1, 19, 13.1 māsābhyāmṛtusaṃjñā syādṛtubhyāṃ kālasaṃjñakaḥ /
ĀK, 1, 19, 14.2 māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ //
ĀK, 1, 19, 203.1 saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat /
ĀK, 1, 20, 125.1 evaṃ māsatrayābhyāsādyatheṣṭaṃ vāyudhāraṇam /
ĀK, 1, 20, 137.2 tasya ṣaṇmāsataḥ sarve rogā naśyanti yoginaḥ //
ĀK, 1, 20, 138.2 siddhirmāsārdha āyāti rogāstasya na santi hi //
ĀK, 1, 23, 248.2 māsamātreṇa deveśi jīryate tu samaṃ samam //
ĀK, 1, 23, 257.1 ardhamāsaprayogeṇa pratyayogaṃ bhavetpriye /
ĀK, 1, 23, 258.1 māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet /
ĀK, 1, 23, 291.2 rase māsaṃ tato dattvā mardanād golakaṃ kuru //
ĀK, 1, 23, 331.1 bhakṣayettaṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet /
ĀK, 1, 23, 368.1 ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet /
ĀK, 1, 23, 380.2 meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram //
ĀK, 1, 23, 383.1 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet /
ĀK, 1, 23, 423.2 ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //
ĀK, 1, 23, 461.2 māsamātraprayogena jīved brahmadināyutam //
ĀK, 1, 23, 467.2 bhakṣayenmāsamātraṃ tu jīvedvarṣaśatāṣṭakam //
ĀK, 1, 23, 472.2 māsadvayaprayogeṇa jīvedvarṣaśatatrayam //
ĀK, 1, 23, 476.1 taṃ mukhe dhārayenmāsaṃ vajrakāyo bhavettataḥ /
ĀK, 1, 23, 481.1 pakṣamāsādiṣaṇmāsavedhanāni mahītale /
ĀK, 1, 23, 481.1 pakṣamāsādiṣaṇmāsavedhanāni mahītale /
ĀK, 1, 23, 493.1 bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ /
ĀK, 1, 23, 493.2 ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ ca tat //
ĀK, 1, 23, 501.1 bhakṣayetkarṣamekaṃ tu māsenāyutajīvitaḥ /
ĀK, 1, 23, 503.2 ṣaṇmāsāt syāt sahasrāyur nirvalīpalitaśca saḥ //
ĀK, 1, 23, 504.2 māsenaikena deveśi naṣṭapiṣṭirbhaviṣyati //
ĀK, 1, 23, 505.1 māsamātraṃ samaśnīyātsa bhavedajarāmaraḥ /
ĀK, 1, 23, 507.2 māsamātraprayogeṇa valīpalitavarjitaḥ //
ĀK, 1, 23, 510.2 ṣaṇmāsāttu prayogeṇa jīvedvarṣasahasrakam //
ĀK, 1, 23, 515.1 ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti tat /
ĀK, 1, 23, 521.2 upayuñjīta māsaikaṃ valīpalitavarjitaḥ //
ĀK, 1, 23, 536.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 23, 581.1 ṣaṇmāsopaprayogeṇa hyajarāmaratāṃ vrajet /
ĀK, 1, 23, 619.2 māsamekaṃ tu vaktrasthā jīveccaiva yathā vidhiḥ //
ĀK, 1, 23, 620.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
ĀK, 1, 23, 621.2 śakratulyaṃ tadāyuṣyaṃ tribhirmāsaistu jāyate //
ĀK, 1, 23, 622.2 caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati //
ĀK, 1, 23, 623.2 saptamāsaṃ tu vaktrasthā vaiṣṇavaṃ labhate phalam //
ĀK, 1, 23, 624.2 ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet //
ĀK, 1, 23, 625.2 saptamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
ĀK, 1, 24, 7.2 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ //
ĀK, 1, 24, 27.2 svedito marditaścaiva māsādagnisaho bhavet //
ĀK, 1, 24, 94.1 bhūmisthaṃ māsamekaṃ tu tāramāyāti kāñcanam /
ĀK, 1, 25, 22.2 nihanti māsamātreṇa mehavyūhamaśeṣataḥ //
ĀK, 2, 1, 225.1 ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /
ĀK, 2, 5, 12.2 uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet //
ĀK, 2, 8, 123.2 māsānte tatsamuddhṛtya limpennāgalatādravaiḥ //
ĀK, 2, 8, 127.2 māsamātrātsamuddhṛtya jānumadhye ca pūrvavat //
ĀK, 2, 8, 129.2 nikhaneddhastamātrāyāṃ kṣoṇyāṃ māsātsamuddharet //
ĀK, 2, 8, 134.1 ḍolāyantreṇa dhānyāmle drutaṃ māsāṣṭakādbhavet /