Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 35.1 dvādaśāhāttathā cānye anye māsārdhabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 26.2 māsamātreṇa taddeva kṣayaṃ yātvavagāhanāt //
SkPur (Rkh), Revākhaṇḍa, 10, 55.1 ṣaḍbhirmāsaistu saṃsiddhās tribhir māsais tathāpare /
SkPur (Rkh), Revākhaṇḍa, 10, 55.1 ṣaḍbhirmāsaistu saṃsiddhās tribhir māsais tathāpare /
SkPur (Rkh), Revākhaṇḍa, 10, 61.1 yo vā haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra /
SkPur (Rkh), Revākhaṇḍa, 10, 65.1 māsopavāsairapi śoṣitāṅgā na tāṃ gatiṃ yānti vimuktadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 4.1 tribhistathā caturbhirvā varṣairmāsaistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 24.2 ye punaḥ śuddhamanaso māsaiḥ śudhyanti te tribhiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 41.2 īśānaṃ paśyate sākṣāt ṣaṇmāsāt saṅgavarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 131.2 caitre māse tu yā nārī kuryādvratamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 29, 11.1 ekāhāro vasanmāsaṃ tathā ṣaṣṭhāhnakālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 14.1 saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā /
SkPur (Rkh), Revākhaṇḍa, 51, 4.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
SkPur (Rkh), Revākhaṇḍa, 51, 10.1 madhumāse site pakṣa ekādaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 26.1 viśeṣāccaitramāsānte tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 54, 52.2 māsopavāsinaḥ kecit kecidṛtvantapāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 49.2 pakṣaṃ māsaṃ ca ṣaṇmāsamabdamekaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 56, 49.2 pakṣaṃ māsaṃ ca ṣaṇmāsamabdamekaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 56, 56.1 ekāntaropavāsasthā śanairmāsopavāsitā /
SkPur (Rkh), Revākhaṇḍa, 56, 65.1 caitramāse site pakṣe ekādaśyāṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 58, 5.1 kṣapayitvā pakṣamekaṃ madhumāsasya sā sthitā /
SkPur (Rkh), Revākhaṇḍa, 61, 5.1 kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 62, 23.2 tasya pāpaṃ praṇaśyeta ṣaṇmāsābhyantaraṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 64, 2.2 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī //
SkPur (Rkh), Revākhaṇḍa, 67, 71.1 vasantamāsaṃ saṃsṛjya udyānavanaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 68, 2.2 caitramāsatrayodaśyāṃ śuklapakṣe jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 11.1 sarveṣu caiva māseṣu kārttike ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 81.2 māsārdhena mṛto rājā śatabāhur mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 2.2 ṣaṇmāsaṃ manujo bhaktyā tarpayan pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 74.1 māsānāṃ mārgaśīrṣo 'sti nadīnāṃ narmadā yathā /
SkPur (Rkh), Revākhaṇḍa, 90, 89.1 māsopavāsamugraṃ ca ṣaṣṭhānnaṃ pañcamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 95, 8.1 rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine /
SkPur (Rkh), Revākhaṇḍa, 98, 18.1 māghamāse site pakṣe saptamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 69.2 caitramāse tu samprāpte ahorātroṣito bhavet //
SkPur (Rkh), Revākhaṇḍa, 103, 100.2 bhavanti pitarastasya taṃ māsaṃ reṇubhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 9.1 jyeṣṭhamāse site pakṣe tṛtīyāyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 14.2 pakṣamāsopavāsaiśca karśayanti kalevaram //
SkPur (Rkh), Revākhaṇḍa, 125, 13.1 na divā na bhaved rātriḥ ṣaṇmāsā dakṣiṇāyanam /
SkPur (Rkh), Revākhaṇḍa, 125, 33.1 māghamāse tu samprāpte saptamyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 136, 19.1 kṛtaṃ cāndrāyaṇaṃ māsaṃ kṛcchraṃ cānyaṃ tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 146, 6.1 māsānte pitaro nṛṇāṃ vīkṣante santatiṃ svakām /
SkPur (Rkh), Revākhaṇḍa, 146, 13.2 ekakālaṃ tu bhuñjāno māsaṃ tīrthasya sannidhau //
SkPur (Rkh), Revākhaṇḍa, 149, 9.1 pauṣe nārāyaṇaṃ devaṃ māghamāse tu mādhavam /
SkPur (Rkh), Revākhaṇḍa, 149, 12.2 tannaśyati na sandeho māsanāmānukīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 149, 14.2 yanmāsādhipater viṣṇor māsanāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, 149, 15.1 tā niśāste ca divasāste māsāste ca vatsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 14.1 vasantamāse kusumākarākule mayūradātyūhasukokilākule /
SkPur (Rkh), Revākhaṇḍa, 150, 41.2 caitramāse caturdaśyāṃ madanasya dine 'thavā //
SkPur (Rkh), Revākhaṇḍa, 153, 4.2 naśyanti devabhaktasya ṣaṇmāsānnātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 18.1 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 156, 22.2 māsopavāsaṃ yaḥ kuryāt tatra tīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 161, 8.1 mārgaśīrṣasya māsasya kṛṣṇapakṣe ca yāṣṭamī /
SkPur (Rkh), Revākhaṇḍa, 164, 5.1 tatra tīrthe tu yaḥ snātvā māsamekaṃ nirantaram /
SkPur (Rkh), Revākhaṇḍa, 171, 60.3 ṣaṇmāsaṃ ca tadā pārtha luptapiṇḍodakakriyam //
SkPur (Rkh), Revākhaṇḍa, 172, 33.1 pativratā svabhartrā sā māsamevāśrame sthitā /
SkPur (Rkh), Revākhaṇḍa, 173, 12.1 māse māse site pakṣe 'māvāsyāyāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 173, 12.1 māse māse site pakṣe 'māvāsyāyāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 175, 13.1 jyeṣṭhamāse tu samprāpte śuklapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 179, 10.1 māse cāśvayuje rājan kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 179, 16.2 nairantaryeṇa ṣaṇmāsaṃ yo 'rcayed gautameśvaram /
SkPur (Rkh), Revākhaṇḍa, 181, 11.1 jalabindu kuśāgreṇa māse māse pibecca saḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 11.1 jalabindu kuśāgreṇa māse māse pibecca saḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 15.2 nāghamāse hyuṣaḥkāle snātvā māsaṃ jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 7.2 tryahaṣaḍdvādaśāhāśī pakṣamāsāśanastathā //
SkPur (Rkh), Revākhaṇḍa, 227, 18.2 māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā //