Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 5, 5.2 ahorātrāṇi tāvanti māsaḥ pakṣadvayātmakaḥ //
KūPur, 1, 7, 32.2 ardhamāsāśca māsāśca ayanābdayugādayaḥ //
KūPur, 1, 7, 32.2 ardhamāsāśca māsāśca ayanābdayugādayaḥ //
KūPur, 1, 31, 15.2 jāyate yogasaṃsiddhiḥ sā ṣaṇmāse na saṃśayaḥ //
KūPur, 1, 36, 1.3 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
KūPur, 1, 36, 2.2 prayāge māghamāse tu tryahaṃ snātasya tat phalam //
KūPur, 1, 40, 17.1 evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
KūPur, 1, 41, 17.1 varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune /
KūPur, 1, 41, 33.1 sampūrṇam ardhamāsena taṃ somamamṛtātmakam /
KūPur, 1, 41, 36.2 māsatṛptim avāpyagryāṃ pitaraḥ santi nirvṛtāḥ //
KūPur, 2, 6, 40.2 ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpate //
KūPur, 2, 14, 57.1 śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ /
KūPur, 2, 14, 58.1 utsṛjya grāmanagaraṃ māsān vipro 'rdhapañcamān /
KūPur, 2, 14, 74.1 mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
KūPur, 2, 17, 2.1 ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
KūPur, 2, 20, 4.1 amāvāsyāṣṭakās tisraḥ pauṣamāsādiṣu triṣu /
KūPur, 2, 20, 37.3 gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn //
KūPur, 2, 20, 40.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
KūPur, 2, 20, 40.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
KūPur, 2, 20, 41.1 ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
KūPur, 2, 20, 42.1 daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
KūPur, 2, 20, 42.2 śaśakūrmayor māṃsena māsānekādaśaiva tu //
KūPur, 2, 22, 10.2 bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ //
KūPur, 2, 22, 11.2 bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ //
KūPur, 2, 23, 19.1 arvāk ṣaṇmāsataḥ strīṇāṃ yadi syād garbhasaṃsravaḥ /
KūPur, 2, 23, 19.2 tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam //
KūPur, 2, 23, 38.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
KūPur, 2, 23, 43.1 ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ /
KūPur, 2, 23, 50.1 ardhamāsena vaiśyastu śūdro māsena śudhyati /
KūPur, 2, 23, 50.1 ardhamāsena vaiśyastu śūdro māsena śudhyati /
KūPur, 2, 26, 25.1 māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ /
KūPur, 2, 27, 21.1 sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi vā /
KūPur, 2, 27, 21.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
KūPur, 2, 32, 39.1 brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī /
KūPur, 2, 32, 43.2 akāmato vai ṣaṇmāsān dadyāt pañcaśataṃ gavām //
KūPur, 2, 33, 14.2 gomūtrayāvakāhāro māsenaikena śudhyati //
KūPur, 2, 33, 16.2 bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye //
KūPur, 2, 33, 22.2 gomūtrayāvakāhāro māsenaikena śudhyati //
KūPur, 2, 34, 22.1 ṣaṇmāsān niyatāhāro brahmacārī samāhitaḥ /
KūPur, 2, 39, 43.1 caitramāse tu samprāpte śuklapakṣe trayodaśī /
KūPur, 2, 39, 72.1 kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī /
KūPur, 2, 39, 79.2 kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
KūPur, 2, 39, 88.1 jyeṣṭhamāse tu samprāpte caturdaśyāṃ viśeṣataḥ /