Occurrences

Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Rasendracūḍāmaṇi
Ānandakanda
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 1.0 tṛtīyasya garbhamāsasyādisadeśe puṃsavanasya kālaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 132, 27.0 pañcadaśa vā ardhamāsasya rātrayaḥ //
JB, 1, 251, 2.0 pañcadaśāpūryamāṇasyārdhamāsasya rātrayaḥ //
JB, 1, 251, 9.0 pañcadaśāpocchato 'rdhamāsasya rātrayaḥ //
Kāṭhakasaṃhitā
KS, 9, 1, 10.0 pañcadaśārdhamāsasya rātrayaḥ //
KS, 21, 5, 21.0 pañcadaśārdhamāsasya rātryaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 3, 11.0 pañcadaśārdhamāsasya rātrayaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 8.0 pañcadaśa stotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat saṃvvatsaram āpnuvanti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 48.3 māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ //
VasDhS, 23, 46.1 māsasya kṛṣṇapakṣādau grāsān adyāccaturdaśa /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 8.1 pañcadaśa vā ardhamāsasya rātrayaḥ /
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 10, 2, 5, 15.2 tad yat teṣv ahaḥsūpasadā caranti tāni tasya māsasyāhorātrāṇi /
ŚBM, 10, 2, 6, 1.3 ṣaṣṭir māsasyāhorātrāṇi /
ŚBM, 10, 4, 2, 23.4 tā yat triṃśattame vyūhe 'tiṣṭhanta tasmāt triṃśan māsasya rātrayaḥ /
ŚBM, 10, 4, 2, 24.4 tau yat triṃśattame vyūhe 'tiṣṭhetāṃ tasmāt triṃśan māsasya rātrayaḥ /
Arthaśāstra
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
Mahābhārata
MBh, 2, 21, 17.1 kārttikasya tu māsasya pravṛttaṃ prathame 'hani /
Manusmṛti
ManuS, 8, 142.2 māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ //
Divyāvadāna
Divyāv, 2, 405.0 tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ //
Kāmasūtra
KāSū, 1, 4, 7.2 pakṣasya māsasya vā prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 57.1 śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ /
KūPur, 2, 39, 72.1 kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī /
Liṅgapurāṇa
LiPur, 1, 83, 6.1 dvayor māsasya pañcamyordvayoḥ pratipadornaraḥ /
Matsyapurāṇa
MPur, 17, 6.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
MPur, 17, 7.2 āṣāḍhasyāpi daśamī māghamāsasya saptamī //
MPur, 17, 9.2 māghamāsasya saptamyāṃ sā tu syādrathasaptamī //
MPur, 69, 21.1 māghamāsasya daśamī yadā śuklā bhavettadā /
MPur, 100, 18.2 samāptau māghamāsasya lavaṇācalamuttamam //
MPur, 120, 41.1 māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram /
MPur, 141, 32.1 ardhamāsasya parvāṇi dvitīyāprabhṛtīni ca /
Viṣṇupurāṇa
ViPur, 3, 14, 12.2 vaiśākhamāsasya ca yā tṛtīyā navamyasau kārttikaśuklapakṣe /
ViPur, 3, 14, 12.3 nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
Yājñavalkyasmṛti
YāSmṛ, 1, 143.1 pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā /
YāSmṛ, 3, 47.1 ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 12.2 miṣato daśamāsasya tatraivāntardadhe hariḥ //
Garuḍapurāṇa
GarPur, 1, 96, 46.1 pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā /
GarPur, 1, 102, 4.2 ahno māsasya madhye vā kuryādvārthaparigraham //
Kathāsaritsāgara
KSS, 3, 4, 183.1 ihaiva devībhavane māsasyānte punastvayā /
Kṛṣiparāśara
KṛṣiPar, 1, 32.1 ekaikaṃ pañcadaṇḍena māsasya divaso mataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 94.2 samudragās tu pakṣasya māsasya saritāṃ patiḥ //
Rasendracūḍāmaṇi
RCūM, 16, 62.2 triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam //
Ānandakanda
ĀK, 1, 15, 284.2 phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 15, 287.1 phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate /
ĀK, 1, 15, 289.2 caturthamāsasya phalaṃ śarvāṇi śṛṇu sāṃpratam //
ĀK, 1, 15, 294.1 atha saptamamāsasya phalaṃ kalyāṇi vakṣyate /
ĀK, 1, 15, 297.1 phalaṃ navamamāsasya śṛṇu kātyāyani priye /
Haribhaktivilāsa
HBhVil, 3, 299.3 samudragāś ca pakṣasya māsasya saritāṃ patiḥ //
Rasārṇavakalpa
RAK, 1, 160.2 ṣaṇmāsasya prayogena vajradeho bhavennaraḥ //
RAK, 1, 280.0 caturthasyaiva māsasya śṛṇu tasyāpi yatphalam //
RAK, 1, 321.1 ṣaṇmāsasya prayogena ajarāmaratāṃ vrajet /
RAK, 1, 345.2 ṣaṇmāsasya prayogena valīṃśca palitāni ca //
RAK, 1, 347.2 ṣaṇmāsasya prayogena dadrūkaṇḍū vināśayet //
RAK, 1, 355.1 ardhapalaṃ tu khaṇḍasya ṣaṇmāsasya prayojanāt /
RAK, 1, 376.2 ṣaṇmāsasya prayogena jarādāridryanāśanam //
RAK, 1, 414.2 ṣaṇmāsasya prayogena vajrakāyaḥ prajāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 4.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
SkPur (Rkh), Revākhaṇḍa, 58, 5.1 kṣapayitvā pakṣamekaṃ madhumāsasya sā sthitā /
SkPur (Rkh), Revākhaṇḍa, 61, 5.1 kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 64, 2.2 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī //
SkPur (Rkh), Revākhaṇḍa, 156, 18.1 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 161, 8.1 mārgaśīrṣasya māsasya kṛṣṇapakṣe ca yāṣṭamī /