Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Hitopadeśa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 15, 4, 1.2 vāsantau māsau goptārāv akurvan bṛhac ca rathantaraṃ cānuṣṭhātārau /
AVŚ, 15, 4, 2.2 graiṣmau māsau goptārāv akurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 3.2 vārṣikau māsau goptārāv akurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 4.2 śāradau māsau goptārāv akurvañchyaitaṃ ca naudhasaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 5.2 haimanau māsau goptārāv akurvan bhūmiṃ cāgniṃ cānuṣṭhātārau /
AVŚ, 15, 4, 6.2 śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau /
Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 60.1 tasya dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
BaudhGS, 3, 3, 27.1 evaṃ dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇ māsān caturo māsān dvau māsau māsaṃ vā vrataṃ caret //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 7.3 māsārdhamāsāv eva saptamāvakarot //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
Vasiṣṭhadharmasūtra
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
Vārāhagṛhyasūtra
VārGS, 3, 13.2 sarva ṛtavo vivāhe 'māghacaitrau māsau parihāpyottaraṃ ca naidāgham //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
Āpastambagṛhyasūtra
ĀpGS, 2, 12.1 sarvaṛtavo vivāhasya śaiśirau māsau parihāpyottamaṃ ca naidāgham //
Mahābhārata
MBh, 13, 88, 5.1 dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha /
MBh, 13, 93, 4.2 māsārdhamāsau nopavased yat tapo manyate janaḥ /
Manusmṛti
ManuS, 3, 268.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
ManuS, 7, 182.2 phālgunaṃ vātha caitraṃ vā māsau prati yathābalam //
ManuS, 11, 110.2 gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ //
Rāmāyaṇa
Rām, Su, 56, 89.1 yadyanyathā bhaved etad dvau māsau jīvitaṃ mama /
Daśakumāracarita
DKCar, 2, 2, 160.1 athārthairarthapatiḥ kuberadattamāśvāsya kulapālikāvivāhaṃ māsāvadhikamakalpayat //
Kūrmapurāṇa
KūPur, 1, 40, 17.1 evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
KūPur, 2, 20, 40.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
Liṅgapurāṇa
LiPur, 1, 55, 18.1 ete vasanti vai sūrye dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 49.1 vasanti grīṣmakau māsau mitraś ca varuṇaś ca ha /
LiPur, 1, 55, 58.2 haimantikau tu dvau māsau vasanti ca divākare //
LiPur, 1, 55, 66.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 80.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
Matsyapurāṇa
MPur, 17, 31.1 dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu /
MPur, 126, 2.2 ete vasanti vai sūrye māsau dvau dvau krameṇa ca //
MPur, 126, 6.2 vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai //
MPur, 126, 13.1 māsau dvau devatāḥ sūrye vasanti ca śaradṛtau /
MPur, 126, 17.1 haimantikau ca dvau māsau nivasanti divākare /
MPur, 126, 24.2 ityete nivasanti sma dvau dvau māsau divākare //
Viṣṇusmṛti
ViSmṛ, 80, 2.1 dvau māsau matsyamāṃsena //
ViSmṛ, 90, 29.2 prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau //
Hitopadeśa
Hitop, 1, 160.1 māsam ekaṃ naro yāti dvau māsau mṛgaśūkarau /
Kathāsaritsāgara
KSS, 6, 1, 30.2 nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham //