Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 3, 17.1 punarmāheśvaraṃ bhāgaṃ dhruvaṃ dakṣaḥ prajāpatiḥ /
Mahābhārata
MBh, 9, 43, 6.1 tejo māheśvaraṃ skannam agnau prapatitaṃ purā /
MBh, 12, 274, 55.1 etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ /
MBh, 12, 278, 20.1 sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ /
Rāmāyaṇa
Rām, Ki, 36, 28.1 tasmin girivare ramye yajño māheśvaraḥ purā /
Rām, Utt, 18, 15.1 māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet /
Rām, Utt, 25, 9.1 māheśvare pravṛtte tu yajñe puṃbhiḥ sudurlabhe /
Agnipurāṇa
AgniPur, 12, 47.2 garuḍastho 'tha jitvāgnīn jvaraṃ māheśvaraṃ tathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 448.2 śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīm agāt //
BKŚS, 22, 198.1 tan māheśvara pṛcchāmi kim artham idam īdṛśam /
Kūrmapurāṇa
KūPur, 1, 2, 91.1 brāhmī māheśvarī caiva tathaivākṣarabhāvanā /
KūPur, 1, 10, 61.2 śaktirmāheśvarī tubhyaṃ tasmai vāyvātmane namaḥ //
KūPur, 1, 10, 80.2 māheśvarī trinayanā yogināṃ śāntidā sadā //
KūPur, 1, 11, 13.1 saiṣā māheśvarī devī śaṅkarārdhaśarīriṇī /
KūPur, 1, 11, 21.1 yā sā māheśvarī śaktirjñānarūpātilālasā /
KūPur, 1, 11, 24.1 ekā māheśvarī śaktiranekopādhiyogataḥ /
KūPur, 1, 11, 74.1 dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param /
KūPur, 1, 11, 78.2 mahāmāheśvarī satyā mahādevī nirañjanā //
KūPur, 1, 11, 320.1 vistareṇa maheśāni yogaṃ māheśvaraṃ param /
KūPur, 1, 11, 328.2 saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param //
KūPur, 1, 28, 37.1 tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam /
KūPur, 1, 32, 15.2 prasādād devadevasya yat tanmāheśvaraṃ param //
KūPur, 1, 35, 35.2 māheśvarāt paribhraṣṭā sarvapāpaharā śubhā //
KūPur, 2, 31, 50.1 labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ /
KūPur, 2, 37, 105.1 vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ /
KūPur, 2, 42, 7.2 yatra māheśvarā dharmā munibhiḥ sampravartitāḥ //
KūPur, 2, 44, 24.1 evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
Liṅgapurāṇa
LiPur, 1, 7, 6.3 divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara //
LiPur, 1, 23, 38.2 aumaṃ māheśvaraṃ caiva tasmāddṛṣṭā catuṣpadā //
LiPur, 1, 24, 42.2 prāpya māheśvaraṃ yogaṃ jñānino dagdhakilbiṣāḥ //
LiPur, 1, 24, 54.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 58.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 62.2 prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te //
LiPur, 1, 24, 66.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 71.2 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ //
LiPur, 1, 24, 75.2 prāpya māheśvaraṃ yogaṃ gantāro rudrameva hi //
LiPur, 1, 24, 83.2 gatvā mahālayaṃ puṇyaṃ dṛṣṭvā māheśvaraṃ padam //
LiPur, 1, 24, 90.1 prāpya māheśvaraṃ yogaṃ rudralokāya saṃvṛtāḥ /
LiPur, 1, 24, 94.1 prāpya māheśvaraṃ yogaṃ rudralokāya saṃsthitāḥ /
LiPur, 1, 24, 99.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 24, 106.2 prāpya māheśvaraṃ yogaṃ te'pi dhyānaparāyaṇāḥ //
LiPur, 1, 24, 111.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gataḥ /
LiPur, 1, 24, 117.1 prāpya māheśvaraṃ yogamamṛtatvāya te gatāḥ /
LiPur, 1, 24, 120.1 prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ /
LiPur, 1, 24, 124.1 prāpya māheśvaraṃ yogaṃ rudralokaṃ tato gatāḥ /
LiPur, 1, 24, 132.2 prāpya māheśvaraṃ yogaṃ vimalā hyūrdhvaretasaḥ //
LiPur, 1, 42, 20.2 mantrairmāheśvaraiḥ stutvā sampraṇemurmudānvitāḥ //
LiPur, 1, 47, 3.2 sarve māheśvarāścaiva mahādevaparāyaṇāḥ //
LiPur, 1, 70, 75.1 upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tathā /
LiPur, 1, 92, 110.2 māheśvarā mahātmānas tathā vai niyatavratāḥ //
LiPur, 2, 9, 6.2 māheśvaraṃ muniśreṣṭhā hyapṛcchacca punaḥ punaḥ //
Matsyapurāṇa
MPur, 13, 41.2 māṇḍavye māṇḍavī nāma svāhā māheśvare pure //
MPur, 53, 42.1 yatra māheśvarāndharmānadhikṛtya ca ṣaṇmukhaḥ /
MPur, 95, 3.2 dharmānmāheśvarān vakṣyatyataḥprabhṛti nārada //
MPur, 95, 4.4 ādiṣṭastvaṃ śiveneha vada māheśvaraṃ vratam //
MPur, 95, 5.2 śṛṇuṣvāvahito brahmanvakṣye māheśvaraṃ vratam /
MPur, 158, 36.2 vipāṭya jaṭharaṃ teṣāṃ vīryaṃ māheśvaraṃ tataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 34, 4.0 ayaṃ tu anena nityena māheśvareṇaiśvaryeṇa yogāt puruṣaḥ akṣayaḥ ity upacaryate //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
Viṣṇupurāṇa
ViPur, 4, 4, 90.1 janakagṛhe ca māheśvaraṃ cāpam anāyāsena babhañja //
ViPur, 5, 33, 14.1 tatas tripādas triśirā jvaro māheśvaro mahān /
ViPur, 5, 34, 38.1 cakrapratāpavidhvastā kṛtyā māheśvarī tadā /
Garuḍapurāṇa
GarPur, 1, 40, 1.2 māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara /
GarPur, 1, 40, 2.2 śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja /
GarPur, 1, 83, 56.1 yatra māheśvarī dhārā śrāddhī tatrānṛṇo bhavet /
Kathāsaritsāgara
KSS, 5, 2, 230.2 rājā māheśvaro bhaktirasāveśād abhāṣata //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
Rasārṇava
RArṇ, 2, 39.2 janā māheśvarā yatra tatra sthāne tu kārayet //
Skandapurāṇa
SkPur, 4, 14.1 taddhi māheśvaraṃ tejaḥ saṃdhitaṃ brahmaṇi srutam /
Tantrāloka
TĀ, 4, 232.2 nārthavādādiśaṅkā ca vākye māheśvare bhavet //
TĀ, 12, 25.2 sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti //
Ānandakanda
ĀK, 1, 2, 186.2 māheśvarāṃśca vinatāṃ gandhapuṣpādibhiryajet //
Haribhaktivilāsa
HBhVil, 5, 400.1 yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam /
Janmamaraṇavicāra
JanMVic, 1, 188.1 kṛtis tatrabhavan mahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 17.2 yastribhirnayanaiḥ paśyetso 'śo māheśvaro mataḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 52.2 māheśvaraṃ tathā sāmbaṃ sauraṃ sarvārthasaṃcayam //
SkPur (Rkh), Revākhaṇḍa, 11, 19.1 ekībhavanti kalpānte yoge māheśvare gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 19.2 sarveṣāmeva yogānāṃ yogo māheśvaro varaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 53.1 rundhanto naśyamānāṃstāngaṇā māheśvarāḥ sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 28.2 gokarṇaṃ bhadrakarṇaṃ ca tvaṃ ca māheśvaraṃ padam //
SkPur (Rkh), Revākhaṇḍa, 167, 21.1 māheśvare ca rājendra gaṇavanmodate pure /
SkPur (Rkh), Revākhaṇḍa, 169, 36.2 līno māheśvare sthāne nārāyaṇapade pare //
SkPur (Rkh), Revākhaṇḍa, 227, 6.1 iyaṃ māheśvarī gaṅgā maheśvaratanūdbhavā /
SkPur (Rkh), Revākhaṇḍa, 227, 7.2 iyaṃ māheśvarī gaṅgā revā nāstyatra saṃśayaḥ //