Occurrences

Atharvaveda (Paippalāda)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 13, 3.1 nāsmai vidyun na tanyatuḥ siṣedha na yāṃ miham akirad dhrāduniṃ ca /
Ṛgveda
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
ṚV, 1, 37, 11.1 tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram /
ṚV, 1, 38, 7.2 mihaṃ kṛṇvanty avātām //
ṚV, 1, 79, 2.2 śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā //
ṚV, 1, 141, 13.2 amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ //
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 3, 31, 20.1 mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām /
ṚV, 5, 32, 4.1 tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām /
ṚV, 8, 7, 4.1 vapanti maruto miham pra vepayanti parvatān /
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 73, 5.2 ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi //