Occurrences

Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyopaniṣad
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Lalitavistara
Mahābhārata
Agnipurāṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Skandapurāṇa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 16, 1, 13.0 athātaḥ pavanasyaiva mīmāṃsā //
BaudhŚS, 16, 4, 1.0 tasya mīmāṃsā //
BaudhŚS, 16, 4, 10.0 tāsāṃ mīmāṃsā //
BaudhŚS, 16, 5, 1.0 tāsām uktā mīmāṃsā //
BaudhŚS, 16, 9, 1.0 athātaḥ sarpaṇasyaiva mīmāṃsā //
BaudhŚS, 16, 10, 1.0 athāto grahakᄆpter eva mīmāṃsā //
BaudhŚS, 16, 11, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
BaudhŚS, 16, 16, 9.0 athāto grahakᄆpter eva mīmāṃsā //
BaudhŚS, 16, 19, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 21.1 athāto vratamīmāṃsā /
Chāndogyopaniṣad
ChU, 5, 11, 1.1 prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ /
Jaiminīyabrāhmaṇa
JB, 1, 37, 6.0 tad dvādaśāhaṃ hutvā prajñāṃ medhāṃ mīmāṃsāṃ tapas tad udājahāra //
Kauṣītakibrāhmaṇa
KauṣB, 7, 4, 16.0 kā mīmāṃsā sutyāyām //
Taittirīyopaniṣad
TU, 2, 8, 1.3 saiṣānandasya mīmāṃsā bhavati /
Vārāhagṛhyasūtra
VārGS, 6, 32.0 mantrabrāhmaṇānyadhītya kalpaṃ mīmāṃsāṃ ca yājñiko 'dhītya vaktraṃ padaṃ smṛtiṃ caicchikaḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 9.1 daśarṣabhāyā daivate mīmāṃsā //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 4, 5, 3, 8.2 āgrayaṇaṃ gṛhītvā so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 4, 7.3 so eṣā mīmāṃsaiva /
ŚBM, 4, 5, 8, 4.7 so eṣā mīmāṃsaiva /
ŚBM, 10, 2, 5, 9.1 athātaś citipurīṣāṇām eva mīmāṃsā /
Avadānaśataka
AvŚat, 9, 3.2 tenāmātyānām ājñā dattā tayor mīmāṃsā kartavyeti /
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
Lalitavistara
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
Mahābhārata
MBh, 1, 113, 40.9 aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ /
Agnipurāṇa
AgniPur, 1, 16.2 chando 'bhidhānaṃ mīmāṃsā dharmaśāstraṃ purāṇakam //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
Kūrmapurāṇa
KūPur, 1, 11, 281.2 jyotiḥśāstraṃ nyāyavidyā mīmāṃsā copabṛṃhaṇam //
KūPur, 2, 30, 7.1 mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ /
Liṅgapurāṇa
LiPur, 1, 72, 14.1 purāṇanyāyamīmāṃsādharmaśāstrāṇi suvratāḥ /
Matsyapurāṇa
MPur, 53, 6.1 mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
Viṣṇupurāṇa
ViPur, 3, 6, 27.1 aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ /
ViPur, 5, 1, 38.2 mīmāṃsā nyāyikaṃ tadvaddharmaśāstrāṇyadhokṣaja //
Yājñavalkyasmṛti
YāSmṛ, 1, 3.1 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 165.2 ānvīkṣikī tarkavidyā mīmāṃsā tu vicāraṇā //
AbhCint, 2, 167.1 ṣaḍaṅgā vedāścatvāro mīmāṃsānvīkṣikī tathā /
Garuḍapurāṇa
GarPur, 1, 87, 64.2 aṅgāni caturo vedā mīmāṃsānyāyavistaraḥ //
GarPur, 1, 93, 3.3 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ //
Skandapurāṇa
SkPur, 5, 13.1 chandovicitimadhyā ca mīmāṃsānābhireva ca /
Kokilasaṃdeśa
KokSam, 1, 79.1 kiṃcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 38.2 mīmāṃsāhetvarthaviśeṣatarkair yasteṣu kuryāt pravibhedam ajñaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 84.2 purāṇāni ca mīmāṃsā dṛṣṭamasmābhiratra ca //