Occurrences

Mānavagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasikapriyā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mānavagṛhyasūtra
MānGS, 1, 9, 30.1 abhyantare kautuke devapatnīr yajati //
Mahābhārata
MBh, 1, 57, 68.100 kṛtakautukamaṅgalyaḥ pāṇinā pāṇim aspṛśat /
MBh, 1, 88, 20.2 athāṣṭakaḥ punar evānvapṛcchan mātāmahaṃ kautukād indrakalpam /
MBh, 1, 116, 30.9 ehyehi kunti mā rodīḥ darśayāmi svakautukam /
MBh, 1, 143, 18.1 snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam /
MBh, 2, 1, 18.2 puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ //
Rāmāyaṇa
Rām, Bā, 72, 14.1 kṛtakautukasarvasvā vedimūlam upāgatāḥ /
Amarakośa
AKośa, 1, 235.2 kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 77.1 athopasthitagarbhāṃ tāṃ kṛtakautukamaṅgalām /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 73.1 yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ /
BKŚS, 8, 26.1 saṃtatānantavṛttāntāṃ nitāntahitakautukaḥ /
BKŚS, 10, 49.2 prasāritāṅgulīkena mām uddiśya sakautukam //
BKŚS, 21, 152.1 taṃ ca prapañcam ālokya sa pradeśaḥ sakautukaiḥ /
Daśakumāracarita
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Kumārasaṃbhava
KumSaṃ, 5, 66.1 avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ /
KumSaṃ, 7, 2.1 vaivāhikaiḥ kautukasaṃvidhānair gṛhe gṛhe vyagrapuraṃdhrivargam /
KumSaṃ, 7, 12.2 pativratābhiḥ parigṛhya ninye kᄆptāsanaṃ kautukavedimadhyam //
KumSaṃ, 7, 25.2 dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram //
KumSaṃ, 7, 94.2 kanakakalaśarakṣābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt //
Kāmasūtra
KāSū, 3, 3, 3.8 yatra yatra ca kautukaṃ prayojyāyāstad anu praviśya sādhayet /
KāSū, 5, 4, 11.3 kautukāccānurūpau yuktāv imau parasparasyetyasaṃstutayor api //
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
Liṅgapurāṇa
LiPur, 2, 5, 11.1 tatkautukasamāviṣṭā svayameva cakāra sā /
LiPur, 2, 48, 38.2 ratnavinyāsasahitaṃ kautukāni harerapi //
Matsyapurāṇa
MPur, 24, 15.2 dharmārthakāmāḥ saṃdraṣṭumājagmuḥ kautukātpurā //
MPur, 42, 21.2 athāṣṭakaḥ punarevānvapṛcchanmātāmahaṃ kautukādindrakalpam /
MPur, 119, 3.2 dṛṣṭvaiva kautukāviṣṭastaṃ viveśa mahīpatiḥ //
MPur, 154, 29.2 punararthivaco'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ //
MPur, 154, 143.1 śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt /
MPur, 154, 278.1 kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ /
MPur, 154, 523.1 tacchrutvā kautukāddevī kimetaditi śaṃkaram /
MPur, 158, 39.1 jagāma kautukāviṣṭā tatsaraḥ kanakāmbujam /
Meghadūta
Megh, Pūrvameghaḥ, 3.1 tasya sthitvā kathamapi puraḥ kautukādhānahetorantarbāṣpaściram anucaro rājarājasya dadhyau /
Suśrutasaṃhitā
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Tantrākhyāyikā
TAkhy, 1, 18.1 svayaṃ ca kautukād ubhayor mukhayor atāḍayat acintayac ca //
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
Viṣṇupurāṇa
ViPur, 5, 27, 8.2 ityevaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ //
Śatakatraya
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 11.1 māyāmātram idaṃ viśvaṃ paśyan vigatakautukaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 14.1 gopuradvāramārgeṣu kṛtakautukatoraṇām /
BhāgPur, 1, 17, 26.2 śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā //
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 24, 25.2 prasādasumukhaṃ vīkṣya praṇemurjātakautukāḥ //
Bhāratamañjarī
BhāMañj, 1, 67.1 dattvā te gurubhāryāyai guruṃ papraccha kautukāt /
BhāMañj, 1, 239.1 iti pṛṣṭābravītkanyā śrūyatāṃ yadi kautukam /
BhāMañj, 1, 664.2 kimetadityunmukhānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 1, 696.1 citraṃ kaṇoddhṛtaṃ bhīmo bata kautukamarjunaḥ /
BhāMañj, 1, 859.1 taṃ bhuktottaramāsīnaṃ kathayantaṃ sakautukāḥ /
BhāMañj, 1, 917.1 tatpāṇḍutanayaḥ śrutvā taṃ papraccha sakautukaḥ /
BhāMañj, 1, 1127.1 kautukāttadathānviṣya sahasrākṣo mṛgīdṛśam /
BhāMañj, 5, 195.2 ityabhūdbhūmipālānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 5, 299.2 tvāṃ kauravasabhāsīnaṃ drakṣyāmaḥ kautukāditi //
BhāMañj, 5, 311.1 nibiḍagajaturaṅge kautukālokakāntānayanakuvalayālīlālitottālasaudhe /
BhāMañj, 7, 152.1 kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
BhāMañj, 8, 176.2 babhūva kautukāyātasurasiddhākulaṃ nabhaḥ //
BhāMañj, 10, 19.2 samagrāṃ pṛthivīmadya dātumicchasi kautukam //
BhāMañj, 10, 66.2 babhūva nākakāntānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 12, 32.1 lokapāle tvayi divaṃ yāte nandanakautukāt /
BhāMañj, 13, 435.1 sāgaraḥ saritaḥ sarvāḥ purā papraccha kautukāt /
BhāMañj, 13, 1207.2 nāgaṃ dadarśa taṃ prāptaṃ dṛṣṭvā papraccha kautukam //
BhāMañj, 13, 1210.2 tiṣṭhanti devāḥ siddhāśca munayaśceti kautukam //
BhāMañj, 13, 1211.2 paśyatyalakṣitaḥ sarvaṃ bhagavāniti kautukam //
BhāMañj, 13, 1214.2 madīyaṃ dhāma yāto 'sāvityetadapi kautukam //
BhāMañj, 13, 1468.1 lajjāṃ labhante lalanāḥ puṃsāṃ kautukavṛddhaye /
BhāMañj, 13, 1633.1 jātismaraḥ purā kaścidrājaputraḥ sakautukaḥ /
BhāMañj, 14, 138.2 prāvartatoruratnāḍhyaḥ saṃbhāro bahukautukaḥ //
BhāMañj, 14, 191.1 sa manuṣyagirā prāha janayañjanakautukam /
Devīkālottarāgama
DevīĀgama, 1, 68.2 kṣetrapīṭhe ca sandehād varjayedyadi kautukam //
Hitopadeśa
Hitop, 2, 111.22 paścād upajātakautukena mayā svarṇarekhā svahastena spṛṣṭā /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Kathāsaritsāgara
KSS, 1, 2, 16.1 ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
KSS, 1, 3, 66.1 paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
KSS, 1, 4, 82.1 prahasatsvatha sarveṣu kimetaditi kautukāt /
KSS, 1, 5, 134.2 ahaṃkāraparīkṣārthaṃ kautukātsvaprabhāvataḥ //
KSS, 1, 6, 6.2 kathayāmi kathāṃ kiṃtu kautukaṃ me mahatprabho //
KSS, 1, 6, 65.1 evaṃprāyāṇy ahaṃ paśyan kautukāni pade pade /
KSS, 1, 6, 72.1 kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe /
KSS, 1, 6, 75.2 tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ //
KSS, 1, 7, 40.1 kiṃtvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
KSS, 1, 8, 27.2 svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau //
KSS, 2, 2, 85.2 nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ //
KSS, 2, 4, 54.2 dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati //
KSS, 2, 4, 55.1 tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ /
KSS, 2, 4, 136.1 ekadā taṃ ca papraccha rākṣasendraṃ sakautukaḥ /
KSS, 2, 4, 137.2 yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te //
KSS, 2, 5, 87.1 saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam /
KSS, 2, 5, 93.1 kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ /
KSS, 2, 5, 140.2 pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt //
KSS, 2, 5, 184.1 tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
KSS, 3, 1, 43.2 bhṛtyairānāyya sahasā kautukādudaghāṭayat //
KSS, 3, 2, 26.2 padmāvatī svabhavanaṃ viveśa bahukautukam //
KSS, 3, 2, 77.1 tatra padmāvatīmantardadarśa kṛtakautukām /
KSS, 3, 3, 95.1 sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā /
KSS, 3, 3, 112.1 tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat /
KSS, 3, 4, 13.2 cakruḥ sakautukāyātavimānasthātsarobhramam //
KSS, 3, 4, 125.2 vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ //
KSS, 3, 4, 153.1 tacceṣṭālokanakrīḍākautukādupagamya tam /
KSS, 3, 6, 41.2 prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ //
KSS, 3, 6, 103.1 tad dṛṣṭvā kautukād vyomnaḥ samāhūyāvatārya ca /
KSS, 3, 6, 170.2 tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā //
KSS, 3, 6, 181.2 buddhvā tatra svayaṃ rājā kautukāt tam upāyayau //
KSS, 4, 2, 11.2 nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam //
KSS, 4, 2, 14.2 hṛdi vidyādharodārakathāśravaṇakautukam //
KSS, 4, 2, 54.2 janmāntarakathāṃ tāvacchaṃsaitāṃ kautukaṃ hi me //
KSS, 4, 3, 16.1 atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam /
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 52.2 bhrāmayāmāsa paṭahaṃ kṛtaśravaṇakautukam //
KSS, 5, 2, 50.1 te ca taṃ sumahākāyaṃ ninyurākṛṣya kautukāt /
KSS, 5, 2, 224.1 pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ /
KSS, 5, 2, 271.2 pitā papraccha govindasvāmī sāścaryakautukaḥ //
KSS, 5, 3, 85.2 tenāvatīryaiva tatastatpārśvaṃ kautukād yayau //
KSS, 5, 3, 100.2 vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam //
KSS, 6, 2, 29.2 atiṣṭhan parivāryainaṃ kim etad iti kautukāt //
Narmamālā
KṣNarm, 2, 39.1 kautukādgṛhanārībhirvṛtastasthau tadunmukhaḥ /
KṣNarm, 3, 6.1 dhūpakuṅkumakarpūrakautukauṣadhicandanam /
Rasamañjarī
RMañj, 9, 37.2 nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute //
Rasaprakāśasudhākara
RPSudh, 1, 11.2 mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ //
RPSudh, 2, 33.2 kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
RPSudh, 11, 1.1 athātaḥ sampravakṣyāmi dhātūnāṃ kautukaṃ paraṃ /
RPSudh, 11, 32.3 varṇotkarṣo jāyate tena samyak satyaṃ proktaṃ nandinā kautukāya //
Rasaratnākara
RRĀ, R.kh., 1, 3.2 vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Ānandakanda
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 22, 79.2 revatyāṃ bodhivandākalatayā kṛtakautukā //
Āryāsaptaśatī
Āsapt, 2, 550.1 śrutvākasmikamaraṇaṃ śukasūnoḥ sakalakautukaikanidheḥ /
Śukasaptati
Śusa, 1, 8.11 kautukānveṣiṇo nityaṃ durjanā vyasanāgame /
Śusa, 1, 10.1 yadi te kautukaṃ subhru parārthaṃ gaccha sundari /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 3, 2.12 tasya caivaṃ krandato gotrajā janāḥ kautukācca militāḥ /
Śusa, 5, 22.3 athānyebhyaścet śrotuṃ kautukaṃ tarhi śṛṇu /
Śusa, 23, 32.1 evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt śṛṇu yadatra kautukaṃ saṃvṛttam /
Śyainikaśāstra
Śyainikaśāstra, 4, 40.1 sa mahāpuṇyanicayaiḥ prāpyate kautukāspadam /
Śyainikaśāstra, 6, 42.2 gulikāstraprayogo hi kartavyaḥ kautukārthinā //
Kokilasaṃdeśa
KokSam, 1, 69.1 kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
Rasasaṃketakalikā
RSK, 4, 20.2 ardhanārīnaṭeśāhvo rasaḥ kautukakārakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 58.1 kṛtakautukasambādhaṃ nānādhātuvicitritam /
SkPur (Rkh), Revākhaṇḍa, 33, 20.3 na śrutaṃ na ca dṛṣṭaṃ vā kautukaṃ nṛpapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 52, 2.3 kautukaṃ paramaṃ deva kathayasva mama prabho //
SkPur (Rkh), Revākhaṇḍa, 103, 46.1 asmākaṃ kautukaṃ jātaṃ tāpasena vratena yat /
SkPur (Rkh), Revākhaṇḍa, 131, 3.2 tāta te viditaṃ sarvaṃ tena me kautukaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 184, 7.3 etadvistarataḥ sarvaṃ pṛcchāmi vada kautukāt //
Yogaratnākara
YRā, Dh., 254.1 sevitaṃ kāminīkāmaṃ darśayedratikautukam /