Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 130.2 prāpa kāñcanaśākhāyām āśrāntaḥ samupāviśat //
BhāMañj, 1, 512.2 sa sūtenādhirathinā samāptaḥ kāñcanaiḥ saha //
BhāMañj, 1, 693.2 pradīpaiḥ kāñcanacchāye saṃjāte rājavartmani //
BhāMañj, 1, 922.2 kalpite kāñcanagirau dvitīya iva vedhasā //
BhāMañj, 1, 956.1 gajaiḥ sakāñcanaiḥ sāśvaistaṃ rājyenāpi bhūbhujā /
BhāMañj, 1, 1352.1 pratyagragalitasyeva meroḥ kāñcanavīcibhiḥ /
BhāMañj, 1, 1363.1 pṛthukāñcanamudrābhiḥ saṃbhṛtā iva babhramuḥ /
BhāMañj, 6, 266.2 kṣaṇaṃ pañcānanasyeva cārukāñcanapañjaraḥ //
BhāMañj, 6, 373.1 ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ /
BhāMañj, 6, 490.1 maṇikāñcanacitreṣu kalaśeṣvamalāmbhasaḥ /
BhāMañj, 7, 73.2 tumule yudhyamānānāṃ rejire kāñcanojjvalāḥ //
BhāMañj, 7, 501.1 tayoḥ kāñcanapuṅkhābhiḥ śaramālābhirāvṛtāḥ /
BhāMañj, 7, 787.1 atha kāñcanasaṃnāhairiva sarve samāvṛtāḥ /
BhāMañj, 8, 48.2 taptakāñcanasaṃnāhe karṇasya rucire rathe //
BhāMañj, 8, 212.1 tato 'ñjalikamādāya śaraṃ kāñcanabhūṣitam /
BhāMañj, 9, 50.2 maṇikāñcanajhāṅkāratāramaurvīravairmuhuḥ //
BhāMañj, 13, 146.1 gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm /
BhāMañj, 13, 204.2 arjunāya dadau ratnakāñcanodāramandiram //
BhāMañj, 13, 242.2 ruddhaṃ siṃhamiva sphāraśarakāñcanapañjare //
BhāMañj, 13, 1047.1 kāñcane loṣṭaśakale paryaṅke pāṃsusaṃstare /
BhāMañj, 13, 1049.1 gaṇayandurdaśāmante samānaḥ kāñcanāśmanoḥ /
BhāMañj, 13, 1173.2 tejasyekarase tejo dhṛtvā hemnīva kāñcanam //
BhāMañj, 13, 1181.1 atha mandākinītīre kacatkāñcanapaṅkaje /
BhāMañj, 13, 1564.2 tejo hi paramaṃ putra kāñcanaṃ jātavedasaḥ //
BhāMañj, 14, 13.1 kāñcanaṃ vidyate bhūri yajñārthaṃ tadavāpsyasi /
BhāMañj, 14, 123.2 na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam //
BhāMañj, 15, 51.2 prātardattvā yathākāmaṃ dvijebhyo ratnakāñcanam //