Occurrences

Jaiminigṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 2, 9, 19.0 budhāya kāñcanam //
Vasiṣṭhadharmasūtra
VasDhS, 28, 16.2 tāsām anantaṃ phalam aśnuvīta yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt //
Mahābhārata
MBh, 2, 27, 26.2 kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam //
MBh, 3, 80, 39.2 adattvā kāñcanaṃ gāś ca daridro nāma jāyate //
MBh, 4, 30, 10.1 savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam /
MBh, 5, 34, 30.2 sarvataḥ sāram ādadyād aśmabhya iva kāñcanam //
MBh, 12, 313, 37.2 kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca //
MBh, 13, 20, 34.1 sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham /
MBh, 13, 64, 1.2 sarvān kāmān prayacchanti ye prayacchanti kāñcanam /
MBh, 13, 85, 55.1 agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam /
MBh, 13, 85, 60.2 dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ //
MBh, 13, 133, 12.1 na dhanāni na vāsāṃsi na bhogānna ca kāñcanam /
MBh, 14, 80, 7.1 aho dhik kuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi /
MBh, 14, 86, 14.2 yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam //
MBh, 14, 91, 31.2 gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam //
Rāmāyaṇa
Rām, Ay, 96, 22.2 kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ //
Rām, Yu, 61, 61.1 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 456.1 ādāya yadi cānye 'pi kāñcanaṃ kāñcanākarāt /
Kūrmapurāṇa
KūPur, 2, 39, 41.1 kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram /
Liṅgapurāṇa
LiPur, 1, 15, 22.2 sakūrcaṃ sarvaratnāḍhyaṃ kṣiptvā tatraiva kāñcanam //
Matsyapurāṇa
MPur, 102, 31.3 dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet //
MPur, 109, 20.3 gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ //
MPur, 109, 23.1 hastyaśvaṃ gām anaḍvāhaṃ maṇimuktādikāñcanam /
Suśrutasaṃhitā
Su, Sū., 29, 72.1 dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā /
Yājñavalkyasmṛti
YāSmṛ, 1, 334.1 dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm /
Śatakatraya
ŚTr, 1, 41.2 sa eva vaktā sa ca darśanīyaḥ sarve guṇāḥ kāñcanam āśrayanti //
Bhāratamañjarī
BhāMañj, 13, 1173.2 tejasyekarase tejo dhṛtvā hemnīva kāñcanam //
BhāMañj, 14, 123.2 na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam //
BhāMañj, 15, 51.2 prātardattvā yathākāmaṃ dvijebhyo ratnakāñcanam //
Kathāsaritsāgara
KSS, 1, 3, 23.1 tataḥ suptotthite tasmin bāle tāḥ prāpya kāñcanam /
KSS, 1, 4, 100.1 arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam /
Rasaprakāśasudhākara
RPSudh, 11, 38.2 triguṇaṃ cūrṇanirbaddhaṃ tāramāyāti kāñcanam //
Rasaratnākara
RRĀ, Ras.kh., 2, 86.1 tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam /
RRĀ, Ras.kh., 3, 27.2 samukhasya rasendrasya pūrvavatkāñcanaṃ samam //
RRĀ, Ras.kh., 3, 108.2 tadrasaṃ vyomasattvaṃ ca kāñcanaṃ ca samaṃ samam //
RRĀ, Ras.kh., 3, 170.1 kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam /
RRĀ, Ras.kh., 4, 48.2 tasya mūtrapurīṣābhyāṃ tāmramāyāti kāñcanam //
RRĀ, Ras.kh., 8, 55.1 kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet /
RRĀ, V.kh., 4, 53.1 ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 63.2 catuḥṣaṣṭitamāṃśena tāramāyāti kāñcanam /
RRĀ, V.kh., 4, 64.2 siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 120.1 pūrvavat kramayogena tāramāyāti kāñcanam /
RRĀ, V.kh., 4, 126.1 ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /
RRĀ, V.kh., 4, 130.2 pūrvavat kramayogena tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 132.2 siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //
RRĀ, V.kh., 9, 25.2 tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 18, 139.3 caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //
Rasendracintāmaṇi
RCint, 3, 87.1 saṃruddho lohapātryātha dhmāto grasati kāñcanam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 216.2, 1.0 iha mṛtasīsakena kāñcanaṃ sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarase kṣipyate //
Rasārṇava
RArṇ, 7, 31.2 krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //
RArṇ, 11, 111.2 kāñcanaṃ jārayet paścāt viḍayogena pārvati //
RArṇ, 12, 29.2 śatāṃśenaiva vedhena kurute divyakāñcanam //
RArṇ, 12, 67.1 kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet /
RArṇ, 12, 154.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
RArṇ, 12, 155.2 kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam //
RArṇ, 12, 174.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
RArṇ, 12, 340.1 kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /
RArṇ, 12, 344.1 tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /
RArṇ, 13, 12.1 abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /
RArṇ, 14, 110.2 vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //
RArṇ, 15, 54.2 tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //
RArṇ, 15, 105.2 bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //
RArṇ, 16, 66.0 anena kurute tāraṃ kanakena tu kāñcanam //
Ānandakanda
ĀK, 1, 4, 337.1 palāśaṃ kāñcanaṃ vāsāmeraṇḍaṃ vāstukaṃ tilam /
ĀK, 1, 4, 426.1 drāvayet kāñcanaṃ tatra vapet sūtasamā drutiḥ /
ĀK, 1, 5, 19.2 kāñcanaṃ jārayet paścād biḍayogena pārvati //
ĀK, 1, 7, 79.2 drāvayetkāñcanaṃ tatra vapetsūtasamā drutiḥ //
ĀK, 1, 23, 81.2 mukhīkṛte vāsite ca pārade samakāñcanam //
ĀK, 1, 23, 263.1 śatāṃśenaiva vedhena kurute divyakāñcanam /
ĀK, 1, 23, 296.1 kāñcanaṃ jārayetsā tu rasendraṃ sā ca bandhayet /
ĀK, 1, 23, 314.2 kṣmāpālena haredvajram anenaiva tu kāñcanam //
ĀK, 1, 23, 375.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
ĀK, 1, 23, 393.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
ĀK, 1, 23, 539.1 kārayedbhasma sūtaṃ tu kāñcanaṃ tena sūtakam /
ĀK, 1, 23, 593.1 abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /
ĀK, 1, 24, 45.1 tena śulbaśatāṃśena tāraṃ vidhyati kāñcanam /
ĀK, 1, 24, 69.1 kurute kāñcanaṃ divyamaṣṭalohāni pārvati /
ĀK, 1, 24, 94.1 bhūmisthaṃ māsamekaṃ tu tāramāyāti kāñcanam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 13.2 kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //
Bhāvaprakāśa
BhPr, 7, 3, 14.2 kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
Rasārṇavakalpa
RAK, 1, 99.2 lakṣavedhī rasaḥ sākṣātsarvalohaṃ ca kāñcanam //
RAK, 1, 128.1 kāñcanaṃ jārayet sāpi rasendramapi bandhayet /
RAK, 1, 169.2 tenaiva vedhayetsamyak sarvalohāni kāñcanam //
RAK, 1, 198.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
RAK, 1, 200.2 uddhṛtya kāñcanaṃ divyaṃ sarvalakṣaṇasaṃyutam //
RAK, 1, 362.2 rudantīrasasaṃyuktaṃ tāram āyāti kāñcanam //
RAK, 1, 363.2 devadālīsamāyuktaṃ śulvamāyāti kāñcanam //
RAK, 1, 367.2 āraṇyakasyopalapācitaṃ śubhaṃ karoti tāraṃ tripuṭena kāñcanam //
RAK, 1, 406.3 kāñcanaṃ kurute divyaṃ puṭena tu na saṃśayaḥ //
RAK, 1, 420.1 kāñcanaṃ kurute divyaṃ kṣipraṃ caiva tu vahninā /
RAK, 1, 469.1 pūrvakalkena saṃviddhaṃ ṣoḍaśāṃśena kāñcanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 86.2 āsanaṃ kāñcanaṃ śubhram arghyapādyādikaṃ dadau //
SkPur (Rkh), Revākhaṇḍa, 49, 45.2 bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān //
SkPur (Rkh), Revākhaṇḍa, 82, 7.1 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 92, 24.1 saumye tu kāñcanaṃ dadyād īśāne ghṛtameva ca /
SkPur (Rkh), Revākhaṇḍa, 95, 22.2 viprebhyaḥ kāñcanaṃ dadyātprīyatāṃ me pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 6.2 tathāsau labhate sarvaṃ kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 116, 2.1 tatra tīrthe tu yaḥ snātvā dāpayet kāñcanaṃ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 128, 5.2 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāñcanam //
SkPur (Rkh), Revākhaṇḍa, 142, 3.1 yaḥ snātvā rukmiṇītīrthe dānaṃ dadyāttu kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 142, 92.1 tatra tīrthe tu yo dadyād rūpyaṃ kāñcanameva vā /
SkPur (Rkh), Revākhaṇḍa, 143, 15.2 lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt //
SkPur (Rkh), Revākhaṇḍa, 196, 2.1 haṃsatīrthe naraḥ snātvā dānaṃ dattvā ca kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 206, 7.1 tatra tīrthe tu yo bhaktyā snātvā viprāya kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 207, 2.1 tatra tīrthe tu yaḥ snātvā datte viprāya kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 207, 4.2 sapattanapurā sarvā kāñcanaṃ yaḥ prayacchati //