Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasādhyāya
Sarvāṅgasundarā
Skandapurāṇa
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 15, 20.1 puṇyahradāt prasṛtād vā kāñcanaṃ pātraṃ māheyaṃ vā pūrayitvāpohiṣṭhābhir enam adbhir abhiṣiñcanti //
Arthaśāstra
ArthaŚ, 2, 13, 41.1 arpayet kācakarmaṇaḥ pañcabhāgaṃ kāñcanaṃ daśabhāgaṃ kaṭumānam //
Buddhacarita
BCar, 5, 44.2 adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanamāsanaṃ siṣeve //
BCar, 8, 24.2 pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī //
Carakasaṃhitā
Ca, Cik., 1, 4, 59.2 te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate //
Mahābhārata
MBh, 1, 25, 30.1 kāñcanai rājataiścaiva phalair vaiḍūryaśākhinaḥ /
MBh, 1, 26, 24.2 kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ //
MBh, 1, 26, 41.2 kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca /
MBh, 1, 54, 11.1 kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ /
MBh, 1, 89, 55.15 yasya yūpāḥ śatavyāmāḥ pariṇāhe 'tha kāñcanāḥ /
MBh, 1, 125, 9.1 kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ /
MBh, 1, 126, 36.3 kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ /
MBh, 1, 126, 36.3 kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ /
MBh, 1, 176, 10.2 tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam //
MBh, 1, 176, 30.1 vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam /
MBh, 1, 186, 2.1 ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktā vasudhādhipārhāḥ /
MBh, 1, 188, 2.2 āsane kāñcane śubhre niṣasāda mahāmanāḥ //
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 1, 198, 13.4 āsane kāñcane śubhre niṣasāda mahāmatiḥ /
MBh, 1, 210, 15.5 rathena kāñcanāṅgena dvārakām abhijagmivān //
MBh, 1, 212, 3.1 rathena kāñcanāṅgena kalpitena yathāvidhi /
MBh, 1, 213, 41.1 rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām /
MBh, 1, 216, 34.2 meror iva nagendrasya kāñcanasya mahādyuteḥ //
MBh, 2, 2, 12.1 kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam /
MBh, 3, 18, 1.3 daṃśitair haribhir yuktaṃ ratham āsthāya kāñcanam //
MBh, 3, 23, 44.1 subhadrām abhimanyuṃ ca ratham āropya kāñcanam /
MBh, 3, 40, 2.1 kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham /
MBh, 3, 146, 53.1 kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ /
MBh, 3, 150, 25.2 kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm //
MBh, 3, 152, 15.1 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām /
MBh, 3, 157, 35.2 kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam //
MBh, 3, 158, 38.1 kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām /
MBh, 3, 214, 12.2 prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī //
MBh, 3, 218, 24.1 tasya tat kāñcanaṃ chattraṃ dhriyamāṇaṃ vyarocata /
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 3, 249, 6.2 asau tu yastiṣṭhati kāñcanāṅge rathe huto 'gniścayane yathaiva /
MBh, 3, 277, 26.1 tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva /
MBh, 4, 1, 22.1 vaiḍūryān kāñcanān dāntān phalair jyotīrasaiḥ saha /
MBh, 4, 6, 1.3 vaiḍūryarūpān pratimucya kāñcanān akṣān sa kakṣe parigṛhya vāsasā //
MBh, 4, 41, 3.2 kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam //
MBh, 4, 43, 9.1 itaścetaśca nirmuktaiḥ kāñcanair gārdhravājitaiḥ /
MBh, 4, 53, 1.2 yatraiṣā kāñcanī vedī pradīptāgniśikhopamā /
MBh, 4, 53, 1.3 ucchritā kāñcane daṇḍe patākābhir alaṃkṛtā /
MBh, 5, 46, 5.1 rucirair āsanaiḥ stīrṇāṃ kāñcanair dāravair api /
MBh, 5, 50, 24.1 niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām /
MBh, 5, 58, 6.1 naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam /
MBh, 5, 58, 8.1 kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā /
MBh, 5, 87, 18.1 tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam /
MBh, 5, 92, 47.2 viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe //
MBh, 5, 96, 14.1 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam /
MBh, 5, 150, 22.1 atha varmāṇi citrāṇi kāñcanāni bahūni ca /
MBh, 5, 182, 10.2 vicitritāḥ kāñcanapaṭṭanaddhā yathā maholkā jvalitāstathā tāḥ //
MBh, 6, 16, 30.1 kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ /
MBh, 6, 18, 8.1 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ /
MBh, 6, 19, 41.2 kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ //
MBh, 6, 55, 8.1 kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca /
MBh, 6, 92, 61.1 kavacaiḥ śoṇitādigdhair viprakīrṇaiśca kāñcanaiḥ /
MBh, 6, 93, 30.1 pradīpaiḥ kāñcanaistatra gandhatailāvasecanaiḥ /
MBh, 6, 93, 31.1 sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ /
MBh, 6, 93, 34.2 kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte /
MBh, 6, 94, 12.1 mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān /
MBh, 6, 112, 133.1 kāñcanāni ca dāmāni patākāśca mahādhanāḥ /
MBh, 7, 2, 26.2 taptair bhāṇḍaiḥ kāñcanair abhyupetāñ śīghrāñ śīghraṃ sūtaputrānayasva //
MBh, 7, 17, 21.2 pratyavidhyad dhvajāṃścaiṣāṃ bhallaiścicheda kāñcanān //
MBh, 7, 22, 62.1 te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ /
MBh, 7, 43, 20.1 kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca /
MBh, 7, 58, 8.2 snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire //
MBh, 7, 58, 17.1 prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ /
MBh, 7, 58, 19.1 svastikān vardhamānāṃśca nandyāvartāṃśca kāñcanān /
MBh, 7, 60, 17.1 sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ /
MBh, 7, 65, 6.1 sa kāñcanavicitreṇa kavacena samāvṛtaḥ /
MBh, 7, 69, 35.1 eṣa te kavacaṃ rājaṃstathā badhnāmi kāñcanam /
MBh, 7, 80, 4.1 kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ /
MBh, 7, 80, 4.1 kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ /
MBh, 7, 80, 4.1 kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ /
MBh, 7, 80, 4.2 kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ //
MBh, 7, 80, 4.2 kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ //
MBh, 7, 80, 11.1 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham /
MBh, 7, 80, 16.1 mayūro vṛṣasenasya kāñcano maṇiratnavān /
MBh, 7, 80, 23.1 sa yūpaḥ kāñcano rājan saumadatter virājate /
MBh, 7, 114, 35.2 gagane racitā mālā kāñcanīva vyarājata //
MBh, 7, 122, 78.1 āyasaiḥ kāñcanaiścāpi paṭṭair naddhaṃ sakūbaram /
MBh, 7, 130, 26.1 karṇastu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat /
MBh, 7, 131, 118.1 kṣiptaiḥ kāñcanadaṇḍaiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 137, 18.1 tato 'pareṇa bhallena dhvajaṃ cicheda kāñcanam /
MBh, 7, 170, 55.2 avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ //
MBh, 8, 18, 6.2 athāsya samare kruddho dhvajaṃ cicheda kāñcanam //
MBh, 8, 24, 14.2 trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā //
MBh, 8, 24, 15.1 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam /
MBh, 8, 24, 18.2 kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ /
MBh, 8, 27, 9.2 kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ /
MBh, 8, 40, 8.2 kṣureṇa sahadevasya dhvajaṃ cicheda kāñcanam //
MBh, 8, 44, 43.2 vidārya kavacaṃ bhūyo dhvajaṃ cicheda kāñcanam //
MBh, 8, 69, 10.1 śayānaṃ rājaśārdūlaṃ kāñcane śayanottame /
MBh, 9, 27, 44.2 rathena kāñcanāṅgena sahadevaḥ samabhyayāt /
MBh, 9, 31, 54.2 tatastava suto rājan varma jagrāha kāñcanam /
MBh, 9, 31, 55.1 so 'vabaddhaśirastrāṇaḥ śubhakāñcanavarmabhṛt /
MBh, 9, 31, 55.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 9, 43, 14.2 sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama //
MBh, 9, 43, 18.1 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ /
MBh, 9, 44, 18.1 divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa /
MBh, 9, 54, 15.2 rarāja rājan putraste kāñcanaḥ śailarāḍ iva //
MBh, 10, 7, 13.2 purastāt kāñcanī vediḥ prādurāsīnmahātmanaḥ //
MBh, 11, 16, 22.1 kāñcanaiḥ kavacair niṣkair maṇibhiśca mahātmanām /
MBh, 11, 18, 17.2 raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān //
MBh, 11, 24, 10.1 diṣṭyā tat kāñcanaṃ chatraṃ yūpaketor mahātmanaḥ /
MBh, 11, 25, 27.1 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau /
MBh, 12, 4, 4.2 rathena kāñcanāṅgena karṇena sahito yayau //
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 29, 125.1 yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam /
MBh, 12, 40, 1.3 kāñcane prāṅmukho hṛṣṭo nyaṣīdat paramāsane //
MBh, 12, 126, 22.1 arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca /
MBh, 12, 160, 35.1 kāñcanair yajñabhāṇḍaiśca bhrājiṣṇubhir alaṃkṛtam /
MBh, 12, 216, 21.1 yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ /
MBh, 13, 20, 32.2 śailāṃśca vividhākārān kāñcanān ratnabhūṣitān /
MBh, 13, 42, 25.1 tataḥ ṣaḍ anyān puruṣān akṣaiḥ kāñcanarājataiḥ /
MBh, 13, 54, 2.1 tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam /
MBh, 13, 55, 6.2 prāsādānāṃ bahūnāṃ ca kāñcanānāṃ mahāmune //
MBh, 13, 106, 20.2 rathānāṃ kāñcanāṅgānāṃ sahasrāṇyadadaṃ daśa /
MBh, 13, 106, 28.2 ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ //
MBh, 13, 107, 77.2 kāñcanī caiva yā mālā na sā duṣyati karhicit /
MBh, 13, 110, 86.2 vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataścānugamyate //
MBh, 13, 110, 98.1 vimāne kāñcane divye haṃsayukte manorame /
MBh, 13, 112, 100.1 hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate /
MBh, 14, 4, 25.2 kāñcanaḥ sumahān pādas tatra karma cakāra saḥ //
MBh, 14, 78, 14.1 saṃnahya kāñcanaṃ varma śirastrāṇaṃ ca bhānumat /
MBh, 14, 90, 28.1 śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha /
MBh, 14, 90, 30.1 iṣṭakāḥ kāñcanīścātra cayanārthaṃ kṛtābhavan /
MBh, 14, 96, 1.2 ko 'sau nakularūpeṇa śirasā kāñcanena vai /
MBh, 15, 34, 12.2 kalaśān kāñcanān rājaṃstathaivaudumbarān api //
MBh, 16, 6, 14.1 tatastāḥ kāñcane pīṭhe samutthāyopaveśya ca /
Manusmṛti
ManuS, 5, 112.1 nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati /
Rāmāyaṇa
Rām, Bā, 4, 23.1 āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ /
Rām, Ay, 13, 4.1 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam /
Rām, Ay, 13, 7.2 salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ /
Rām, Ay, 13, 25.2 kāñcanapratimaikāgraṃ maṇividrumatoraṇam //
Rām, Ay, 59, 3.1 haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ /
Rām, Ār, 3, 27.1 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
Rām, Ār, 21, 15.1 matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ /
Rām, Ār, 25, 5.1 veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam /
Rām, Ār, 27, 21.1 sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ /
Rām, Ār, 30, 5.1 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane /
Rām, Ār, 33, 6.1 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam /
Rām, Ār, 33, 24.2 kāñcanāni ca śailāni rājatāni ca sarvaśaḥ //
Rām, Ār, 38, 16.1 tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā /
Rām, Ār, 45, 33.1 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk /
Rām, Ār, 50, 21.2 śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā //
Rām, Ār, 50, 28.2 prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī //
Rām, Ār, 53, 8.1 kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā /
Rām, Ār, 53, 9.2 sopānaṃ kāñcanaṃ citram āruroha tayā saha //
Rām, Ār, 55, 7.2 kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām //
Rām, Ār, 60, 29.2 viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam //
Rām, Ār, 60, 31.1 kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ /
Rām, Ki, 11, 37.1 tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm /
Rām, Ki, 17, 5.1 śakradattā varā mālā kāñcanī ratnabhūṣitā /
Rām, Ki, 22, 16.1 imāṃ ca mālām ādhatsva divyāṃ sugrīva kāñcanīm /
Rām, Ki, 22, 18.2 jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm //
Rām, Ki, 22, 19.1 tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam /
Rām, Ki, 25, 3.1 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ /
Rām, Ki, 25, 31.1 śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ /
Rām, Ki, 29, 8.1 puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān /
Rām, Ki, 32, 25.1 tataḥ sugrīvam āsīnaṃ kāñcane paramāsane /
Rām, Ki, 37, 11.1 ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham /
Rām, Ki, 38, 15.1 tataḥ kāñcanaśailābhas tārāyā vīryavān pitā /
Rām, Ki, 39, 47.1 triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ /
Rām, Ki, 39, 57.1 kāñcanasya ca śailasya sūryasya ca mahātmanaḥ /
Rām, Ki, 40, 29.1 tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ /
Rām, Ki, 40, 35.2 śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam //
Rām, Ki, 41, 15.1 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam /
Rām, Ki, 41, 16.1 koṭiṃ tatra samudre tu kāñcanīṃ śatayojanām /
Rām, Ki, 41, 30.2 ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha //
Rām, Ki, 41, 33.2 matprasādād bhaviṣyanti divā rātrau ca kāñcanāḥ //
Rām, Ki, 49, 19.2 dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān //
Rām, Ki, 49, 22.1 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārkasaṃnibhaiḥ /
Rām, Ki, 49, 23.2 kāñcanāni vimānāni rājatāni tathaiva ca //
Rām, Ki, 49, 26.1 kāñcanabhramarāṃś caiva madhūni ca samantataḥ /
Rām, Ki, 50, 4.1 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ /
Rām, Ki, 50, 7.1 kāñcanāni ca padmāni jātāni vimale jale /
Rām, Ki, 50, 10.2 tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam //
Rām, Ki, 50, 11.2 yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam //
Rām, Su, 1, 123.2 kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ //
Rām, Su, 2, 16.1 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm /
Rām, Su, 2, 17.1 toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ /
Rām, Su, 2, 48.1 prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ /
Rām, Su, 2, 51.1 kāñcanāni vicitrāṇi toraṇāni ca rakṣasām /
Rām, Su, 5, 6.1 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ /
Rām, Su, 7, 15.1 jālavātāyanair yuktaṃ kāñcanaiḥ sphāṭikair api /
Rām, Su, 7, 28.1 pradhyāyata ivāpaśyat pradīpāṃstatra kāñcanān /
Rām, Su, 7, 64.2 jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva //
Rām, Su, 8, 23.1 muktāmaṇivicitreṇa kāñcanena virājatā /
Rām, Su, 8, 27.1 caturbhiḥ kāñcanair dīpair dīpyamānaiścaturdiśam /
Rām, Su, 12, 5.2 rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām //
Rām, Su, 12, 23.2 kāñcanaistarubhiścitraistīrajair upaśobhitāḥ //
Rām, Su, 12, 36.2 kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ //
Rām, Su, 12, 38.2 amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ //
Rām, Su, 12, 39.1 tāṃ kāñcanaistarugaṇair mārutena ca vījitām /
Rām, Su, 16, 11.1 dīpikāḥ kāñcanīḥ kāścij jagṛhustatra yoṣitaḥ /
Rām, Su, 16, 12.1 kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ /
Rām, Su, 40, 27.1 te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ /
Rām, Su, 46, 26.1 tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān /
Rām, Su, 47, 2.1 bhrājamānaṃ mahārheṇa kāñcanena virājatā /
Rām, Su, 56, 8.2 kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam //
Rām, Su, 56, 10.1 upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam /
Rām, Su, 56, 48.2 kāñcanena vikṛṣṭena gṛhopavanam uttamam //
Rām, Su, 56, 50.2 tam āruhya ca paśyāmi kāñcanaṃ kadalīvanam //
Rām, Yu, 3, 17.2 kāñcanair bahubhiḥ stambhair vedikābhiśca śobhitaḥ //
Rām, Yu, 19, 31.1 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā /
Rām, Yu, 30, 21.2 kāñcanena ca sālena rājatena ca śobhitā //
Rām, Yu, 32, 11.1 kāñcanāni pramṛdnantastoraṇāni plavaṃgamāḥ /
Rām, Yu, 33, 19.1 tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim /
Rām, Yu, 34, 21.1 tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ /
Rām, Yu, 49, 3.1 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam /
Rām, Yu, 49, 24.2 vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate //
Rām, Yu, 53, 24.1 sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā /
Rām, Yu, 57, 26.1 sa kāñcanavicitreṇa kirīṭena virājatā /
Rām, Yu, 59, 19.2 kārmukāṇi ca bhīmāni jyāśca kāñcanapiṅgalāḥ //
Rām, Yu, 61, 30.1 tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam /
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 81, 25.1 bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ /
Rām, Yu, 82, 2.2 kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām //
Rām, Yu, 90, 20.2 suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ //
Rām, Yu, 90, 24.1 pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam /
Rām, Yu, 109, 23.2 śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam //
Rām, Yu, 111, 12.1 hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili /
Rām, Yu, 111, 15.2 ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ //
Rām, Yu, 116, 51.1 raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam /
Rām, Yu, 116, 60.1 mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām /
Rām, Yu, 116, 66.1 arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām /
Rām, Utt, 13, 5.1 sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam /
Rām, Utt, 31, 25.1 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam /
Rām, Utt, 52, 9.2 bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te //
Rām, Utt, 82, 19.1 kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi /
Rām, Utt, 89, 4.2 yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat //
Rām, Utt, 93, 10.2 āsane kāñcane divye niṣasāda mahāyaśāḥ //
Saundarānanda
SaundĀ, 10, 24.1 vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi /
Divyāvadāna
Divyāv, 13, 307.2 sāmprataṃ kāñcanaṃ dehaṃ dhārayāmi nirāśravam //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Harivaṃśa
HV, 6, 18.2 kāñcanaṃ pātram ādāya dugdheyaṃ śrūyate mahī //
HV, 19, 15.2 praviveśa purīṃ prīto ratham āruhya kāñcanam //
HV, 22, 5.2 asaṅgaṃ kāñcanaṃ divyaṃ divyaiḥ paramavājibhiḥ /
HV, 23, 146.2 sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ //
Kirātārjunīya
Kir, 13, 55.2 kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam //
Kumārasaṃbhava
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
Kūrmapurāṇa
KūPur, 1, 48, 11.2 kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā //
KūPur, 2, 15, 5.2 anyatra kāñcanād vipro na raktāṃ bibhṛyāt srajam //
KūPur, 2, 22, 62.1 kāñcanena tu pātreṇa rājataudumbareṇa vā /
KūPur, 2, 39, 99.1 kāñcanena vimānena kiṅkiṇījālamālinā /
KūPur, 2, 40, 7.2 kāñcanena vimānena brahmaloke mahīyate //
Liṅgapurāṇa
LiPur, 1, 44, 28.2 mukuṭaṃ kāñcanaṃ caiva nirmitaṃ viśvakarmaṇā //
LiPur, 1, 53, 31.2 kāñcanī dviguṇā bhūmiḥ sarvā caikaśilopamā //
LiPur, 1, 66, 67.2 susaṃgaṃ kāñcanaṃ divyamakṣaye ca maheṣudhī //
LiPur, 1, 71, 19.1 kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam /
LiPur, 1, 71, 20.2 kāñcanaṃ tārakākṣasya kamalākṣasya rājatam //
LiPur, 1, 76, 18.1 kāñcanena vimānena kiṅkiṇījālamālinā /
LiPur, 1, 89, 49.1 yogadhyānaikaniṣṭhāś ca nirlepāḥ kāñcanaṃ yathā /
Matsyapurāṇa
MPur, 7, 23.2 kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm //
MPur, 10, 18.2 devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā //
MPur, 18, 13.1 kāñcanaṃ puruṣaṃ tadvatphalavastrasamanvitām /
MPur, 22, 14.1 yatra tatkāñcanaṃ dvāramaṣṭādaśabhujo haraḥ /
MPur, 53, 41.1 kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamanvitam /
MPur, 54, 24.1 salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam /
MPur, 55, 21.1 kṛtvā tu kāñcanaṃ padmamaṣṭapattraṃ sakarṇikam /
MPur, 57, 19.1 rohiṇīcandramithunaṃ kārayitvātha kāñcanam /
MPur, 63, 23.2 kṛtvā tu kāñcanīṃ gaurīṃ pañcaratnasamanvitām //
MPur, 68, 30.1 kāñcanīṃ ca tataḥ kuryāttāmrapātroparisthitām /
MPur, 70, 54.1 tathā ca kāñcanaṃ devaṃ pratigṛhṇandvijottamaḥ /
MPur, 75, 3.2 kṛtvā tu kāñcanaṃ padmamarkāyeti ca pūjayet /
MPur, 76, 2.2 tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam //
MPur, 80, 4.2 kāñcanaṃ vṛṣabhaṃ tadvad gandhamālyaguḍānvitaiḥ //
MPur, 90, 5.2 tadvadāvāhanaṃ kuryādvṛkṣāndevāṃśca kāñcanān //
MPur, 91, 5.2 rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam //
MPur, 96, 4.3 savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet //
MPur, 96, 19.2 tathodakumbhasaṃyuktau śivadharmau ca kāñcanau //
MPur, 97, 13.2 bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam /
MPur, 100, 2.2 kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune //
MPur, 101, 9.2 aśokaṃ kāñcanaṃ dadyādikṣuyuktaṃ daśāṅgulam //
MPur, 101, 13.2 puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam //
MPur, 101, 40.2 samānte dīpikāṃ dadyāccakraśūle ca kāñcane //
MPur, 101, 46.1 brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam /
MPur, 101, 50.1 tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam /
MPur, 101, 52.1 dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm /
MPur, 125, 40.2 asaṅgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ //
MPur, 127, 4.1 tato bhaumarathaścāpi aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ /
MPur, 133, 18.1 cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate /
MPur, 134, 7.2 nāradaḥ sukhamāsīnaḥ kāñcane paramāsane //
MPur, 148, 37.3 dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ chattraṃ ca me mauktikajālabaddham //
MPur, 150, 202.2 ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam //
MPur, 153, 21.2 himācalābhe mahati kāñcanāmburuhasraji //
MPur, 157, 11.1 syāmahaṃ kāñcanākārā vāllabhyena ca saṃyutā /
Meghadūta
Megh, Uttarameghaḥ, 19.1 tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 85.1 yo dadyāt kāñcanaṃ meruṃ kṛtsnāṃ caiva vasuṃdharām /
Viṣṇupurāṇa
ViPur, 2, 4, 93.2 dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā //
ViPur, 2, 5, 3.1 śuklakṛṣṇāruṇāḥ pītāḥ śarkarāḥ śailakāñcanāḥ /
ViPur, 2, 12, 18.1 aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi ratho mahān /
ViPur, 2, 12, 19.1 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe /
Viṣṇusmṛti
ViSmṛ, 1, 64.2 niṣaṇṇā bhava vāmoru kāñcane 'smin varāsane //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 9.1 parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam /
BhāgPur, 3, 23, 32.1 śroṇyor adhyastayā kāñcyā kāñcanyā bahuratnayā /
Bhāratamañjarī
BhāMañj, 13, 135.2 yo yathārthāṃ vasumatīṃ cakre kāñcanavṛṣṭibhiḥ //
BhāMañj, 13, 1474.1 hemastanorujaghanāṃ kāñcanīmiva putrikām /
BhāMañj, 19, 28.2 vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam //
Garuḍapurāṇa
GarPur, 1, 56, 21.1 dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā /
GarPur, 1, 58, 26.1 aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān //
GarPur, 1, 58, 27.2 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe //
GarPur, 1, 135, 3.3 diśaśca kāñcanīrdattvā brahmāṇḍādhipatirbhavet //
Hitopadeśa
Hitop, 4, 121.2 tathānyaiḥ sandhikuśalaiḥ kāñcanaḥ samudāhṛtaḥ //
Kathāsaritsāgara
KSS, 3, 4, 356.2 gṛhītakāñcanaghaṭā bhavyāḥ subahavaḥ striyaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.3 alaṃkṛtasya dātavyamannaṃ pātre ca kāñcane //
Rasaratnasamuccaya
RRS, 2, 73.1 suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ /
Rasādhyāya
RAdhy, 1, 260.1 hemāntarnihite valle yathā syātkāñcanī drutiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 49.2, 1.0 yadghṛtaṃ nīlotpalasya nālādimat kāñcanaśakalānvitaṃ sakṣīraṃ vipakvaṃ tadapi catuṣkuvalayaṃ prasiddham //
Skandapurāṇa
SkPur, 23, 19.1 āninyustatra gaṇapā nandyāvartāṃśca kāñcanān /
SkPur, 23, 20.1 svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam /
SkPur, 23, 24.1 mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā /
SkPur, 25, 21.1 parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu vā /
Kaiyadevanighaṇṭu
KaiNigh, 2, 39.2 suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ //
Kokilasaṃdeśa
KokSam, 2, 19.2 kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 5.1 prāviśadbhavane divye kāñcane rukmamālini /
SkPur (Rkh), Revākhaṇḍa, 50, 22.1 svecchayā me vaselloke kāñcane bhavane hi saḥ /
SkPur (Rkh), Revākhaṇḍa, 104, 5.2 dvijāya kāñcane datte yatphalaṃ tacchṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 142, 92.2 kāñcanena vimānena viṣṇuloke mahīyate //