Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 3, 218, 24.1 tasya tat kāñcanaṃ chattraṃ dhriyamāṇaṃ vyarocata /
MBh, 5, 58, 6.1 naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam /
MBh, 5, 87, 18.1 tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam /
MBh, 5, 96, 14.1 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam /
MBh, 7, 43, 20.1 kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca /
MBh, 7, 80, 11.1 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham /
MBh, 8, 24, 15.1 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam /
MBh, 8, 24, 18.2 kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ /
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
Manusmṛti
ManuS, 5, 112.1 nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati /
Rāmāyaṇa
Rām, Ār, 60, 29.2 viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam //
Rām, Ki, 40, 35.2 śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam //
Rām, Ki, 41, 15.1 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam /
Rām, Ki, 50, 10.2 tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam //
Rām, Ki, 50, 11.2 yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam //
Divyāvadāna
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Liṅgapurāṇa
LiPur, 1, 71, 19.1 kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam /
LiPur, 1, 71, 20.2 kāñcanaṃ tārakākṣasya kamalākṣasya rājatam //
LiPur, 1, 89, 49.1 yogadhyānaikaniṣṭhāś ca nirlepāḥ kāñcanaṃ yathā /
Matsyapurāṇa
MPur, 10, 18.2 devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā //
MPur, 22, 14.1 yatra tatkāñcanaṃ dvāramaṣṭādaśabhujo haraḥ /
MPur, 91, 5.2 rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam //
MPur, 100, 2.2 kamalaṃ kāñcanaṃ dattaṃ yathākāmagamaṃ mune //
MPur, 150, 202.2 ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam //
Bhāratamañjarī
BhāMañj, 19, 28.2 vatsaḥ somo gururdogdhā pātramāsīcca kāñcanam //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu vā /