Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 15.1 hitaṃ viśramaṇaṃ tatra vātaghnaś ca kriyākramaḥ /
AHS, Sū., 6, 32.1 iti dravyakriyāyogamānādyaiḥ sarvam ādiśet /
AHS, Sū., 9, 13.2 carakas tv āha vīryaṃ tat kriyate yena yā kriyā //
AHS, Sū., 11, 32.1 viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān /
AHS, Sū., 12, 6.1 vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ /
AHS, Sū., 12, 7.2 prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām //
AHS, Sū., 12, 9.2 śukrārtavaśakṛnmūtragarbhaniṣkramaṇakriyaḥ //
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 13, 36.2 prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
AHS, Sū., 13, 36.2 prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
AHS, Sū., 25, 12.1 kriyāṇāṃ sukaratvāya kuryād ācūṣaṇāya ca /
AHS, Sū., 25, 40.2 kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tatkriyāḥ //
AHS, Sū., 26, 29.1 chedyaṃ bhedyaṃ vyadho mantho graho dāhaśca tatkriyāḥ /
AHS, Sū., 26, 32.2 mūleṣvāharaṇārthāni kriyāsaukaryato 'param //
AHS, Sū., 27, 47.1 śītopacārapittāsrakriyāśuddhiviśoṣaṇaiḥ /
AHS, Sū., 27, 48.1 rakte tvatiṣṭhati kṣipraṃ stambhanīm ācaret kriyām /
AHS, Sū., 28, 17.2 sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk //
AHS, Sū., 29, 21.2 śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathū //
AHS, Sū., 30, 38.2 vātapittaharā ceṣṭā sarvaiva śiśirā kriyā //
AHS, Sū., 30, 51.2 limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā //
AHS, Śār., 1, 14.2 parūṣakavaṭādibhyāṃ kṣīṇe śukrakarī kriyā //
AHS, Śār., 4, 26.1 skandhāṃsapīṭhasaṃbandhāvaṃsau bāhukriyāharau /
AHS, Śār., 5, 2.1 āyuṣmati kriyāḥ sarvāḥ saphalāḥ saṃprayojitāḥ /
AHS, Śār., 5, 4.2 rūpendriyasvaracchāyāpraticchāyākriyādiṣu //
AHS, Nidānasthāna, 1, 15.1 kriyātiyogabhīśokacintāvyāyāmamaithunaiḥ /
AHS, Nidānasthāna, 2, 69.1 viṣamo viṣamārambhakriyākālo 'nuṣaṅgavān /
AHS, Nidānasthāna, 10, 2.1 annapānakriyājātaṃ yat prāyas tat pravartakam /
AHS, Cikitsitasthāna, 1, 2.2 balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ //
AHS, Cikitsitasthāna, 3, 70.2 pittakāsakriyāṃ tatra yathāvasthaṃ prayojayet //
AHS, Cikitsitasthāna, 3, 71.1 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām /
AHS, Cikitsitasthāna, 6, 37.2 kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ //
AHS, Cikitsitasthāna, 6, 43.2 kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām //
AHS, Cikitsitasthāna, 6, 75.1 sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā /
AHS, Cikitsitasthāna, 6, 83.1 pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā /
AHS, Cikitsitasthāna, 7, 47.1 kuryān madātyayaṃ tasmād iṣyate harṣaṇī kriyā /
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 9, 123.2 kāryā kriyā vātaharā harṣaṇāśvāsanāni ca //
AHS, Cikitsitasthāna, 11, 34.2 mūtrāghāteṣu vibhajed ataḥ śeṣeṣvapi kriyām //
AHS, Cikitsitasthāna, 11, 44.2 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet //
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 7.2 raktāgantūdbhave kāryā pittavidradhivat kriyā //
AHS, Cikitsitasthāna, 13, 31.2 svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām //
AHS, Cikitsitasthāna, 13, 32.2 śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk //
AHS, Cikitsitasthāna, 14, 73.2 raktapittātivṛddhatvāt kriyām anupalabhya vā //
AHS, Cikitsitasthāna, 14, 74.1 gulme pākonmukhe sarvā pittavidradhivat kriyā /
AHS, Cikitsitasthāna, 14, 84.2 yā kriyā kriyate yāti sā siddhiṃ na virūkṣite //
AHS, Cikitsitasthāna, 14, 118.1 tato 'gnivege śamite śītair vraṇa iva kriyā /
AHS, Cikitsitasthāna, 14, 129.1 rudhire 'tipravṛtte tu raktapittaharāḥ kriyāḥ /
AHS, Cikitsitasthāna, 15, 53.1 iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ /
AHS, Cikitsitasthāna, 15, 76.2 doṣodrekānurodhena pratyākhyāya kriyām imām //
AHS, Cikitsitasthāna, 15, 77.2 kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ //
AHS, Cikitsitasthāna, 15, 121.1 ato vātādiśamanī kriyā sarvatra śasyate /
AHS, Cikitsitasthāna, 16, 57.2 pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam //
AHS, Cikitsitasthāna, 17, 38.2 kurvīta miśradoṣe tu doṣodrekabalāt kriyām //
AHS, Cikitsitasthāna, 18, 10.2 bahiḥkriyāḥ pradehādyāḥ sadyo visarpaśāntaye //
AHS, Cikitsitasthāna, 18, 32.1 ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ /
AHS, Cikitsitasthāna, 18, 35.1 praklinne dāhapākābhyāṃ bāhyāntar vraṇavat kriyā /
AHS, Cikitsitasthāna, 21, 21.1 viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām /
AHS, Cikitsitasthāna, 21, 38.1 āyāmayorarditavad bāhyābhyantarayoḥ kriyā /
AHS, Cikitsitasthāna, 21, 55.2 sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā //
AHS, Cikitsitasthāna, 22, 53.2 vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām //
AHS, Cikitsitasthāna, 22, 59.1 kārayed raktasaṃsṛṣṭe vātaśoṇitikīṃ kriyām /
AHS, Kalpasiddhisthāna, 3, 35.1 tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām /
AHS, Kalpasiddhisthāna, 5, 25.2 raktapittātisāraghnī kriyā tatra praśasyate //
AHS, Kalpasiddhisthāna, 5, 43.2 chardighnībhiḥ kriyābhiśca tasya kuryān nibarhaṇam //
AHS, Kalpasiddhisthāna, 5, 44.2 tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca //
AHS, Utt., 1, 21.1 ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ /
AHS, Utt., 2, 9.1 atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam /
AHS, Utt., 4, 6.1 chidraṃ pāpakriyārambhaḥ pāko 'niṣṭasya karmaṇaḥ /
AHS, Utt., 4, 34.2 pretākṛtikriyāgandhaṃ bhītam āhāravidviṣam //
AHS, Utt., 6, 53.1 siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā /
AHS, Utt., 7, 3.1 tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ /
AHS, Utt., 11, 10.1 raktasyandavad utpātaharṣajālārjunakriyā /
AHS, Utt., 11, 57.2 tathāpi punarādhmāne bhedacchedādikāṃ kriyām /
AHS, Utt., 13, 47.2 upācared añjanamūrdhavastivastikriyātarpaṇalepasekaiḥ //
AHS, Utt., 13, 75.1 saṃsargasaṃnipātotthe yathādoṣodayaṃ kriyā /
AHS, Utt., 13, 81.2 kāce 'pyeṣā kriyā muktvā sirāṃ yantranipīḍitāḥ //
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 20, 21.1 kaphapīnasavat pūtināsāpīnasayoḥ kriyā /
AHS, Utt., 22, 7.1 pittavidradhivaccātra kriyā śoṇitaje 'pi ca /
AHS, Utt., 22, 13.2 dantaharṣe tathā bhede sarvā vātaharā kriyā //
AHS, Utt., 22, 17.1 anavasthitarakte ca dagdhe vraṇa iva kriyā /
AHS, Utt., 22, 23.1 kriyāyogair bahuvidhairityaśāntarujaṃ bhṛśam /
AHS, Utt., 24, 9.2 ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā //
AHS, Utt., 24, 20.1 vātavyādhikriyāṃ pakve karma vidradhicoditam /
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
AHS, Utt., 26, 19.2 prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat //
AHS, Utt., 26, 28.1 kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā /
AHS, Utt., 26, 49.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
AHS, Utt., 30, 1.3 granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā /
AHS, Utt., 32, 7.2 medo'rbudakriyāṃ kuryāt sutarāṃ śarkarārbude //
AHS, Utt., 34, 1.4 śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ //
AHS, Utt., 34, 8.1 arśasāṃ chinnadagdhānāṃ kriyā kāryopadaṃśavat /
AHS, Utt., 34, 9.2 kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ //
AHS, Utt., 34, 11.1 alajyāṃ srutaraktāyām ayam eva kriyākramaḥ /
AHS, Utt., 34, 35.1 pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ /
AHS, Utt., 35, 48.1 vraṇe tu pūtipiśite kriyā pittavisarpavat /
AHS, Utt., 36, 48.2 viṣe pravisṛte vidhyet sirāṃ sā paramā kriyā //
AHS, Utt., 36, 57.1 susūkṣmaṃ samyag ālocya viśiṣṭāṃ cācaret kriyām /
AHS, Utt., 36, 81.2 anukteṣu ca vegeṣu kriyāṃ darvīkaroditām //
AHS, Utt., 37, 16.2 tasya tasyauṣadhaiḥ kuryād viparītaguṇaiḥ kriyām //
AHS, Utt., 37, 22.1 kīṭānāṃ triprakārāṇāṃ traividhyena kriyā hitā /
AHS, Utt., 37, 86.2 kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ //
AHS, Utt., 40, 63.2 vināpi kriyayā svāsthyaṃ gacchatāṃ ṣoḍaśāṃśayā //
AHS, Utt., 40, 67.1 api copāyayuktasya dhīmato jātucit kriyā /