Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 17.2 tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam //
KātySmṛ, 1, 29.2 aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ //
KātySmṛ, 1, 116.3 nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati //
KātySmṛ, 1, 148.2 kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu //
KātySmṛ, 1, 183.1 pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet /
KātySmṛ, 1, 190.1 na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
KātySmṛ, 1, 190.2 na cārthasiddhir ubhayor na caikatra kriyādvayam //
KātySmṛ, 1, 198.1 sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
KātySmṛ, 1, 198.2 tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate //
KātySmṛ, 1, 198.2 tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate //
KātySmṛ, 1, 202.1 anyavādī paṇān pañca kriyādveṣī paṇān daśa /
KātySmṛ, 1, 211.2 ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī //
KātySmṛ, 1, 212.2 pratyarthino 'rthino vāpi kriyākaraṇam iṣyate //
KātySmṛ, 1, 215.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 217.1 saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ /
KātySmṛ, 1, 218.2 mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //
KātySmṛ, 1, 219.1 yady ekadeśavyāptāpi kriyā vidyeta mānuṣī /
KātySmṛ, 1, 221.1 kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate /
KātySmṛ, 1, 221.2 sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām //
KātySmṛ, 1, 222.2 saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām /
KātySmṛ, 1, 222.3 pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām //
KātySmṛ, 1, 223.1 kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
KātySmṛ, 1, 233.2 daivikī vā kriyā proktā prajānāṃ hitakāmyayā //
KātySmṛ, 1, 236.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
KātySmṛ, 1, 247.2 dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam //
KātySmṛ, 1, 253.1 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
KātySmṛ, 1, 264.2 nirastā tu kriyā yatra pramāṇenaiva vādinā /
KātySmṛ, 1, 267.1 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
KātySmṛ, 1, 296.1 mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam /
KātySmṛ, 1, 307.2 lekhyakriyā nirasyeta nirasyānyena na kvacit //
KātySmṛ, 1, 321.1 smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate /
KātySmṛ, 1, 337.1 dānaṃ prajñāpanā bhedaḥ saṃpralobhakriyā ca yā /
KātySmṛ, 1, 338.2 mūlakriyā tu tatra syād bhāvite vādinihnave //
KātySmṛ, 1, 341.1 samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
KātySmṛ, 1, 383.2 ato 'nyathā bhāvanīyāḥ kriyayā prativādinā //
KātySmṛ, 1, 409.1 yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
KātySmṛ, 1, 415.2 kriyāsamūhakartṛtve kośam eva pradāpayet //
KātySmṛ, 1, 421.1 tadardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ /
KātySmṛ, 1, 428.1 liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām /
KātySmṛ, 1, 518.2 ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam //
KātySmṛ, 1, 568.2 adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat //
KātySmṛ, 1, 616.2 na tatrānyā kriyā proktā daivikī na ca mānuṣī //
KātySmṛ, 1, 644.2 upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā //
KātySmṛ, 1, 684.1 aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
KātySmṛ, 1, 896.1 vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ /
KātySmṛ, 1, 943.2 jitaṃ vai sabhikas tatra sabhikapratyayā kriyā //
KātySmṛ, 1, 948.1 dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
KātySmṛ, 1, 954.1 anāmnā tāni kāryāṇi kriyāvādāṃś ca vādinām /