Occurrences

Nibandhasaṃgraha

Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 8.2, 1.0 āyurbalavīryadārḍhyāṇāṃ vyādhinānātvakāraṇasya rasādidhātuvikārān garbhāvataraṇakriyām nirdiśannāha pīnetyādi //
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 uṣmā na pāñcabhautikaṃ vaidyakriyādoṣaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //