Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 4.1 akāmasya kriyā kācid dṛśyate neha karhicit /
ManuS, 2, 80.1 etayarcā visaṃyuktaḥ kāle ca kriyayā svayā /
ManuS, 2, 84.1 kṣaranti sarvā vaidikyo juhoti yajati kriyāḥ /
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 3, 7.1 hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam /
ManuS, 3, 56.2 yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ //
ManuS, 3, 63.1 kuvivāhaiḥ kriyālopair vedānadhyayanena ca /
ManuS, 3, 247.1 ā sapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu /
ManuS, 3, 248.1 sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ /
ManuS, 3, 283.2 tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam //
ManuS, 4, 24.2 jñānamūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā //
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 70.1 nātrivarṣasya kartavyā bāndhavair udakakriyā /
ManuS, 5, 84.1 na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ /
ManuS, 5, 89.2 ātmanas tyāgināṃ caiva nivartetodakakriyā //
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
ManuS, 6, 82.2 na hy anadhyātmavit kaścit kriyāphalam upāśnute //
ManuS, 7, 65.1 amātye daṇḍa āyatto daṇḍe vainayikī kriyā /
ManuS, 7, 202.2 sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //
ManuS, 7, 205.2 tayor daivam acintyaṃ tu mānuṣe vidyate kriyā //
ManuS, 8, 154.1 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
ManuS, 8, 226.2 nākanyāsu kvacin nṛṇāṃ luptadharmakriyā hi tāḥ //
ManuS, 8, 357.1 upacārakriyā keliḥ sparśo bhūṣaṇavāsasām /
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
ManuS, 9, 101.1 tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau /
ManuS, 9, 178.2 putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ //
ManuS, 9, 216.1 ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ /
ManuS, 9, 222.2 vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ //
ManuS, 9, 295.1 cāreṇotsāhayogena kriyayaiva ca karmaṇām /
ManuS, 10, 43.1 śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ /
ManuS, 11, 64.2 ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā //
ManuS, 11, 65.2 asacchāstrādhigamanaṃ kauśīlavyasya ca kriyā //
ManuS, 11, 246.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
ManuS, 12, 31.2 dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam //
ManuS, 12, 87.2 antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau //