Occurrences

Cakra (?) on Suśr
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 5.0 dṛṣṭaphalatvāditi vātādikriyayā sarvavikāreṣu sādhyeṣūpaśayarūpaphaladarśanāt //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 6.0 āgantāvapi kālānubandhāddoṣakriyayā phalaṃ bhavati //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 1, 11, 4.1 piṇḍodakakriyā prete nātrivarṣe vidhīyate /
BaudhDhS, 1, 11, 27.1 śeṣakriyāyāṃ loko 'nuroddhavyaḥ //
BaudhDhS, 2, 6, 37.1 ṛṣividvannṛpāḥ prāptāḥ kriyārambhe varartvijau /
BaudhDhS, 4, 7, 1.2 yo vipras tasya sidhyanti vinā yantrair api kriyāḥ //
BaudhDhS, 4, 7, 6.2 maunavratī haviṣyāśī nigṛhītendriyakriyaḥ //
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād vā yaḥ karoti kriyām imām /
BaudhDhS, 4, 8, 2.1 ācāryasya pitur mātur ātmanaś ca kriyām imām /
BaudhDhS, 4, 8, 2.2 kurvan bhāty arkavad vipraḥ sā kāryaiṣām ataḥ kriyā //
BaudhDhS, 4, 8, 4.2 viprādi tat kṛtaṃ kena pavitrakriyayānayā //
BaudhDhS, 4, 8, 13.1 sarvapāpārṇamuktātmā kriyā ārabhate tu yāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 13, 9.1 kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti //
Gautamadharmasūtra
GautDhS, 1, 5, 23.1 ācāryapitṛsakhīnāṃ ca nivedya pacanakriyā //
GautDhS, 2, 5, 39.1 prathamatṛtīyasaptamanavameṣūdakakriyā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 6.0 na devatāgniśabdakriyāḥ parārthatvāt //
KātyŚS, 1, 8, 16.0 mantre svarakriyā yathāmnātam aviśeṣāt //
KātyŚS, 10, 9, 24.0 niyatakriyātaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.4 kriyāś cānena kurute //
SVidhB, 3, 3, 5.3 kriyāś cānena kurute //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 1, 16, 1.0 atha sāmānyataḥ kriyāyā homamantrāḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 3, 21, 6.0 tamenaṃ kriyāyuktaṃ puṇyakṛttamaṃ brahmaśarīramityācakṣate //
Vasiṣṭhadharmasūtra
VasDhS, 23, 16.2 ya ātmatyāginaḥ kuryāt snehāt pretakriyāṃ dvijaḥ /
VasDhS, 27, 7.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākramaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 29, 5.0 tathā puṇyakriyāsu //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 5.1 teṣāṃ yathāsthāne kriyāyāṃ yonīḥ śaṃset //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 5, 4.1 kriyā hi dravyaṃ vinayati nādravyam //
ArthaŚ, 2, 10, 7.1 tatra yathāvad anupūrvakriyā pradhānasyārthasya pūrvam abhiniveśa ityarthakramaḥ //
ArthaŚ, 2, 10, 17.1 aviśiṣṭaliṅgam ākhyātaṃ kriyāvāci //
ArthaŚ, 2, 10, 18.1 kriyāviśeṣakāḥ prādaya upasargāḥ //
ArthaŚ, 2, 10, 62.1 avarge vargakaraṇaṃ cāvargakriyā guṇaviparyāsaḥ samplavaḥ /
ArthaŚ, 2, 12, 22.1 vyayakriyābhārikam ākaraṃ bhāgena prakrayeṇa vā dadyāl lāghavikam ātmanā kārayet //
ArthaŚ, 4, 7, 25.2 na śmaśānavidhisteṣāṃ na sambandhikriyāstathā //
ArthaŚ, 4, 7, 26.1 bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim /
Aṣṭasāhasrikā
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.10 evaṃ ca bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyam //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.23 tatkasya hetoḥ na hi prajñāpāramitām anāgamya śakyeyam aśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 15.5 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.3 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti /
ASāh, 6, 17.12 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.20 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.28 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.36 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 10.22 te sattvānāṃ hitasukhopacchedakriyayā mahānirayavipākasaṃvartanīyaṃ karma upaceṣyanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 72.0 svaritañitaḥ kartrabhiprāye kriyāphale //
Aṣṭādhyāyī, 1, 4, 59.0 upasargāḥ kriyāyoge //
Aṣṭādhyāyī, 2, 3, 14.0 kriyārthopapadasya ca karmaṇi sthāninaḥ //
Aṣṭādhyāyī, 3, 1, 22.0 dhātor ekāco halādeḥ kriyāsamabhihāre yaṅ //
Aṣṭādhyāyī, 3, 1, 87.0 karmavat karmaṇā tulyakriyaḥ //
Aṣṭādhyāyī, 3, 2, 126.0 lakṣaṇahetvoḥ kriyāyāḥ //
Aṣṭādhyāyī, 3, 3, 10.0 tumunṇvulau kriyāyāṃ kriyārthāyām //
Aṣṭādhyāyī, 3, 3, 10.0 tumunṇvulau kriyāyāṃ kriyārthāyām //
Aṣṭādhyāyī, 3, 3, 135.0 na anadyatanavat kriyāprabandhasāmīpyayoḥ //
Aṣṭādhyāyī, 3, 3, 139.0 liṅnimitte lṛṅ kriyātipattau //
Aṣṭādhyāyī, 3, 4, 2.0 kriyāsamabhihāre loṭ loṭo hisvau vā ca tadhvamoḥ //
Aṣṭādhyāyī, 3, 4, 57.0 asyatitṛṣoḥ kriyāntare kāleṣu //
Aṣṭādhyāyī, 4, 2, 58.0 ghañaḥ sāsyāṃ kriyeti ñaḥ //
Aṣṭādhyāyī, 5, 1, 115.0 tena tulyaṃ kriyā ced vatiḥ //
Aṣṭādhyāyī, 5, 4, 17.0 saṅkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc //
Aṣṭādhyāyī, 6, 1, 144.0 aparasparāḥ kriyāsātatye //
Aṣṭādhyāyī, 6, 2, 162.0 bahuvrīhāv idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane //
Aṣṭādhyāyī, 8, 1, 44.0 kiṃ kriyāpraśne 'nupasargam apratiṣiddham //
Buddhacarita
BCar, 1, 23.2 antaḥpurāṇyāgatavismayāni yasmin kriyāstīrtha iva pracakruḥ //
BCar, 1, 85.1 bahuvidhaviṣayāstato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya /
BCar, 2, 12.2 cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya //
BCar, 6, 68.2 ato vrajan bhaktivaśena duḥkhitaścacāra bahvīr avaśaḥ pathi kriyāḥ //
BCar, 8, 15.2 jajāpa devāyatane narādhipaścakāra tāstāśca yathāśayāḥ kriyāḥ //
BCar, 10, 7.1 anyakriyāṇāmapi rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam /
BCar, 11, 40.1 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
BCar, 11, 59.2 tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā //
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
BCar, 14, 5.1 kṛtveha svajanotsargaṃ punaranyatra ca kriyāḥ /
Carakasaṃhitā
Ca, Sū., 1, 52.2 kartavyasya kriyā karma karma nānyadapekṣate //
Ca, Sū., 1, 53.2 dhātusāmyakriyā coktā tantrasyāsya prayojanam //
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Sū., 7, 24.2 jāyante tatra viśrāmo vātaghnyaśca kriyā hitāḥ //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 9, 21.1 vidyā vitarko vijñānaṃ smṛtistatparatā kriyā /
Ca, Sū., 10, 19.2 kriyāpathamatikrāntaṃ sarvamārgānusāriṇam //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 16, 33.2 nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā //
Ca, Sū., 16, 34.1 yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ /
Ca, Sū., 16, 35.2 samānāṃ cānubandhaḥ syādityarthaṃ kriyate kriyā //
Ca, Sū., 17, 60.2 glānimindriyadaurbalyaṃ tṛṣṇāṃ mūrcchāṃ kriyākṣayam //
Ca, Sū., 21, 11.2 kriyātiyogaḥ śokaśca veganidrāvinigrahaḥ //
Ca, Sū., 24, 18.1 kuryācchoṇitarogeṣu raktapittaharīṃ kriyām /
Ca, Sū., 24, 44.2 prāṇairviyujyate śīghraṃ muktvā sadyaḥphalāḥ kriyāḥ //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 46.1 mātrākālakriyābhūmidehadoṣaguṇāntaram /
Ca, Sū., 26, 34.2 bhāvābhyasanamabhyāsaḥ śīlanaṃ satatakriyā //
Ca, Sū., 26, 65.1 śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā /
Ca, Sū., 26, 65.2 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā //
Ca, Sū., 26, 92.1 yā samānaguṇābhyāsaviruddhānnauṣadhakriyā /
Ca, Sū., 29, 11.1 śrutadṛṣṭakriyākālamātrājñānabahiṣkṛtāḥ /
Ca, Nid., 4, 55.2 pramehāṇāṃ nidāne 'smin kriyāsūtraṃ ca bhāṣitam //
Ca, Nid., 7, 24.3 unmādānāṃ nidāne'smin kriyāsūtraṃ ca bhāṣitam //
Ca, Nid., 8, 31.1 śāntirāmāśayotthānāṃ vyādhīnāṃ laṅghanakriyā /
Ca, Nid., 8, 34.2 paro 'sādhyaḥ kriyāḥ sarvāḥ pratyākhyeyo 'tivartate //
Ca, Nid., 8, 38.2 teṣu na tvarayā kuryāddehāgnibalavit kriyām //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 5, 24.1 prāṇodakānnavāhānāṃ duṣṭānāṃ śvāsikī kriyā /
Ca, Vim., 8, 77.1 pravṛttistu khalu ceṣṭā kāryārthā saiva kriyā karma yatnaḥ kāryasamārambhaśca //
Ca, Vim., 8, 129.2 tasya lakṣaṇaṃ bhiṣagauṣadhāturaparicārakāṇāṃ kriyāsamāyogaḥ //
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Śār., 1, 6.1 niṣkriyasya kriyā tasya bhagavan vidyate katham /
Ca, Śār., 1, 51.2 kriyopabhoge bhūtānāṃ nityaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 75.2 yuktasya manasā tasya nirdiśyante vibhoḥ kriyāḥ //
Ca, Śār., 1, 91.2 yā kriyā kriyate sā ca vedanāṃ hantyanāgatām //
Ca, Śār., 1, 117.2 kriyāghnāḥ karmajā rogāḥ praśamaṃ yānti tatkṣayāt //
Ca, Śār., 1, 140.1 āveśaścetaso jñānamarthānāṃ chandataḥ kriyā /
Ca, Śār., 2, 41.1 dharmyāḥ kriyā harṣanimittamuktās tato'nyathā śokavaśaṃ nayanti /
Ca, Śār., 3, 19.3 yā kriyā vartate bhāvaiḥ sā vinā tairna vartate //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Śār., 6, 28.4 tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi /
Ca, Śār., 6, 28.6 na hi kaścin na mriyata iti samakriyaḥ /
Ca, Śār., 6, 33.1 pariṇāmakarā bhāvā yā ca teṣāṃ pṛthak kriyā /
Ca, Indr., 11, 29.2 kriyāpathamatikrāntāḥ kevalaṃ dehamāplutāḥ /
Ca, Indr., 12, 67.2 amuṇḍam ajaṭaṃ dūtaṃ jātiveśakriyāsamam //
Ca, Cik., 3, 7.1 liṅgamāmasya jīrṇasya sauṣadhaṃ ca kriyākramam /
Ca, Cik., 3, 9.1 yāścāpi punarāvṛttaṃ kriyāḥ praśamayanti tam /
Ca, Cik., 3, 61.1 kriyākramavidhau yuktaḥ prāyaḥ prāgapatarpaṇaiḥ /
Ca, Cik., 3, 142.1 balādhiṣṭhānamārogyaṃ yadartho 'yaṃ kriyākramaḥ /
Ca, Cik., 3, 168.2 kriyābhirābhiḥ praśamaṃ na prayāti yadā jvaraḥ //
Ca, Cik., 3, 177.2 iti kriyākramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ //
Ca, Cik., 3, 344.2 jvarakriyākramāpekṣī kuryāttattaccikitsitam //
Ca, Cik., 4, 64.1 śoṣeṇa sānubandhaṃ vā tasya saṃśamanī kriyā /
Ca, Cik., 5, 20.1 kriyākramamataḥ siddhaṃ gulmināṃ gulmanāśanam /
Ca, Cik., 5, 39.1 raktapittātivṛddhatvāt kriyām anupalabhya ca /
Ca, Cik., 5, 44.1 tatra dhānvantarīyāṇām adhikāraḥ kriyāvidhau /
Ca, Cik., 5, 64.2 vyāmiśradoṣe vyāmiśra eṣa eva kriyākramaḥ //
Ca, Cik., 5, 113.2 yā kriyā kriyate siddhiṃ sā yāti na virūkṣite //
Ca, Cik., 5, 180.1 rudhire 'tipravṛtte tu raktapittaharīḥ kriyāḥ /
Ca, Cik., 5, 187.2 gulmasya raudhirasya kriyākramaḥ strībhavasyoktaḥ //
Ca, Cik., 5, 189.1 heturliṅgaṃ siddhiḥ kriyākramaḥ sādhyatā na yogāśca /
Ca, Cik., 2, 1, 19.2 bahumūrtir bahumukho bahuvyūho bahukriyaḥ //
Lalitavistara
LalVis, 1, 60.2 śāntakriyaṃ buddhamameyabuddhiṃ bhaktyā samastā upasaṃkramadhvam //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 28.30 kriyādhimuktaṃ ca tatkulaṃ bhavati /
LalVis, 4, 4.16 maitrī dharmālokamukhaṃ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṃvartate /
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 7, 34.7 saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ //
LalVis, 12, 59.27 iti hi tallakṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ gacchet /
LalVis, 12, 59.28 ato 'pyuttari dhvajāgravatī nāma gaṇanā yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.34 ato 'pyuttari sarvanikṣepā nāma gaṇanā yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 1, 63.18 sāṅgopaniṣadānāṃ ca vedānāṃ vistarakriyā /
MBh, 1, 2, 83.4 vidurasya ca vākyena suruṅgopakramakriyā /
MBh, 1, 2, 97.2 sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam //
MBh, 1, 2, 110.3 saṃdeśād arjunasyātra tīrthābhigamanakriyā /
MBh, 1, 2, 192.4 gāndhāryāścāpi kṛṣṇena krodhopaśamanakriyā //
MBh, 1, 2, 236.15 yā kriyā kriyate kācid yaśca kaścit kriyāvidhiḥ /
MBh, 1, 2, 236.15 yā kriyā kriyate kācid yaśca kaścit kriyāvidhiḥ /
MBh, 1, 2, 239.1 kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ /
MBh, 1, 2, 239.2 indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ //
MBh, 1, 7, 6.2 agnihotreṣu satreṣu kriyāsvatha makheṣu ca //
MBh, 1, 7, 12.2 dvijānām agnihotreṣu yajñasatrakriyāsu ca //
MBh, 1, 7, 14.2 agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ /
MBh, 1, 7, 15.2 agner āvedayañśāpaṃ kriyāsaṃhāram eva ca //
MBh, 1, 7, 18.2 tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ /
MBh, 1, 7, 18.3 sa tathā kuru lokeśa nocchidyeran kriyā yathā //
MBh, 1, 7, 24.2 ṛṣayaśca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire //
MBh, 1, 8, 9.4 jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam /
MBh, 1, 37, 26.6 nodvignaścarate dharmaṃ nodvignaścarate kriyām /
MBh, 1, 37, 26.8 rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ /
MBh, 1, 57, 68.31 kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi /
MBh, 1, 57, 68.33 kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ /
MBh, 1, 60, 13.2 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā //
MBh, 1, 67, 17.8 vaivāhikīṃ kriyāṃ santaḥ praśaṃsanti prajāhitām /
MBh, 1, 67, 18.5 kriyāhīno hi na bhaven mama putro mahādyutiḥ /
MBh, 1, 68, 3.3 yathāvidhi yathānyāyaṃ kriyāḥ sarvāstvakārayat //
MBh, 1, 70, 21.2 ānināya kriyārthe 'gnīn yathāvad vihitāṃstridhā //
MBh, 1, 94, 15.1 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ /
MBh, 1, 96, 53.137 nyāyena kārayāmāsa rājño vaivāhikīṃ kriyām /
MBh, 1, 99, 40.5 naśyanti ca kriyāḥ sarvāḥ //
MBh, 1, 100, 21.10 tayor janmakriyāḥ sarvā yathāvad anupūrvaśaḥ /
MBh, 1, 102, 6.1 dānakriyādharmaśīlā yajñavrataparāyaṇāḥ /
MBh, 1, 107, 8.6 mṛgābhiśāpād ātmānaṃ śocann uparatakriyaḥ /
MBh, 1, 110, 16.1 yāḥ kāścij jīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 1, 110, 17.1 tāsu sarvāsvavasthāsu tyaktasarvendriyakriyaḥ /
MBh, 1, 111, 21.3 ātmano mṛgaśāpena jānann upahatāṃ kriyām /
MBh, 1, 111, 21.6 ācaṣṭa putralābhasya vyuṣṭiṃ sarvakriyādhikām /
MBh, 1, 115, 28.16 na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ /
MBh, 1, 115, 28.26 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat /
MBh, 1, 116, 30.73 kāśyapaḥ kārayāmāsa pāṇḍoḥ pretasya tāṃ kriyām /
MBh, 1, 116, 30.75 tenāgninādahat pāṇḍuṃ kṛtvā cāpi kriyāstadā /
MBh, 1, 117, 30.2 kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ //
MBh, 1, 118, 21.5 vedoktena vidhānena kriyāścakruḥ samantrakam //
MBh, 1, 119, 7.2 luptadharmakriyācāro ghoraḥ kālo bhaviṣyati /
MBh, 1, 122, 13.11 bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan //
MBh, 1, 122, 47.13 yāvat te nopagacchanti tāvad asmai parāṃ kriyām /
MBh, 1, 123, 6.7 sarvakriyābhyanujñānāt tathā śiṣyān samānayat /
MBh, 1, 123, 6.16 tasya dṛṣṭvā kriyāḥ sarvā droṇo 'manyata pāṇḍavam /
MBh, 1, 123, 72.1 taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam /
MBh, 1, 143, 9.3 tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati /
MBh, 1, 155, 50.4 kriyāsu caiva sarvāsu kṛtavān drupadena ha /
MBh, 1, 169, 2.1 jātakarmādikāstasya kriyāḥ sa munipuṃgavaḥ /
MBh, 1, 176, 7.4 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām /
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 190, 9.2 mahārhavastrā varacandanokṣitāḥ kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ //
MBh, 1, 199, 22.21 śāsanād dhṛtarāṣṭrasya akurvann atithikriyām /
MBh, 1, 203, 16.5 sā tena varadānena kartuśca kriyayā tadā /
MBh, 1, 207, 23.2 māse trayodaśe pārthaḥ kṛtvā vaivāhikīṃ kriyām /
MBh, 1, 212, 1.240 samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ /
MBh, 1, 212, 1.250 catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ /
MBh, 1, 212, 1.253 gāndharvastu kriyāhīno rāgād eva pravartate /
MBh, 1, 212, 1.283 vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha /
MBh, 1, 212, 1.293 divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan /
MBh, 1, 212, 1.326 sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām /
MBh, 1, 213, 64.1 janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ /
MBh, 1, 213, 66.2 kriyāsvapi ca sarvāsu viśeṣān abhyaśikṣayat //
MBh, 1, 215, 11.21 satre kriyāsamārambhe dāneṣu vividheṣu ca /
MBh, 1, 220, 11.3 kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ //
MBh, 2, 18, 19.1 evaṃ prajñānayabalaṃ kriyopāyasamanvitam /
MBh, 2, 61, 21.2 tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate //
MBh, 3, 2, 22.2 ādhivyādhipraśamanaṃ kriyāyogadvayena tu //
MBh, 3, 11, 8.1 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam /
MBh, 3, 32, 26.2 vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ //
MBh, 3, 81, 133.2 kriyāmantraiś ca saṃyukto brāhmaṇaḥ syānna saṃśayaḥ //
MBh, 3, 81, 134.1 kriyāmantravihīno 'pi tatra snātvā nararṣabha /
MBh, 3, 84, 14.2 nāsti tvatikriyā tasya raṇe 'rīṇāṃ pratikriyā //
MBh, 3, 92, 11.2 darpābhibhūtān kaunteya kriyāhīnān acetasaḥ //
MBh, 3, 100, 11.1 niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam /
MBh, 3, 100, 16.1 jagatyupaśamaṃ yāte naṣṭayajñotsavakriye /
MBh, 3, 144, 16.2 rakṣoghnāṃś ca tathā mantrāñjepuś cakruś ca te kriyāḥ //
MBh, 3, 148, 13.1 na sāmayajuṛgvarṇāḥ kriyā nāsīcca mānavī /
MBh, 3, 148, 19.1 ekavedasamāyuktā ekamantravidhikriyāḥ /
MBh, 3, 148, 23.2 satyapravṛttāś ca narāḥ kriyādharmaparāyaṇāḥ //
MBh, 3, 148, 24.1 tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ /
MBh, 3, 148, 24.2 tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ //
MBh, 3, 148, 28.1 evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā /
MBh, 3, 148, 33.2 vedācārāḥ praśāmyanti dharmayajñakriyās tathā //
MBh, 3, 149, 32.1 sā ceddharmakriyā na syāt trayīdharmam ṛte bhuvi /
MBh, 3, 149, 51.2 dānātithyakriyādharmair yānti vaiśyāś ca sadgatim //
MBh, 3, 161, 11.1 svādhyāyavantaḥ satatakriyāś ca dharmapradhānāśca śucivratāśca /
MBh, 3, 164, 2.1 vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām /
MBh, 3, 173, 12.2 tat prāpya rājyaṃ kurupuṃgavānāṃ śakyaṃ mahat prāptam atha kriyāś ca //
MBh, 3, 188, 54.1 jñānāni cāpy avijñāya kariṣyanti kriyās tathā /
MBh, 3, 188, 69.2 akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā /
MBh, 3, 189, 8.2 yajñakriyāśca vividhā bhaviṣyanti kṛte yuge //
MBh, 3, 200, 8.2 yadi syād aparādhīnaṃ puruṣasya kriyāphalam //
MBh, 3, 200, 42.1 satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret /
MBh, 3, 200, 43.2 svadharmeṇa kriyā loke karmaṇaḥ so 'pyasaṃkaraḥ //
MBh, 3, 215, 9.2 jātakarmādikās tasya kriyāś cakre mahāmuniḥ //
MBh, 3, 239, 8.1 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi /
MBh, 3, 239, 20.2 atharvavedaproktaiś ca yāścopaniṣadi kriyāḥ /
MBh, 3, 241, 22.2 kriyāṃ kurvantu te rājan yathāśāstram ariṃdama //
MBh, 3, 259, 9.2 sa babhūva mahābhāgo dharmagoptā kriyāratiḥ //
MBh, 3, 261, 3.3 kriyāratir dharmaparaḥ satataṃ vṛddhasevitā //
MBh, 3, 277, 23.2 kriyāśca tasyā muditaś cakre sa nṛpatis tadā //
MBh, 3, 279, 19.2 sarvakāmakriyābhiśca sarveṣāṃ tuṣṭim āvahat //
MBh, 3, 280, 10.2 yugamātrodite sūrye kṛtvā paurvāhṇikīḥ kriyāḥ //
MBh, 4, 23, 6.2 abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā //
MBh, 4, 38, 52.2 ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ //
MBh, 5, 29, 14.3 brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo 'mutra bhānti //
MBh, 5, 67, 17.3 ātmanastu kriyopāyo nānyatrendriyanigrahāt //
MBh, 5, 76, 16.2 kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa vā //
MBh, 5, 144, 7.1 kriyākāle tvanukrośam akṛtvā tvam imaṃ mama /
MBh, 5, 146, 10.1 saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ /
MBh, 5, 181, 10.1 astrair eva mahābāho cikīrṣann adhikāṃ kriyām /
MBh, 5, 191, 19.1 kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ /
MBh, 6, BhaGī 1, 42.2 patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ //
MBh, 6, BhaGī 2, 43.2 kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati //
MBh, 6, BhaGī 6, 12.1 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ /
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 17, 24.1 tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ /
MBh, 6, BhaGī 17, 25.1 tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ /
MBh, 6, BhaGī 17, 25.2 dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ //
MBh, 6, BhaGī 18, 33.1 dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ /
MBh, 7, 10, 44.2 na kriyābhir na śastreṇa mṛtyoḥ kaścid vimucyate //
MBh, 7, 11, 9.2 nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam //
MBh, 7, 24, 50.2 te yuddhasaktamanaso nānyā bubudhire kriyāḥ //
MBh, 7, 53, 12.1 sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ /
MBh, 7, 66, 43.2 nyavārayanta sahitāḥ kriyā vyādhim ivotthitam //
MBh, 8, 1, 13.1 tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ /
MBh, 8, 12, 70.2 mantrauṣadhikriyādānair vyādhau dehād ivāhṛte //
MBh, 8, 26, 48.1 na nūnam astrāṇi balaṃ parākramaḥ kriyā sunītaṃ paramāyudhāni vā /
MBh, 8, 28, 33.2 visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām //
MBh, 8, 33, 8.2 mantrauṣadhikriyātīto vyādhir atyulbaṇo yathā //
MBh, 8, 49, 14.3 akāle puruṣavyāghra saṃrambhakriyayānayā /
MBh, 8, 66, 35.1 mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ kriyāprayatnaprahitair balena ca /
MBh, 8, 66, 44.2 marmābhighātāc calitaḥ kriyāsu punaḥ punar dharmam agarhad ājau //
MBh, 9, 6, 16.2 pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ //
MBh, 9, 11, 21.2 kriyāviśeṣaṃ kṛtinau darśayāmāsatustadā //
MBh, 9, 30, 7.1 kriyābhyupāyair bahulair māyām apsu prayojya ha /
MBh, 9, 30, 8.1 kriyābhyupāyair indreṇa nihatā daityadānavāḥ /
MBh, 9, 30, 8.2 kriyābhyupāyair bahubhir balir baddho mahātmanā //
MBh, 9, 30, 9.1 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ /
MBh, 9, 30, 9.2 hiraṇyakaśipuścaiva kriyayaiva niṣūditau /
MBh, 9, 30, 9.3 vṛtraśca nihato rājan kriyayaiva na saṃśayaḥ //
MBh, 9, 30, 10.3 kriyayā yogam āsthāya tathā tvam api vikrama //
MBh, 9, 30, 11.1 kriyābhyupāyair nihato mayā rājan purātane /
MBh, 9, 30, 12.2 sundopasundāvasurau kriyayaiva niṣūditau //
MBh, 9, 30, 13.1 kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho /
MBh, 9, 30, 13.2 kriyā balavatī rājannānyat kiṃcid yudhiṣṭhira //
MBh, 9, 30, 14.2 kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara //
MBh, 9, 30, 14.2 kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara //
MBh, 9, 36, 49.2 juhuvuścāgnihotrāṇi cakruśca vividhāḥ kriyāḥ //
MBh, 9, 36, 54.2 kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ //
MBh, 9, 43, 21.1 jātakarmādikāstasya kriyāścakre bṛhaspatiḥ /
MBh, 9, 49, 54.2 sarvāścāsya kriyāścakre vidhidṛṣṭena karmaṇā //
MBh, 10, 6, 27.2 yad ārabhya kriyāṃ kāṃcid bhayād iha nivartate //
MBh, 10, 18, 5.1 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ /
MBh, 11, 4, 2.2 janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛṇu prabho /
MBh, 11, 26, 44.1 kārayitvā kriyāsteṣāṃ kururājo yudhiṣṭhiraḥ /
MBh, 12, 8, 16.2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
MBh, 12, 8, 18.2 vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā //
MBh, 12, 9, 26.1 yāḥ kāścijjīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 12, 9, 27.1 teṣu nityam asaktaśca tyaktasarvendriyakriyaḥ /
MBh, 12, 13, 7.2 naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ //
MBh, 12, 19, 6.1 yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca /
MBh, 12, 19, 22.2 kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi //
MBh, 12, 28, 37.2 ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ //
MBh, 12, 35, 10.1 svadharmasya parityāgaḥ paradharmasya ca kriyā /
MBh, 12, 58, 20.2 dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām //
MBh, 12, 59, 1.2 tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ /
MBh, 12, 59, 26.2 kriyāvyuparamāt teṣāṃ tato 'gacchāma saṃśayam //
MBh, 12, 59, 62.1 yantrāṇi vividhānyeva kriyāsteṣāṃ ca varṇitāḥ /
MBh, 12, 59, 67.2 utsavānāṃ samājānāṃ kriyāḥ ketanajāstathā //
MBh, 12, 59, 73.1 mūlakarmakriyā cātra māyā yogaśca varṇitaḥ /
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 65, 18.2 vedadharmakriyāścaiva teṣāṃ dharmo vidhīyate //
MBh, 12, 69, 31.2 kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ //
MBh, 12, 104, 39.2 na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā //
MBh, 12, 109, 11.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 12, 120, 52.1 paśyed upāyān vividhaiḥ kriyāpathair na cānupāyena matiṃ niveśayet /
MBh, 12, 122, 40.2 durvācā nigraho bandho hiraṇyaṃ bāhyataḥkriyā //
MBh, 12, 137, 45.2 kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ /
MBh, 12, 137, 104.1 svayaṃ samupajānan hi paurajānapadakriyāḥ /
MBh, 12, 139, 84.3 yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ //
MBh, 12, 149, 19.2 paralokagatisthānāṃ muniyajñakriyā iva //
MBh, 12, 152, 6.1 anyāyaścāvitarkaśca vikarmasu ca yāḥ kriyāḥ /
MBh, 12, 152, 10.2 sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyāstathā //
MBh, 12, 152, 27.2 avaśyakārya ityeva śarīrasya kriyāstathā //
MBh, 12, 153, 7.2 ajñānam etannirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ //
MBh, 12, 154, 8.1 nādāntasya kriyāsiddhir yathāvad upalabhyate /
MBh, 12, 155, 1.3 na hyataptatapā mūḍhaḥ kriyāphalam avāpyate //
MBh, 12, 161, 5.1 bāhuśrutyaṃ tapastyāgaḥ śraddhā yajñakriyā kṣamā /
MBh, 12, 161, 30.2 śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe //
MBh, 12, 168, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 169, 35.2 śīle sthitir daṇḍanidhānam ārjavaṃ tatastataścoparamaḥ kriyābhyaḥ //
MBh, 12, 181, 14.2 dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate //
MBh, 12, 184, 13.1 api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ /
MBh, 12, 186, 19.1 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe /
MBh, 12, 189, 4.2 jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ //
MBh, 12, 189, 18.1 dhyānakriyāparo yukto dhyānavān dhyānaniścayaḥ /
MBh, 12, 190, 3.2 ekadeśakriyaścātra nirayaṃ sa nigacchati //
MBh, 12, 206, 4.2 mānadarpād ahaṃkāram ahaṃkārāt tataḥ kriyāḥ //
MBh, 12, 206, 5.1 kriyābhiḥ snehasaṃbandhaḥ snehācchokam anantaram /
MBh, 12, 213, 3.1 nādāntasya kriyāsiddhir yathāvad upalabhyate /
MBh, 12, 213, 3.2 kriyā tapaśca vedāśca dame sarvaṃ pratiṣṭhitam //
MBh, 12, 221, 74.1 prātaḥ prātaśca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ /
MBh, 12, 221, 91.1 kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ /
MBh, 12, 224, 73.1 sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 224, 73.1 sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 226, 2.2 kriyā syād ā samāvṛtter ācārye vedapārage //
MBh, 12, 227, 3.1 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 227, 4.2 svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ //
MBh, 12, 227, 25.1 satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 229, 19.1 vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ /
MBh, 12, 230, 21.1 sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 261, 33.1 nāntareṇānujānanti vedānāṃ yat kriyāphalam /
MBh, 12, 261, 60.1 nāstikyam anyathā ca syād vedānāṃ pṛṣṭhataḥkriyā /
MBh, 12, 281, 21.1 sa cāpyagnyāhito vipraḥ kriyā yasya na hīyate /
MBh, 12, 284, 36.2 dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām //
MBh, 12, 285, 29.2 mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ //
MBh, 12, 287, 14.1 jahāti dārān ihate na saṃpadaḥ sadaśvayānaṃ vividhāśca yāḥ kriyāḥ /
MBh, 12, 287, 17.2 kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate //
MBh, 12, 292, 26.2 śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham //
MBh, 12, 292, 30.1 kriyākriyā pathe raktastriguṇastriguṇātigaḥ /
MBh, 12, 292, 30.2 kriyākriyāpathopetastathā tad iti manyate //
MBh, 12, 305, 18.2 athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām //
MBh, 12, 309, 69.1 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ /
MBh, 12, 318, 9.2 yadi syānna parādhīnaṃ puruṣasya kriyāphalam //
MBh, 12, 321, 19.1 etau hi paramaṃ dhāma kānayor āhnikakriyā /
MBh, 12, 322, 5.2 gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ //
MBh, 12, 322, 23.1 kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ /
MBh, 12, 322, 45.2 tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati //
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 327, 5.2 kriyāsvabhyudayoktāsu saktā dṛśyanti sarvaśaḥ /
MBh, 12, 327, 57.1 yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ /
MBh, 12, 327, 71.2 pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram //
MBh, 12, 331, 50.1 yāḥ kriyāḥ samprayuktāstu ekāntagatabuddhibhiḥ /
MBh, 12, 334, 11.2 tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat //
MBh, 12, 340, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 341, 9.1 sa tasmai satkriyāṃ cakre kriyāyuktena hetunā /
MBh, 12, 348, 12.1 abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām /
MBh, 13, 1, 31.1 mṛtpātrasya kriyāyāṃ hi daṇḍacakrādayo yathā /
MBh, 13, 1, 38.2 kāryābhāve kriyā na syāt satyasatyapi kāraṇe /
MBh, 13, 7, 26.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 13, 9, 22.2 śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā //
MBh, 13, 19, 7.2 dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ //
MBh, 13, 24, 10.1 mantrahīnaṃ kriyāhīnaṃ yacchrāddhaṃ pariviṣyate /
MBh, 13, 37, 2.2 kriyā bhavati keṣāṃcid upāṃśuvratam uttamam /
MBh, 13, 40, 11.1 na ca strīṇāṃ kriyā kācid iti dharmo vyavasthitaḥ /
MBh, 13, 46, 5.2 apūjitāśca yatraitāḥ sarvāstatrāphalāḥ kriyāḥ /
MBh, 13, 48, 10.1 ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam /
MBh, 13, 52, 14.2 kārayāmāsa sarvāśca kriyāstasya mahātmanaḥ //
MBh, 13, 53, 67.1 tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ /
MBh, 13, 60, 1.2 dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam /
MBh, 13, 84, 42.2 tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsvapi //
MBh, 13, 102, 5.2 mānuṣīścaiva divyāśca kurvāṇo vividhāḥ kriyāḥ //
MBh, 13, 102, 6.1 mānuṣyastatra sarvāḥ sma kriyāstasya mahātmanaḥ /
MBh, 13, 102, 10.2 sarvāścaiva kriyāstasya paryahīyanta bhūpate //
MBh, 13, 102, 11.2 parihīnakriyaścāpi durbalatvam upeyivān //
MBh, 13, 103, 2.2 evaṃ tayoḥ saṃvadatoḥ kriyāstasya mahātmanaḥ /
MBh, 13, 107, 113.2 pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā //
MBh, 13, 107, 129.1 agnīn utpādya yatnena kriyāḥ suvihitāśca yāḥ /
MBh, 13, 111, 20.1 yathā balaṃ kriyāhīnaṃ kriyā vā balavarjitā /
MBh, 13, 111, 20.1 yathā balaṃ kriyāhīnaṃ kriyā vā balavarjitā /
MBh, 13, 116, 57.1 kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ /
MBh, 13, 128, 32.1 tasya dharmakriyā devi vratacaryā ca nyāyataḥ /
MBh, 13, 128, 43.2 gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā //
MBh, 13, 128, 50.1 yajñopavītadhāraṇaṃ yajño dharmakriyāstathā /
MBh, 13, 128, 51.1 samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ /
MBh, 13, 129, 50.1 nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ /
MBh, 13, 130, 6.1 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā /
MBh, 13, 130, 14.1 teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam /
MBh, 14, 3, 1.3 na hi kaścit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ //
MBh, 14, 3, 6.1 asurāśca surāścaiva puṇyahetor makhakriyām /
MBh, 14, 42, 2.2 śabdasparśanarūpeṣu rasagandhakriyāsu ca //
MBh, 14, 42, 6.2 kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ //
MBh, 14, 45, 7.1 kriyākāraṇasaṃyuktaṃ rāgavistāram āyatam /
MBh, 14, 50, 11.2 sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt //
MBh, 14, 51, 34.1 prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyau /
MBh, 14, 63, 15.1 adyaiva nakṣatram ahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu /
MBh, 15, 9, 4.1 sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 24, 23.1 tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ /
MBh, 15, 25, 5.2 cakruḥ sarvāḥ kriyāstatra puruṣā vidurādayaḥ //
MBh, 15, 34, 5.1 vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 40, 1.2 tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ /
MBh, 15, 41, 28.1 svādhyāyayuktāḥ puruṣāḥ kriyāyuktāśca bhārata /
MBh, 16, 5, 15.3 pratyudgamya svāgatenābhyanandaṃs te 'pūjayaṃścārghyapādyakriyābhiḥ //
MBh, 16, 8, 30.1 yathāpradhānataścaiva cakre sarvāḥ kriyāstadā /
Manusmṛti
ManuS, 2, 4.1 akāmasya kriyā kācid dṛśyate neha karhicit /
ManuS, 2, 80.1 etayarcā visaṃyuktaḥ kāle ca kriyayā svayā /
ManuS, 2, 84.1 kṣaranti sarvā vaidikyo juhoti yajati kriyāḥ /
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 3, 7.1 hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam /
ManuS, 3, 56.2 yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ //
ManuS, 3, 63.1 kuvivāhaiḥ kriyālopair vedānadhyayanena ca /
ManuS, 3, 247.1 ā sapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu /
ManuS, 3, 248.1 sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ /
ManuS, 3, 283.2 tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam //
ManuS, 4, 24.2 jñānamūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā //
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 70.1 nātrivarṣasya kartavyā bāndhavair udakakriyā /
ManuS, 5, 84.1 na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ /
ManuS, 5, 89.2 ātmanas tyāgināṃ caiva nivartetodakakriyā //
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
ManuS, 6, 82.2 na hy anadhyātmavit kaścit kriyāphalam upāśnute //
ManuS, 7, 65.1 amātye daṇḍa āyatto daṇḍe vainayikī kriyā /
ManuS, 7, 202.2 sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //
ManuS, 7, 205.2 tayor daivam acintyaṃ tu mānuṣe vidyate kriyā //
ManuS, 8, 154.1 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
ManuS, 8, 226.2 nākanyāsu kvacin nṛṇāṃ luptadharmakriyā hi tāḥ //
ManuS, 8, 357.1 upacārakriyā keliḥ sparśo bhūṣaṇavāsasām /
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
ManuS, 9, 101.1 tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau /
ManuS, 9, 178.2 putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ //
ManuS, 9, 216.1 ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ /
ManuS, 9, 222.2 vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ //
ManuS, 9, 295.1 cāreṇotsāhayogena kriyayaiva ca karmaṇām /
ManuS, 10, 43.1 śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ /
ManuS, 11, 64.2 ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā //
ManuS, 11, 65.2 asacchāstrādhigamanaṃ kauśīlavyasya ca kriyā //
ManuS, 11, 246.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
ManuS, 12, 31.2 dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam //
ManuS, 12, 87.2 antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 4.1 kriyā na pratyayavatī nāpratyayavatī kriyā /
MMadhKār, 1, 4.1 kriyā na pratyayavatī nāpratyayavatī kriyā /
MMadhKār, 8, 2.1 sadbhūtasya kriyā nāsti karma ca syād akartṛkam /
MMadhKār, 8, 2.2 sadbhūtasya kriyā nāsti kartā ca syād akarmakaḥ //
MMadhKār, 8, 4.2 tadabhāve kriyā kartā kāraṇaṃ ca na vidyate //
MMadhKār, 8, 5.1 dharmādharmau na vidyete kriyādīnām asaṃbhave /
MMadhKār, 8, 6.2 mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate //
Nyāyasūtra
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
NyāSū, 3, 2, 57.0 na yugapat anekakriyopalabdheḥ //
Rāmāyaṇa
Rām, Bā, 17, 12.3 teṣāṃ janmakriyādīni sarvakarmāṇy akārayat //
Rām, Bā, 22, 18.2 rāmalakṣmaṇayoḥ paścād akurvann atithikriyām //
Rām, Bā, 28, 16.2 tathaiva rājaputrābhyām akurvann atithikriyām //
Rām, Bā, 30, 2.1 prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau /
Rām, Bā, 32, 26.1 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām /
Rām, Bā, 34, 3.1 tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām /
Rām, Bā, 52, 23.2 etad eva hi me rājan vividhāś ca kriyās tathā //
Rām, Bā, 52, 24.1 adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ /
Rām, Bā, 59, 8.1 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā /
Rām, Bā, 68, 18.1 janako 'pi mahātejāḥ kriyāṃ dharmeṇa tattvavit /
Rām, Ay, 16, 48.2 yathā pitari śuśrūṣā tasya vā vacanakriyā //
Rām, Ay, 19, 21.3 pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām //
Rām, Ay, 71, 25.2 amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ //
Rām, Ay, 85, 10.2 ātithyasya kriyāhetor viśvakarmāṇam āhvayat //
Rām, Ay, 95, 21.2 jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ //
Rām, Ay, 101, 6.2 abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam //
Rām, Ār, 62, 16.2 nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate //
Rām, Ki, 14, 4.2 dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt //
Rām, Ki, 24, 9.1 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam /
Rām, Ki, 26, 10.1 bhavān kriyāparo loke bhavān devaparāyaṇaḥ /
Rām, Ki, 29, 17.1 kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam /
Rām, Ki, 29, 20.1 niḥsaṃśayaṃ kāryam avekṣitavyaṃ kriyāviśeṣo hy anuvartitavyaḥ /
Rām, Yu, 3, 4.1 balasya parimāṇaṃ ca dvāradurgakriyām api /
Rām, Yu, 11, 44.2 tatra doṣaṃ prapaśyāmi kriyā na hyupapadyate //
Rām, Yu, 13, 16.2 satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha //
Rām, Yu, 70, 31.2 kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ //
Rām, Yu, 70, 32.2 vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā //
Rām, Utt, 5, 41.2 varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā //
Saundarānanda
SaundĀ, 1, 25.1 sa teṣāṃ gautamaścakre svavaṃśasadṛśīḥ kriyāḥ /
SaundĀ, 1, 55.1 samājairutsavairdāyaiḥ kriyāvidhibhireva ca /
SaundĀ, 5, 25.2 jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam //
SaundĀ, 8, 49.2 surabhiṃ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye //
SaundĀ, 13, 21.1 śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ /
SaundĀ, 14, 35.2 samprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi //
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
SaundĀ, 16, 77.2 kāryāntarair adhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām //
SaundĀ, 17, 21.1 yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu /
SaundĀ, 18, 55.1 ihārthamevārabhate naro 'dhamo vimadhyamastūbhayalaukikīṃ kriyām /
SaundĀ, 18, 55.2 kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye //
Vaiśeṣikasūtra
VaiśSū, 9, 1.1 kriyāguṇavyapadeśābhāvādasat //
VaiśSū, 9, 3.0 asataḥ satkriyāguṇavyapadeśābhāvād arthāntaram //
Yogasūtra
YS, 2, 1.1 tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ //
YS, 2, 18.1 prakāśakriyāsthitiśīlaṃ bhūtendriyātmake bhogāpavargārthaṃ dṛśyam //
YS, 2, 36.1 satyapratiṣṭhāyāṃ kriyāphalāśrayatvam //
Śvetāśvataropaniṣad
ŚvetU, 5, 12.2 kriyāguṇair ātmaguṇaiś ca teṣāṃ saṃyogahetur aparo 'pi dṛṣṭaḥ //
ŚvetU, 6, 8.2 parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca //
Agnipurāṇa
AgniPur, 2, 2.3 avatārakriyā duṣṭanaṣṭyai satpālanāya hi //
AgniPur, 21, 4.2 vimalotkarṣiṇī jñānā kriyā yogā ca tā yajet //
Amarakośa
AKośa, 1, 178.1 tiṅ subantacayo vākyaṃ kriyā vā kārakānvitā /
AKośa, 1, 213.2 tālaḥ kālakriyāmānaṃ layaḥ sāmyam athāstriyām //
AKośa, 1, 236.2 helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ //
AKośa, 2, 258.1 praḍīnoḍḍīnasaṃḍīnānyetāḥ khagagatikriyāḥ /
AKośa, 2, 584.2 kabandho 'strī kriyāyuktam apamūrdhakalevaram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 15.1 hitaṃ viśramaṇaṃ tatra vātaghnaś ca kriyākramaḥ /
AHS, Sū., 6, 32.1 iti dravyakriyāyogamānādyaiḥ sarvam ādiśet /
AHS, Sū., 9, 13.2 carakas tv āha vīryaṃ tat kriyate yena yā kriyā //
AHS, Sū., 11, 32.1 viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān /
AHS, Sū., 12, 6.1 vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ /
AHS, Sū., 12, 7.2 prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām //
AHS, Sū., 12, 9.2 śukrārtavaśakṛnmūtragarbhaniṣkramaṇakriyaḥ //
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 13, 36.2 prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
AHS, Sū., 13, 36.2 prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
AHS, Sū., 25, 12.1 kriyāṇāṃ sukaratvāya kuryād ācūṣaṇāya ca /
AHS, Sū., 25, 40.2 kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tatkriyāḥ //
AHS, Sū., 26, 29.1 chedyaṃ bhedyaṃ vyadho mantho graho dāhaśca tatkriyāḥ /
AHS, Sū., 26, 32.2 mūleṣvāharaṇārthāni kriyāsaukaryato 'param //
AHS, Sū., 27, 47.1 śītopacārapittāsrakriyāśuddhiviśoṣaṇaiḥ /
AHS, Sū., 27, 48.1 rakte tvatiṣṭhati kṣipraṃ stambhanīm ācaret kriyām /
AHS, Sū., 28, 17.2 sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk //
AHS, Sū., 29, 21.2 śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathū //
AHS, Sū., 30, 38.2 vātapittaharā ceṣṭā sarvaiva śiśirā kriyā //
AHS, Sū., 30, 51.2 limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā //
AHS, Śār., 1, 14.2 parūṣakavaṭādibhyāṃ kṣīṇe śukrakarī kriyā //
AHS, Śār., 4, 26.1 skandhāṃsapīṭhasaṃbandhāvaṃsau bāhukriyāharau /
AHS, Śār., 5, 2.1 āyuṣmati kriyāḥ sarvāḥ saphalāḥ saṃprayojitāḥ /
AHS, Śār., 5, 4.2 rūpendriyasvaracchāyāpraticchāyākriyādiṣu //
AHS, Nidānasthāna, 1, 15.1 kriyātiyogabhīśokacintāvyāyāmamaithunaiḥ /
AHS, Nidānasthāna, 2, 69.1 viṣamo viṣamārambhakriyākālo 'nuṣaṅgavān /
AHS, Nidānasthāna, 10, 2.1 annapānakriyājātaṃ yat prāyas tat pravartakam /
AHS, Cikitsitasthāna, 1, 2.2 balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ //
AHS, Cikitsitasthāna, 3, 70.2 pittakāsakriyāṃ tatra yathāvasthaṃ prayojayet //
AHS, Cikitsitasthāna, 3, 71.1 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām /
AHS, Cikitsitasthāna, 6, 37.2 kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ //
AHS, Cikitsitasthāna, 6, 43.2 kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām //
AHS, Cikitsitasthāna, 6, 75.1 sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā /
AHS, Cikitsitasthāna, 6, 83.1 pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā /
AHS, Cikitsitasthāna, 7, 47.1 kuryān madātyayaṃ tasmād iṣyate harṣaṇī kriyā /
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 9, 123.2 kāryā kriyā vātaharā harṣaṇāśvāsanāni ca //
AHS, Cikitsitasthāna, 11, 34.2 mūtrāghāteṣu vibhajed ataḥ śeṣeṣvapi kriyām //
AHS, Cikitsitasthāna, 11, 44.2 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet //
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 7.2 raktāgantūdbhave kāryā pittavidradhivat kriyā //
AHS, Cikitsitasthāna, 13, 31.2 svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām //
AHS, Cikitsitasthāna, 13, 32.2 śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk //
AHS, Cikitsitasthāna, 14, 73.2 raktapittātivṛddhatvāt kriyām anupalabhya vā //
AHS, Cikitsitasthāna, 14, 74.1 gulme pākonmukhe sarvā pittavidradhivat kriyā /
AHS, Cikitsitasthāna, 14, 84.2 yā kriyā kriyate yāti sā siddhiṃ na virūkṣite //
AHS, Cikitsitasthāna, 14, 118.1 tato 'gnivege śamite śītair vraṇa iva kriyā /
AHS, Cikitsitasthāna, 14, 129.1 rudhire 'tipravṛtte tu raktapittaharāḥ kriyāḥ /
AHS, Cikitsitasthāna, 15, 53.1 iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ /
AHS, Cikitsitasthāna, 15, 76.2 doṣodrekānurodhena pratyākhyāya kriyām imām //
AHS, Cikitsitasthāna, 15, 77.2 kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ //
AHS, Cikitsitasthāna, 15, 121.1 ato vātādiśamanī kriyā sarvatra śasyate /
AHS, Cikitsitasthāna, 16, 57.2 pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam //
AHS, Cikitsitasthāna, 17, 38.2 kurvīta miśradoṣe tu doṣodrekabalāt kriyām //
AHS, Cikitsitasthāna, 18, 10.2 bahiḥkriyāḥ pradehādyāḥ sadyo visarpaśāntaye //
AHS, Cikitsitasthāna, 18, 32.1 ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ /
AHS, Cikitsitasthāna, 18, 35.1 praklinne dāhapākābhyāṃ bāhyāntar vraṇavat kriyā /
AHS, Cikitsitasthāna, 21, 21.1 viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām /
AHS, Cikitsitasthāna, 21, 38.1 āyāmayorarditavad bāhyābhyantarayoḥ kriyā /
AHS, Cikitsitasthāna, 21, 55.2 sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā //
AHS, Cikitsitasthāna, 22, 53.2 vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām //
AHS, Cikitsitasthāna, 22, 59.1 kārayed raktasaṃsṛṣṭe vātaśoṇitikīṃ kriyām /
AHS, Kalpasiddhisthāna, 3, 35.1 tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām /
AHS, Kalpasiddhisthāna, 5, 25.2 raktapittātisāraghnī kriyā tatra praśasyate //
AHS, Kalpasiddhisthāna, 5, 43.2 chardighnībhiḥ kriyābhiśca tasya kuryān nibarhaṇam //
AHS, Kalpasiddhisthāna, 5, 44.2 tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca //
AHS, Utt., 1, 21.1 ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ /
AHS, Utt., 2, 9.1 atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam /
AHS, Utt., 4, 6.1 chidraṃ pāpakriyārambhaḥ pāko 'niṣṭasya karmaṇaḥ /
AHS, Utt., 4, 34.2 pretākṛtikriyāgandhaṃ bhītam āhāravidviṣam //
AHS, Utt., 6, 53.1 siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā /
AHS, Utt., 7, 3.1 tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ /
AHS, Utt., 11, 10.1 raktasyandavad utpātaharṣajālārjunakriyā /
AHS, Utt., 11, 57.2 tathāpi punarādhmāne bhedacchedādikāṃ kriyām /
AHS, Utt., 13, 47.2 upācared añjanamūrdhavastivastikriyātarpaṇalepasekaiḥ //
AHS, Utt., 13, 75.1 saṃsargasaṃnipātotthe yathādoṣodayaṃ kriyā /
AHS, Utt., 13, 81.2 kāce 'pyeṣā kriyā muktvā sirāṃ yantranipīḍitāḥ //
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 20, 21.1 kaphapīnasavat pūtināsāpīnasayoḥ kriyā /
AHS, Utt., 22, 7.1 pittavidradhivaccātra kriyā śoṇitaje 'pi ca /
AHS, Utt., 22, 13.2 dantaharṣe tathā bhede sarvā vātaharā kriyā //
AHS, Utt., 22, 17.1 anavasthitarakte ca dagdhe vraṇa iva kriyā /
AHS, Utt., 22, 23.1 kriyāyogair bahuvidhairityaśāntarujaṃ bhṛśam /
AHS, Utt., 24, 9.2 ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā //
AHS, Utt., 24, 20.1 vātavyādhikriyāṃ pakve karma vidradhicoditam /
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
AHS, Utt., 26, 19.2 prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat //
AHS, Utt., 26, 28.1 kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā /
AHS, Utt., 26, 49.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
AHS, Utt., 30, 1.3 granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā /
AHS, Utt., 32, 7.2 medo'rbudakriyāṃ kuryāt sutarāṃ śarkarārbude //
AHS, Utt., 34, 1.4 śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ //
AHS, Utt., 34, 8.1 arśasāṃ chinnadagdhānāṃ kriyā kāryopadaṃśavat /
AHS, Utt., 34, 9.2 kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ //
AHS, Utt., 34, 11.1 alajyāṃ srutaraktāyām ayam eva kriyākramaḥ /
AHS, Utt., 34, 35.1 pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ /
AHS, Utt., 35, 48.1 vraṇe tu pūtipiśite kriyā pittavisarpavat /
AHS, Utt., 36, 48.2 viṣe pravisṛte vidhyet sirāṃ sā paramā kriyā //
AHS, Utt., 36, 57.1 susūkṣmaṃ samyag ālocya viśiṣṭāṃ cācaret kriyām /
AHS, Utt., 36, 81.2 anukteṣu ca vegeṣu kriyāṃ darvīkaroditām //
AHS, Utt., 37, 16.2 tasya tasyauṣadhaiḥ kuryād viparītaguṇaiḥ kriyām //
AHS, Utt., 37, 22.1 kīṭānāṃ triprakārāṇāṃ traividhyena kriyā hitā /
AHS, Utt., 37, 86.2 kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ //
AHS, Utt., 40, 63.2 vināpi kriyayā svāsthyaṃ gacchatāṃ ṣoḍaśāṃśayā //
AHS, Utt., 40, 67.1 api copāyayuktasya dhīmato jātucit kriyā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 4.4 svayamapi ca daivānnidānālpatayā vā nivartamānaḥ ṣoḍaśaguṇasamuditakriyopalambhād āśutaram aparikliṣṭasya cāpagacchati /
ASaṃ, 1, 22, 19.2 na jātu skhalati prājño viṣame'pi kriyāpathe //
Bhallaṭaśataka
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
Bodhicaryāvatāra
BoCA, 5, 39.1 kāyenaivam avastheyam ityākṣipya kriyāṃ punaḥ /
BoCA, 6, 29.2 pratyayāntarasaṅge'pi nirvikārasya kā kriyā //
BoCA, 6, 30.1 yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam /
BoCA, 6, 30.1 yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam /
BoCA, 6, 30.2 tasya kriyeti sambandhe katarat tannibandhanam //
BoCA, 7, 23.1 sarve'pi vaidyāḥ kurvanti kriyāduḥkhair arogatām /
BoCA, 7, 24.1 kriyāmimāmapyucitāṃ varavaidyo na dattavān /
BoCA, 9, 72.1 dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 5, 10.1 tena saṃkalpasadṛśīm ārabhadhvaṃ kriyām iti /
BKŚS, 5, 189.1 tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ /
BKŚS, 7, 27.2 ramaṇīyaiḥ kriyālāpair apavādojjhitair iti //
BKŚS, 7, 42.2 tenāryaputra tvaritaṃ kriyāsya kriyatām iti //
BKŚS, 8, 28.2 kriyāḥ kurvan nayāmi sma netronmeṣasamaṃ divam //
BKŚS, 10, 248.1 aprastāvaprayuktā hi yānti niṣphalatāṃ kriyāḥ /
BKŚS, 14, 41.2 gurukāryakriyāvyagraṃ kiṃ na paśyasi mām iti //
BKŚS, 18, 356.1 paśyāmi sma ca vaideśān kriyamāṇakṣurakriyān /
BKŚS, 20, 208.2 na hi dṛṣṭaṃ vinābhyāsāt kriyākauśalam īdṛśam //
BKŚS, 21, 14.1 tatra sattvopakārārthā kāyavāṅmānasakriyā /
BKŚS, 21, 85.1 stobhāveśaviṣācchedakriyāsu vyaktaśaktibhiḥ /
BKŚS, 22, 128.1 taṃ kadācid abhāṣanta bhiṣajo niṣphalakriyāḥ /
Daśakumāracarita
DKCar, 1, 5, 21.2 tvaccāturyamasyāṃ kriyālatāyām ālavālam abhūt /
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 146.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 147.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 7, 21.0 yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
Gaṇakārikā
GaṇaKār, 1, 5.2 dravyaṃ kālaḥ kriyā mūrtir guruś caiveha pañcamaḥ //
Harivaṃśa
HV, 12, 25.1 prāyaścittakriyārthaṃ te putrān papracchur ārtavat /
HV, 12, 35.1 yo 'niṣṭvā ca pitṝn śrāddhaiḥ kriyāḥ kāścit kariṣyati /
Harṣacarita
Harṣacarita, 1, 27.1 apare vivṛtakratukriyātantrān mantrān vyācacakṣire //
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Harṣacarita, 1, 165.1 sāvitryapi kṛtvā yathākriyamāṇaṃ sāyantanaṃ kriyākalāpamucite śayanakāle kisalayaśayanamabhajata jātanidrā ca suṣvāpa //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kirātārjunīya
Kir, 1, 4.1 kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ /
Kir, 1, 14.2 kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ //
Kir, 1, 20.1 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśeṣam aśeṣitakriyaḥ /
Kir, 1, 20.1 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśeṣam aśeṣitakriyaḥ /
Kir, 2, 30.1 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam /
Kir, 2, 31.2 sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati //
Kir, 2, 47.2 sahate na jano 'py adhaḥkriyāṃ kimu lokādhikadhāma rājakam //
Kir, 3, 6.1 adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ /
Kir, 3, 51.1 karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ /
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 4, 21.1 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ /
Kir, 5, 50.2 rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ //
Kir, 8, 52.2 natabhruvo maṇḍayati sma vigrahe balikriyā cātilakaṃ tadāspadam //
Kir, 10, 13.1 sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām /
Kir, 10, 13.2 dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim //
Kir, 11, 19.1 yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ /
Kir, 11, 52.1 ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ /
Kir, 14, 42.1 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ /
Kir, 14, 51.2 sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ //
Kir, 14, 57.1 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam /
Kir, 15, 51.2 calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ //
Kir, 16, 1.1 tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ /
Kir, 16, 29.2 atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni //
Kir, 17, 18.2 iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa //
Kir, 17, 42.1 paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva /
Kumārasaṃbhava
KumSaṃ, 1, 7.2 vrajanti vidyādharasundarīṇām anaṅgalekhakriyayopayogam //
KumSaṃ, 2, 48.1 tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ /
KumSaṃ, 3, 35.2 kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ //
KumSaṃ, 5, 31.2 bhavanti sāmye 'pi niviṣṭacetasāṃ vapurviśeṣeṣv atigauravāḥ kriyāḥ //
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
KumSaṃ, 5, 79.2 tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ //
KumSaṃ, 6, 13.2 kriyāṇāṃ khalu dharmyāṇāṃ satpatnyo mūlasādhanam //
KumSaṃ, 6, 90.1 īpsitārthakriyodāraṃ te 'bhinandya girer vacaḥ /
KumSaṃ, 7, 33.2 sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ //
KumSaṃ, 8, 47.1 adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 1, 23.3 anyathā hi kartā kriyāṃ pratipadyate anyathā cādhāraḥ /
KāSū, 3, 2, 20.1 ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet /
KāSū, 3, 4, 4.1 patracchedyakriyāyāṃ ca svābhiprāyāsūcakaṃ mithunam asyā darśayet //
KāSū, 5, 1, 17.2 icchā svabhāvato jātā kriyayā paribṛṃhitā /
KāSū, 6, 3, 2.10 ucitānāṃ kriyāṇāṃ vicchittiḥ /
KāSū, 6, 3, 2.12 vaidyamahāmātrayor upakārikriyā kāryahetoḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 17.2 tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam //
KātySmṛ, 1, 29.2 aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ //
KātySmṛ, 1, 116.3 nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati //
KātySmṛ, 1, 148.2 kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu //
KātySmṛ, 1, 183.1 pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet /
KātySmṛ, 1, 190.1 na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
KātySmṛ, 1, 190.2 na cārthasiddhir ubhayor na caikatra kriyādvayam //
KātySmṛ, 1, 198.1 sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
KātySmṛ, 1, 198.2 tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate //
KātySmṛ, 1, 198.2 tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate //
KātySmṛ, 1, 202.1 anyavādī paṇān pañca kriyādveṣī paṇān daśa /
KātySmṛ, 1, 211.2 ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī //
KātySmṛ, 1, 212.2 pratyarthino 'rthino vāpi kriyākaraṇam iṣyate //
KātySmṛ, 1, 215.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 217.1 saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ /
KātySmṛ, 1, 218.2 mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //
KātySmṛ, 1, 219.1 yady ekadeśavyāptāpi kriyā vidyeta mānuṣī /
KātySmṛ, 1, 221.1 kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate /
KātySmṛ, 1, 221.2 sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām //
KātySmṛ, 1, 222.2 saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām /
KātySmṛ, 1, 222.3 pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām //
KātySmṛ, 1, 223.1 kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
KātySmṛ, 1, 233.2 daivikī vā kriyā proktā prajānāṃ hitakāmyayā //
KātySmṛ, 1, 236.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
KātySmṛ, 1, 247.2 dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam //
KātySmṛ, 1, 253.1 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
KātySmṛ, 1, 264.2 nirastā tu kriyā yatra pramāṇenaiva vādinā /
KātySmṛ, 1, 267.1 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
KātySmṛ, 1, 296.1 mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam /
KātySmṛ, 1, 307.2 lekhyakriyā nirasyeta nirasyānyena na kvacit //
KātySmṛ, 1, 321.1 smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate /
KātySmṛ, 1, 337.1 dānaṃ prajñāpanā bhedaḥ saṃpralobhakriyā ca yā /
KātySmṛ, 1, 338.2 mūlakriyā tu tatra syād bhāvite vādinihnave //
KātySmṛ, 1, 341.1 samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
KātySmṛ, 1, 383.2 ato 'nyathā bhāvanīyāḥ kriyayā prativādinā //
KātySmṛ, 1, 409.1 yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
KātySmṛ, 1, 415.2 kriyāsamūhakartṛtve kośam eva pradāpayet //
KātySmṛ, 1, 421.1 tadardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ /
KātySmṛ, 1, 428.1 liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām /
KātySmṛ, 1, 518.2 ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam //
KātySmṛ, 1, 568.2 adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat //
KātySmṛ, 1, 616.2 na tatrānyā kriyā proktā daivikī na ca mānuṣī //
KātySmṛ, 1, 644.2 upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā //
KātySmṛ, 1, 684.1 aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
KātySmṛ, 1, 896.1 vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ /
KātySmṛ, 1, 943.2 jitaṃ vai sabhikas tatra sabhikapratyayā kriyā //
KātySmṛ, 1, 948.1 dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
KātySmṛ, 1, 954.1 anāmnā tāni kāryāṇi kriyāvādāṃś ca vādinām /
Kāvyādarśa
KāvĀ, 1, 9.2 vācāṃ vicitramārgāṇāṃ nibabandhuḥ kriyāvidhim //
KāvĀ, 1, 94.2 iti netrakriyādhyāsāllabdhā tadvācinī śrutiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 13.1 jātikriyāguṇadravyasvabhāvākhyānam īdṛśam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 48.1 adhikena samīkṛtya hīnam ekakriyāvidhau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 84.1 akriyā candrakāryāṇām anyakāryasya ca kriyā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.1 jātikriyāguṇadravyavācinaikatra vartinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 110.2 kriye viruddhe saṃyukte tad viruddhārthaṃ dīpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 112.1 anekaśabdopādānāt kriyaikaivātra dīpyate /
Kāvyālaṃkāra
KāvyAl, 1, 10.2 vilokyānyanibandhāṃśca kāryaḥ kāvyakriyādaraḥ //
KāvyAl, 2, 30.1 viruddhenopamānena deśakālakriyādibhiḥ /
KāvyAl, 2, 33.1 vatināpi kriyāsāmyaṃ tadvadevābhidhīyate /
KāvyAl, 2, 77.1 kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā /
KāvyAl, 2, 91.2 atadguṇakriyāyogādutprekṣātiśayānvitā //
KāvyAl, 3, 14.2 guṇakriyābhyāṃ nāmnā ca śliṣṭaṃ tadabhidhīyate //
KāvyAl, 3, 25.1 guṇasya vā kriyāyā vā viruddhānyakriyābhidhā /
KāvyAl, 3, 25.1 guṇasya vā kriyāyā vā viruddhānyakriyābhidhā /
KāvyAl, 3, 27.2 tulyakāryakriyāyogād ityuktā tulyayogitā //
KāvyAl, 3, 33.1 kriyayaiva viśiṣṭasya tadarthasyopadarśanāt /
KāvyAl, 3, 39.1 tulyakāle kriye yatra vastudvayasamāśraye /
KāvyAl, 6, 21.1 dravyakriyājātiguṇabhedāt te ca caturvidhāḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.11 īṣadarthe kriyāyoge maryādābhividhau ca yaḥ /
Kūrmapurāṇa
KūPur, 1, 3, 10.1 prakartumasamartho 'pi juhotiyajatikriyāḥ /
KūPur, 1, 4, 54.2 nānākṛtikriyārūpanāmavanti svalīlayā //
KūPur, 1, 8, 15.1 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
KūPur, 1, 8, 21.2 kriyāyāścābhavat putro daṇḍaḥ samaya eva ca //
KūPur, 1, 11, 181.1 śāstrayoniḥ kriyāmūrtiś caturvargapradarśikā /
KūPur, 1, 14, 85.2 bhavanti sarvadoṣāya nindakasya kriyā yataḥ //
KūPur, 2, 6, 5.2 prerayāmi jagat kṛtsnaṃ kriyāśaktir iyaṃ mama //
KūPur, 2, 17, 25.2 kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃsargi varjayet //
KūPur, 2, 18, 119.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
KūPur, 2, 19, 5.2 amṛtopastaraṇamasītyāpośānakriyāṃ caret //
KūPur, 2, 22, 94.2 devavatsarvameva syād yavaiḥ kāryā tilakriyā //
KūPur, 2, 23, 9.1 kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
KūPur, 2, 23, 92.1 eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
KūPur, 2, 33, 45.1 brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
KūPur, 2, 40, 4.1 kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā /
KūPur, 2, 41, 26.1 jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha /
Laṅkāvatārasūtra
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.101 niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito 'sattvātsarvadharmāṇām /
LAS, 2, 17.1 kriyā pravartate kena gamanaṃ dehadhāriṇām /
LAS, 2, 87.1 kriyā pravartate kena gamanaṃ brūhi me katham /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 101.31 pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ /
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.37 tasmāttarhi mahāmate bodhisattvair mahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatanacittahetupratyayakriyāyogotpādasthitibhaṅgavikalpaprapañcarahitair bhavitavyaṃ cittamātrānusāribhiḥ /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 132.27 etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam /
LAS, 2, 138.27 tadā nairmāṇikaṃ kāyaṃ kriyāsaṃskāravarjitam /
LAS, 2, 139.17 pracaritaśūnyatā punarmahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante /
LAS, 2, 143.29 lakṣaṇahetuḥ punaraparaṃ mahāmate anantarakriyālakṣaṇoparibaddhaṃ janayati /
LAS, 2, 143.32 upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau /
LAS, 2, 143.41 tasmāttarhi mahāmate hetupratyayakriyāyogalakṣaṇakramayugapaddṛṣṭivigatena te bhavitavyam /
LAS, 2, 154.16 tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte /
Liṅgapurāṇa
LiPur, 1, 3, 22.2 āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ //
LiPur, 1, 5, 20.2 śraddhāṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ tuṣṭiṃ medhāṃ kriyāṃ tathā //
LiPur, 1, 5, 37.1 dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca /
LiPur, 1, 10, 9.1 kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate /
LiPur, 1, 10, 11.2 dharmādharmāviha proktau śabdāvetau kriyātmakau //
LiPur, 1, 16, 29.1 tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ /
LiPur, 1, 16, 31.1 tuṣṭiḥ puṣṭiḥ kriyā caiva prasādaś ca pratiṣṭhitāḥ /
LiPur, 1, 23, 42.1 yasmāccaiva kriyā bhūtvā dvipadā ca maheśvarī /
LiPur, 1, 70, 94.1 nānākṛtikriyārūpanāmavanti svalīlayā /
LiPur, 1, 70, 285.2 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā //
LiPur, 1, 70, 296.1 kriyāyāmabhavatputro daṇḍaḥ samaya eva ca /
LiPur, 1, 70, 331.2 satī dākṣāyaṇī vidyā icchāśaktiḥ kriyātmikā //
LiPur, 1, 75, 17.1 nāsti kriyā ca lokeṣu sukhaṃ duḥkhaṃ vicārataḥ /
LiPur, 1, 77, 97.1 cāndrāyaṇādikāḥ sarvāḥ kṛtvā nyasya kriyā dvijāḥ /
LiPur, 1, 85, 84.1 ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnam amānasam /
LiPur, 1, 85, 85.1 ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ sumānasam /
LiPur, 1, 85, 178.1 mithyā na kārayeddevi kriyayā ca guroḥ sadā /
LiPur, 1, 85, 212.2 pāpaśuddhirna cetpuṃsaḥ kriyāḥ sarvāścaniṣphalāḥ //
LiPur, 1, 87, 7.1 dhṛtireṣā mayā niṣṭhā jñānaśaktiḥ kriyā tathā /
LiPur, 1, 89, 27.1 devaistulyāḥ sarvayajñakriyāstu yajñājjāpyaṃ jñānamāhuś ca jāpyāt /
LiPur, 1, 92, 42.2 manmanā mama bhaktaś ca mayi nityārpitakriyaḥ //
LiPur, 1, 92, 50.1 kāmaṃ bhuñjan svapan krīḍan kurvan hi vividhāḥ kriyāḥ /
LiPur, 1, 92, 57.1 kubero'tra mama kṣetre mayi sarvārpitakriyaḥ /
LiPur, 1, 92, 180.2 dravyahīnaṃ kriyāhīnaṃ śraddhāhīnaṃ sureśvara //
LiPur, 1, 103, 5.1 siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā /
LiPur, 2, 5, 20.2 jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai //
LiPur, 2, 5, 36.1 ādidevaḥ kriyānandaḥ paramātmātmani sthitaḥ /
LiPur, 2, 6, 67.1 dyūtavādakriyāmūḍhāḥ gṛhe teṣāṃ samāviśa /
LiPur, 2, 16, 20.2 kartā kriyā ca kāryaṃ ca karaṇaṃ ceti sūribhiḥ //
LiPur, 2, 16, 29.2 māyā vidyā kriyā śaktirjñānaśaktiḥ kriyāmayī //
LiPur, 2, 16, 29.2 māyā vidyā kriyā śaktirjñānaśaktiḥ kriyāmayī //
LiPur, 2, 18, 62.1 pūjā karma kriyā tasya dānaṃ snānaṃ tathaiva ca /
LiPur, 2, 22, 73.1 bāṣkalenaiva mantreṇa kriyāṃ prati yajetpṛthak /
LiPur, 2, 26, 11.2 itthaṃ jñānakriyāmevaṃ vinyasya ca vidhānataḥ //
LiPur, 2, 29, 8.2 vidhinaiva tu sampādya garbhādhānādikāṃ kriyām //
LiPur, 2, 29, 12.2 evaṃ viśvajitāntā vai garbhādhānādikāḥ kriyāḥ //
LiPur, 2, 50, 50.1 mantrauṣadhikriyādyaiśca sarvayatnena sarvadā /
LiPur, 2, 52, 6.1 pratikāryaṃ tathā bāhyaṃ kṛtvā vaśyādikāṃ kriyām /
LiPur, 2, 55, 10.2 balasthirakriyāyukto dhāraṇādyaiśca śobhanaiḥ //
Matsyapurāṇa
MPur, 15, 14.2 kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ //
MPur, 62, 21.3 na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ //
MPur, 93, 53.1 kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ /
MPur, 119, 44.2 tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ /
MPur, 133, 34.1 oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ /
MPur, 135, 3.2 vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ //
MPur, 141, 32.2 agnyādhānakriyā yasmānnīyante parvasaṃdhiṣu //
MPur, 145, 18.1 upayuktāḥ kriyāsvete yajñiyāstviha sarvaśaḥ /
MPur, 145, 25.1 dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ /
MPur, 145, 44.2 vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā //
MPur, 148, 72.1 ākrānte tu kriyā yuktā satāmetanmahāvratam /
MPur, 150, 23.1 sa cāpi cintayāmāsa kṛte pratikṛtikriyām /
MPur, 153, 4.1 durjanairlabdharandhrasya puruṣasya kutaḥ kriyāḥ /
MPur, 154, 224.2 paścānmūlakriyārambhagambhīrāvartadustaraḥ //
MPur, 154, 326.2 surāsurair anirṇītaṃ paramārthakriyāśrayam //
MPur, 154, 330.2 kapālī bhikṣuko nagno virūpākṣaḥ sthirakriyaḥ //
MPur, 154, 353.2 prakṛtau tu tṛtīyāyāṃ madhudviḍjananakriyā //
MPur, 154, 388.1 tataḥ kṣaṇena niṣpannasamādhānakriyāvidhiḥ /
MPur, 154, 399.2 tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate //
MPur, 154, 400.2 na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā //
MPur, 154, 405.1 teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām /
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
MPur, 167, 12.2 vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ //
MPur, 167, 56.2 ahamijyā kriyā cāhamahaṃ vidyādhipaḥ smṛtaḥ //
MPur, 169, 8.2 jambūdvīpasya saṃsthānaṃ yajñiyā yatra vai kriyāḥ //
MPur, 176, 8.1 oṣadhīśaḥ kriyāyonir haraśekharabhāktathā /
Meghadūta
Megh, Uttarameghaḥ, 55.2 niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 2.1 pāratantryāt paratantrāṇi bhūtendriyamanāṃsi dhāraṇapreraṇavyūhanakriyāsu prayatnavaśāt pravartante caitanye punaḥ svatantrāṇi syur iti //
NyāBh zu NyāSū, 3, 2, 41, 24.1 kriyayā rathena rathakāraṃ smarati //
Nyāyabindu
NyāBi, 1, 15.0 arthakriyāsāmarthyalakṣaṇatvād vastunaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 20.2 kriyābhedān manuṣyāṇāṃ śataśākho nigadyate //
NāSmṛ, 1, 2, 17.2 ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet //
NāSmṛ, 1, 2, 17.2 ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet //
NāSmṛ, 1, 2, 27.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
NāSmṛ, 1, 2, 28.1 kriyāpi dvividhā proktā mānuṣī daivikī tathā /
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
NāSmṛ, 1, 2, 30.2 nyāsasyāpahnave caiva divyā sambhavati kriyā //
NāSmṛ, 1, 2, 33.1 anyavādī kriyādveṣī nopasthātā niruttaraḥ /
NāSmṛ, 1, 2, 41.2 kriyāvasanno 'py arheta paraṃ sabhyāvadhāraṇam //
NāSmṛ, 2, 1, 39.1 dhanamūlāḥ kriyāḥ sarvā yatnas tatsādhane mataḥ /
NāSmṛ, 2, 1, 44.2 vividhāś ca pravartante kriyāḥ saṃbhoga eva ca //
NāSmṛ, 2, 1, 85.1 kriyarṇādiṣu sarveṣu balavaty uttarottarā /
NāSmṛ, 2, 1, 106.2 arthe 'viśeṣite hy eṣu dhaninaś chandataḥ kriyā //
NāSmṛ, 2, 1, 123.2 tatsvahastakriyācihnaprāptiyuktibhir uddharet //
NāSmṛ, 2, 1, 148.2 tacchrotāraḥ pramāṇaṃ syuḥ pramāṇaṃ hy uttarakriyā //
NāSmṛ, 2, 1, 217.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
NāSmṛ, 2, 6, 4.1 karmopakaraṇaṃ caiṣāṃ kriyāṃ prati yad āhṛtam /
NāSmṛ, 2, 8, 3.2 gaṇimaṃ tulimaṃ meyaṃ kriyayā rūpataḥ śriyā //
NāSmṛ, 2, 8, 4.2 sthāvarasya kṣayaṃ dāpyo jaṅgamasya kriyāphalam //
NāSmṛ, 2, 9, 10.1 lohānām api sarveṣāṃ hetur agnikriyāvidhau /
NāSmṛ, 2, 11, 9.2 gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā //
NāSmṛ, 2, 13, 5.2 bhrātā śaktaḥ kaniṣṭho vā śaktyapekṣaḥ kule kriyā //
NāSmṛ, 2, 13, 40.1 yeṣām etāḥ kriyā loke pravartante svarikthinām /
NāSmṛ, 2, 13, 41.1 yady ekajātā bahavaḥ pṛthagdharmāḥ pṛthakkriyāḥ /
NāSmṛ, 2, 14, 6.1 tasya daṇḍaḥ kriyāpekṣaḥ prathamasya śatāvaraḥ /
Nāṭyaśāstra
NāṭŚ, 1, 44.2 nṛttāṅgahārasampannā rasabhāvakriyātmikā //
NāṭŚ, 1, 109.2 nigraho durvinītānāṃ vinītānāṃ damakriyā //
NāṭŚ, 1, 114.1 etadraseṣu bhāveṣu sarvakarmakriyāsvatha /
NāṭŚ, 2, 2.1 athavā yāḥ kriyāstatra lakṣaṇaṃ yacca pūjanam /
NāṭŚ, 2, 5.3 narāṇāṃ yatnataḥ kāryā lakṣaṇābhihitā kriyā //
NāṭŚ, 6, 66.2 śastraprahārabhūyiṣṭha ugrakarmakriyātmakaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.16 viṣayaraktaviraktavat kriyāyoge /
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 1, 1, 43.25 kriyāṇāṃ kṣaṇikānāṃ samudāyāsambhavāt /
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //
PABh zu PāśupSūtra, 1, 2, 9.0 āha atha kasmin kāle sā kriyā kartavyeti //
PABh zu PāśupSūtra, 1, 4, 2.0 atra anu iti pṛṣṭhakarmakriyāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 7, 11.0 āha tasmin āyatane prativasatā kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 1, 7, 13.0 āhosvid dṛṣṭā asyānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 1, 7, 14.0 yathā cānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ prayojanaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 8, 18.0 upeti viśeṣaṇe kriyopasaṃhāre samastatve ca //
PABh zu PāśupSūtra, 1, 8, 25.0 sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam //
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 1, 26, 7.0 caśabdo 'tra jñānakriyāśaktisamāropaṇārthaḥ //
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 39, 2.0 japed iti ca mānasakriyā //
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
PABh zu PāśupSūtra, 2, 13, 11.0 ucyate ekā cariḥ kriyābahutve'pi bhavati //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 13, 16.0 kiṃca māhātmyamiti caryottarasambandhāt kathyate ekā cariḥ kriyābahutve bhavati //
PABh zu PāśupSūtra, 2, 14, 18.0 carikriyāṇāṃ vā katividho vibhāgaḥ //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 3, 1.1, 4.0 ṣaḍāśramaliṅgānupalabdhāv anavadhṛtoktaliṅgavad avyaktāḥ kriyāḥ kāryāḥ //
PABh zu PāśupSūtra, 3, 1.1, 5.0 āha kayā vā maryādayā kasmin vā kāle sā kriyā kartavyā //
PABh zu PāśupSūtra, 3, 11, 11.0 āha carato'sya ke kriyāviśeṣāḥ //
PABh zu PāśupSūtra, 3, 12, 7.0 evaṃ krāthanam iti kriyā //
PABh zu PāśupSūtra, 3, 12, 17.0 tataḥ krāthanakriyayāvamānādiṣu niṣpanneṣu krāthanādi saṃsṛṣṭaṃ samutsṛjya śīghramutthātavyam //
PABh zu PāśupSūtra, 3, 13, 6.0 evaṃ spandanam iti kriyā //
PABh zu PāśupSūtra, 3, 14, 8.0 evaṃ maṇṭanam iti kriyā //
PABh zu PāśupSūtra, 3, 15, 7.0 śṛṅgāraṇam iti kriyā //
PABh zu PāśupSūtra, 3, 15, 9.0 kriyānyatvāc cāpunarukto'yaṃ vāśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 15, 10.0 āha krāthanādikriyācatuṣkaṃ yasya nāsti tasya sāmānyatvāt //
PABh zu PāśupSūtra, 3, 15, 18.0 āha kriyācatuṣkamevātra kartavyamiti //
PABh zu PāśupSūtra, 3, 16, 1.0 atra apiśabdaḥ krāthanādisarvakriyāsamuccayavacane //
PABh zu PāśupSūtra, 3, 16, 7.0 āha kiṃ kriyāpañcakamevātra kartavyam //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 4, 23, 4.0 dhyāyemahi līyāmahe jñānakriyāśaktibhyāṃ saṃyujyāmaha ityarthaḥ //
PABh zu PāśupSūtra, 4, 24, 8.0 codanaṃ nāma jñānakriyāśaktisaṃyogaḥ //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 7, 18.0 maṇṭanaviharaṇopadeśāt pādendriyam adhastād dvir adhiṣṭhāne saṃniviṣṭaṃ gamanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 19.0 tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 20.0 tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 21.0 tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 17, 17.0 aśnīyāditi yogakriyānuparodhenāhāralāghavamaryādām adhikurute //
PABh zu PāśupSūtra, 5, 17, 20.0 anu pṛṣṭhakarmakriyāyām //
PABh zu PāśupSūtra, 5, 18, 7.0 kriyāsāmānyadṛṣṭyā raudrībahurūpīvad ekadharmeṇa caikadharmeṇa vā stheyamityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 34.0 āha śūnyāgāraguhāvasthasyendriyajaye vartataḥ kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 23, 10.0 āhosvid dṛṣṭā asyānyā sūkṣmatarā upāsanā kriyādhyānanamaḥstavyam //
PABh zu PāśupSūtra, 5, 26, 3.0 ṛṣiḥ kriyāyām //
PABh zu PāśupSūtra, 5, 26, 4.0 ṛṣitvaṃ nāma kriyāśaṃsanādṛṣiḥ //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 28, 14.0 āhosvid dṛṣṭo'syāpi vasatyartho vṛttirbalakriyālābhāśceti //
PABh zu PāśupSūtra, 5, 29, 4.0 ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 9.0 yathālabdhamiti vṛttiḥ kriyā smṛtiḥ asmṛtyapohaḥ śuddhiḥ lābhastu sāyujyam //
PABh zu PāśupSūtra, 5, 29, 19.0 śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 33, 4.0 anu pṛṣṭhakarmakriyāyām //
PABh zu PāśupSūtra, 5, 38, 3.0 tathā sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇāsu kriyāsu vinivṛttāsu rudre sthitacitto niṣkriyaḥ san ityabhidhīyate //
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 18.0 tadevaṃ pratyayebhya utpādavādini pratiṣiddhe kriyāta utpādavādī manyate //
Prasannapadā zu MMadhKār, 1, 3.2, 20.0 vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante //
Prasannapadā zu MMadhKār, 1, 3.2, 21.0 sā ca kriyā vijñānaṃ janayati //
Prasannapadā zu MMadhKār, 1, 3.2, 22.0 tasmāt pratyayavatī vijñānajanikriyā vijñānajanikā na pratyayāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 10.0 kāraṇamūrtiśiṣyayoḥ saṃskārakarma kriyety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 18.1 kriyāhetuḥ śaktiḥ kriyāśaktiḥ sā trividhā manojavitvādibhedā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 101.1 sarvaṃ dahati dhyānena puṇyapāpakriyāśrayam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 106.0 tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 117.0 sa dvividhaḥ kriyālakṣaṇaḥ kriyoparamalakṣaṇaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 117.0 sa dvividhaḥ kriyālakṣaṇaḥ kriyoparamalakṣaṇaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 118.0 tatra kriyālakṣaṇo japayantraṇadhāraṇadhyānasmaraṇātmaka iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 120.0 kriyoparamalakṣaṇo 'py atigatyādiśabdavācya iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 173.0 bāhyādhyātmikakriyāśūnyatvaṃ niṣkriyatvam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 1.0 grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 9.0 tathotthānapratyutthānādikā gurau paricaryā kriyetyuktā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 18.0 parameśvaraniyogābhisaṃdhinā bhasmasnānādikriyāṇāṃ yathāvihitakaraṇaṃ yāgaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 1, 36.2 manasyanye śarīre 'nye teṣāṃ tu dvividhā kriyā //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 11, 3.1 śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāt tridoṣaghnatvād viśeṣakriyāvacāraṇācca //
Su, Sū., 12, 3.1 kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṃ tatsādhyatvācca //
Su, Sū., 12, 22.1 śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryādbhiṣak punaḥ /
Su, Sū., 12, 25.2 kriyāṃ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ //
Su, Sū., 12, 27.1 kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat /
Su, Sū., 12, 29.1 snehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet /
Su, Sū., 15, 17.1 teṣāṃ yathāsvaṃ saṃśodhanaṃ kṣapaṇaṃ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīta //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 26.1 aprācuryaṃ kriyānāṃ ca balavisraṃsalakṣaṇam /
Su, Sū., 15, 28.2 tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 41.1 samadoṣaḥ samāgniś ca samadhātumalakriyaḥ /
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 18.4 tatra prathamaḥ kriyākālaḥ //
Su, Sū., 21, 27.2 tatra dvitīyaḥ kriyākālaḥ //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 21, 33.4 tatra pūrvarūpagateṣu caturthaḥ kriyākālaḥ //
Su, Sū., 21, 34.2 tatra pañcamaḥ kriyākālaḥ //
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 10.1 yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam /
Su, Sū., 23, 10.2 kriyāyāṃ tu nivṛttāyāṃ sadya eva vinaśyati //
Su, Sū., 23, 11.1 prāptā kriyā dhārayati yāpyavyādhitam āturam /
Su, Sū., 24, 3.1 dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca /
Su, Sū., 24, 3.2 tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //
Su, Sū., 24, 3.2 tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //
Su, Sū., 25, 37.1 kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 28, 21.1 kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ /
Su, Sū., 31, 32.2 tasmān moghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām //
Su, Sū., 35, 21.2 kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
Su, Sū., 35, 21.2 kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
Su, Sū., 35, 22.1 aprāpte vā kriyākāle prāpte vā na kṛtā kriyā /
Su, Sū., 35, 22.1 aprāpte vā kriyākāle prāpte vā na kṛtā kriyā /
Su, Sū., 35, 22.2 kriyā hīnātiriktā vā sādhyeṣv api na sidhyati //
Su, Sū., 35, 23.2 sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet //
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 35, 32.2 tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ //
Su, Sū., 35, 35.2 yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām //
Su, Sū., 35, 37.1 sattvaṃ tu vyasanābhyudayakriyādisthāneṣv aviklavakaram //
Su, Sū., 35, 48.1 kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet /
Su, Sū., 35, 48.1 kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet /
Su, Sū., 35, 48.2 pūrvasyāṃ śāntavegāyāṃ na kriyāsaṃkaro hitaḥ //
Su, Sū., 35, 49.1 guṇālābhe 'pi sapadi yadi saiva kriyā hitā /
Su, Sū., 40, 3.3 dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti //
Su, Sū., 46, 138.2 caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ /
Su, Nid., 1, 10.2 kriyāṇāmānulomyaṃ ca karotyakupito 'nilaḥ //
Su, Nid., 1, 11.1 yathāgniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ /
Su, Nid., 1, 11.2 bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ //
Su, Nid., 2, 16.3 antarvalisamutthānāṃ pratyākhyāyācaret kriyām //
Su, Nid., 5, 7.2 teṣāṃ mahattvaṃ kriyāgurutvam uttarottaraṃ dhātvanupraveśādasādhyatvaṃ ceti //
Su, Nid., 5, 32.1 āhārācārayoḥ proktāmāsthāya mahatīṃ kriyām /
Su, Śār., 2, 6.3 kriyāviśeṣair matimāṃstathā cottaravastibhiḥ //
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 4, 98.2 kāyānāṃ prakṛtīrjñātvā tvanurūpāṃ kriyāṃ caret //
Su, Śār., 5, 51.2 dṛṣṭaśrutābhyāṃ saṃdeham avāpohyācaret kriyāḥ //
Su, Śār., 6, 39.1 śarīraṃ kriyayā yuktaṃ vikalatvamavāpnuyāt /
Su, Śār., 7, 8.2 kriyāṇāmapratīghātamamohaṃ buddhikarmaṇām /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 22.1 snehādibhiḥ kriyāyogair na tathā lepanairapi /
Su, Śār., 10, 44.2 gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 20.1 svedavimlāpanādīnāṃ kriyāṇāṃ prāk sa ucyate /
Su, Cik., 1, 85.1 mṛdvī kriyā vidhātavyā śoṇitaṃ cāpi mokṣayet /
Su, Cik., 1, 140.1 vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām /
Su, Cik., 1, 140.1 vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām /
Su, Cik., 2, 85.2 kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet //
Su, Cik., 3, 53.2 sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat //
Su, Cik., 5, 11.1 saṃsarge sannipāte ca kriyāpathamuktaṃ miśraṃ kuryāt //
Su, Cik., 5, 14.2 evamādyaiḥ kriyāyogair acirotpatitaṃ sukham /
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 5, 27.1 aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti //
Su, Cik., 6, 9.1 dagdheṣu cārśaḥsvabhyakto 'nalasaṃdhukṣaṇārtham anilaprakopasaṃrakṣaṇārthaṃ ca snehādīnāṃ sāmānyataḥ kriyāpatham upaseveta /
Su, Cik., 7, 29.1 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 8, 20.1 śataponaka ākhyāta uṣṭragrīve kriyāṃ śṛṇu /
Su, Cik., 9, 3.1 viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 11, 4.1 tatra kṛśamannapānapratisaṃskṛtābhiḥ kriyābhiścikitseta sthūlamapatarpaṇayuktābhiḥ //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 14, 15.1 yakṛddālye 'pyeṣa eva kriyāvibhāgaḥ /
Su, Cik., 14, 19.2 āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu /
Su, Cik., 16, 3.2 śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavat kriyā //
Su, Cik., 16, 20.2 duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ //
Su, Cik., 16, 27.1 pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ /
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 17, 16.1 gaṇastu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena /
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 19, 36.2 pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api //
Su, Cik., 19, 48.2 upadaṃśadvaye 'pyetāṃ pratyākhyāyācaret kriyām //
Su, Cik., 19, 55.2 pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat //
Su, Cik., 20, 8.1 pittajasya visarpasya kriyayā sādhayedbhiṣak /
Su, Cik., 20, 13.1 vraṇabhāvagatāyāṃ vā kṛtvā saṃśodhanakriyām /
Su, Cik., 20, 31.2 masūrikāyāṃ kuṣṭhaghnalepanādikriyā hitā //
Su, Cik., 20, 32.1 pittaśleṣmavisarpoktā kriyā vā saṃpraśasyate /
Su, Cik., 20, 48.1 saṃniruddhagude yojyā niruddhaprakaśakriyā /
Su, Cik., 21, 11.1 kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet /
Su, Cik., 21, 15.1 kriyāṃ kuryādbhiṣak prājñastvakpākasya visarpavat /
Su, Cik., 21, 15.2 raktavidradhivaccāpi kriyā śoṇitaje 'rbude //
Su, Cik., 22, 6.2 pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ //
Su, Cik., 22, 18.2 kriyāṃ paridare kuryācchītādoktāṃ vicakṣaṇaḥ //
Su, Cik., 22, 22.2 tataḥ kṣāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ //
Su, Cik., 22, 33.2 kīrtitā dantamūle tu kriyā danteṣu vakṣyate //
Su, Cik., 22, 37.2 dantaharṣakriyāṃ cāpi kuryānniravaśeṣataḥ //
Su, Cik., 22, 38.1 kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā /
Su, Cik., 22, 41.2 hanumokṣe samuddiṣṭāṃ kuryāccārditavat kriyām //
Su, Cik., 22, 81.2 teṣāṃ cāpi kriyāṃ vaidyaḥ pratyākhyāya samācaret //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 30, 5.2 tāsāṃ somavat kriyāśīḥstutayaḥ śāstre 'bhihitāḥ /
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 30.1 vāyor viṣahate vegaṃ nānyā basterṛte kriyā /
Su, Cik., 36, 3.2 gude kṣataṃ rujā vā syāttatra sadyaḥkṣatakriyāḥ //
Su, Cik., 36, 20.1 tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ /
Su, Ka., 1, 63.1 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā /
Su, Ka., 2, 54.2 yathāsvaṃ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām //
Su, Ka., 5, 15.2 tasmād visrāvayedraktaṃ sā hyasya paramā kriyā //
Su, Ka., 5, 51.2 evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ //
Su, Ka., 7, 47.1 bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati /
Su, Ka., 8, 40.2 digdhaviddhakriyāstatra yathāvadavacārayet //
Su, Ka., 8, 42.2 trividhānāṃ tu pūrveṣāṃ traividhyena kriyā hitāḥ //
Su, Ka., 8, 53.1 kaṇḍūmakābhir daṣṭānāṃ rātrau śītāḥ kriyā hitāḥ /
Su, Utt., 1, 23.1 vihanyamānaṃ rūpe vā kriyāsvakṣi yathā purā /
Su, Utt., 1, 25.1 saṃkṣepataḥ kriyāyogo nidānaparivarjanam /
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 12, 49.1 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe /
Su, Utt., 15, 19.1 viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam /
Su, Utt., 15, 33.1 vitarecca yathādoṣamabhiṣyandakriyāvidhim /
Su, Utt., 17, 43.2 manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ sasindhukāsīsarasāñjanaiḥ kriyāḥ //
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 17, 54.1 rāgaprāpteṣvapi hitāstimireṣu tathā kriyāḥ /
Su, Utt., 17, 83.1 jalāsrāvaṃ tu viṣamā kriyāsaṅgamathāsthirā /
Su, Utt., 18, 13.2 nirvṛtirvyādhividhvaṃsaḥ kriyālāghavam eva ca //
Su, Utt., 18, 28.2 yantraṇā tu kriyākālāddviguṇaṃ kālamiṣyate //
Su, Utt., 18, 70.1 nidrākṣaye kriyāśaktiṃ pravāte dṛgbalakṣayam /
Su, Utt., 18, 75.2 viśadaṃ laghvanāsrāvi kriyāpaṭu sunirmalam //
Su, Utt., 18, 83.1 puṭapākakriyādyāsu kriyāsveṣaiva kalpanā /
Su, Utt., 18, 83.1 puṭapākakriyādyāsu kriyāsveṣaiva kalpanā /
Su, Utt., 21, 29.1 etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute /
Su, Utt., 21, 57.2 tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret //
Su, Utt., 24, 42.1 samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet /
Su, Utt., 26, 26.2 kṛmibhir bhakṣyamāṇasya vakṣyate śirasaḥ kriyā //
Su, Utt., 39, 95.1 jvaravego bhavettīvro yathāpūrvaṃ sukhakriyaḥ /
Su, Utt., 39, 267.2 abhighātajvare kuryāt kriyāmuṣṇavivarjitām //
Su, Utt., 40, 24.1 āmapakvakramaṃ hitvā nātisāre kriyā yataḥ /
Su, Utt., 40, 159.1 rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje /
Su, Utt., 40, 164.1 naśyanti tvakriyābhiste kriyābhiḥ karmasaṃkṣaye /
Su, Utt., 40, 180.2 kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet //
Su, Utt., 41, 4.2 kriyākṣayakaratvācca kṣaya ityucyate punaḥ //
Su, Utt., 41, 7.1 kriyāṇāmavibhāgena prāgekotpādanena ca /
Su, Utt., 42, 19.2 pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ //
Su, Utt., 42, 58.2 udaroktāni sarpīṃṣi mūtravartikriyāstathā //
Su, Utt., 42, 74.2 vamanonmardanasvedalaṅghanakṣapaṇakriyāḥ //
Su, Utt., 42, 103.2 atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param //
Su, Utt., 42, 110.1 rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ /
Su, Utt., 42, 141.2 udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ //
Su, Utt., 42, 146.0 gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām //
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 47, 12.1 pralāpo madhyame moho yuktāyuktakriyāstathā /
Su, Utt., 47, 12.2 visaṃjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ //
Su, Utt., 47, 75.1 kṣāmasvaraḥ kriyāhīno bhṛśaṃ sīdati pīḍitaḥ /
Su, Utt., 53, 16.2 sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām //
Su, Utt., 55, 19.2 vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye //
Su, Utt., 55, 20.1 sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me /
Su, Utt., 59, 26.1 mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā /
Su, Utt., 59, 26.2 svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā //
Su, Utt., 59, 27.1 ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ //
Su, Utt., 60, 4.2 kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate //
Su, Utt., 60, 25.1 svāmiśīlakriyācārāḥ krama eṣa surādiṣu /
Su, Utt., 62, 33.2 apasmārakriyāṃ cāpi grahoddiṣṭāṃ ca kārayet //
Su, Utt., 62, 34.3 mṛdupūrvāṃ made 'pyevaṃ kriyāṃ mṛdvīṃ prayojayet //
Su, Utt., 62, 35.2 viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Sāṃkhyakārikā
SāṃKār, 1, 10.1 hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam /
SāṃKār, 1, 58.1 autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 10.2, 1.19 kiṃ cānyat sakriyam /
SKBh zu SāṃKār, 10.2, 1.22 tasmāt sakriyam /
SKBh zu SāṃKār, 10.2, 1.47 sakriyaṃ vyaktam akriyam avyaktam sarvagatatvād eva /
SKBh zu SāṃKār, 11.2, 1.50 sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva /
SKBh zu SāṃKār, 12.2, 1.13 prakāśakriyāsthitiśīlā guṇā iti /
SKBh zu SāṃKār, 15.2, 1.1 kāraṇam astyavyaktam iti kriyākārakasaṃbandhaḥ /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 40.2, 1.17 prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamartham iti /
SKBh zu SāṃKār, 56.2, 1.2 prakṛtikṛtau prakṛtikaraṇe prakṛtikriyāyām /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.11 atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate /
STKau zu SāṃKār, 9.2, 2.38 svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti /
STKau zu SāṃKār, 9.2, 2.38 svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti /
STKau zu SāṃKār, 9.2, 2.44 na cārthakriyābhedo bhedam āpādayati /
STKau zu SāṃKār, 9.2, 2.45 ekasyāpi nānārthakriyādarśanād yathaika eva vahnir dāhakaḥ pācakaśca /
STKau zu SāṃKār, 9.2, 2.46 nāpyarthakriyāvyavasthā vastubhede hetuḥ /
STKau zu SāṃKār, 9.2, 2.47 teṣām eva samastavyastānām arthakriyāvyavasthādarśanāt /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 10.2, 1.7 sakriyaṃ parispandavat /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
STKau zu SāṃKār, 12.2, 1.19 prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.20 vṛttiḥ kriyā /
STKau zu SāṃKār, 12.2, 1.28 yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ /
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
Tantrākhyāyikā
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 559.1 tena ca nirvedena naṣṭasaṃjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 152.2 vicchidyante kriyāḥ sarvā grīṣme kusarito yathā //
TAkhy, 2, 159.2 tyaktalokakriyādāraḥ parāsur iva niṣprabhaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 4.0 tathaikaṃ kriyāphalamuddiśya odanākhyaṃ bhūyasīnāmadhiśrayaṇādikriyāṇāṃ prabandhapravṛttau tulye kartari ciramadya kṛtam kṣipram adya kṛtam iti yataḥ pratyayau bhavataḥ sa kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 1.0 kāryaṃ kriyā kriyāviśeṣeṇāviṣṭasya vastuna ārambhasthitivināśakriyā dṛṣṭvā ekasyāpi kālasya nānātvopacārād ārambhakālādivyapadeśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 2.0 nanu kriyāmātraṃ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 1.0 yadi kriyāvyatiriktaḥ syānnityaḥ kāla evaṃ nityeṣvapyākāśādiṣu kālaliṅgāni pratibhāseran //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 4.0 tasmāt kriyaiva kāla iti //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 3.0 nimeṣonmeṣakriyāpi prayatnakāryā nimeṣonmeṣakriyāśabdavācyatvāt dāruyantranimeṣonmeṣakriyāvat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 1.0 svāśrayasaṃyogāpekṣitvāt prayatnasya kriyārambhe ātmahastasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 12.1, 2.0 viruddhadikkriyābhyāṃ vāyubhyām apāṃ preryamāṇānāṃ taraṅgabhūtānāṃ parasparābhighātākhyāt saṃyogācchabdaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 10, 1.0 na prayatnavyatirekī yamaḥ prayatnābhāve sarvasyāḥ kriyāyā abhāvād vidyate śucim āhāram upayuñjānasya prayatnaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 11, 1.0 asati yogādyanuṣṭhāne na prayatnamātrasya bhāvādabhyudayaḥ kriyopadeśavaiyarthyāt //
VaiSūVṛ zu VaiśSū, 7, 2, 16, 1.0 guṇe ca rūpaṃ rasa ityādiṣu prayujyate kriyāyāṃ ca na ca guṇakarmaṇāṃ guṇaiḥ sambandhaḥ //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
Varāhapurāṇa
VarPur, 27, 8.2 tasya saṃdarśanād rudraḥ pratyutthānādikāḥ kriyāḥ /
Viṃśatikākārikā
ViṃKār, 1, 2.2 na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ //
ViṃKār, 1, 4.1 svapnopaghātavatkṛtyakriyā narakavatpunaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇupurāṇa
ViPur, 1, 1, 1.1 parāśaraṃ munivaraṃ kṛtapūrvāhṇikakriyam /
ViPur, 1, 7, 20.1 śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā kriyā tathā /
ViPur, 1, 7, 26.1 medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayam eva ca /
ViPur, 1, 12, 20.1 matprītiḥ paramo dharmo vayo'vasthākriyākramam /
ViPur, 1, 15, 25.2 saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet //
ViPur, 2, 1, 10.2 cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te //
ViPur, 2, 7, 43.1 kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat /
ViPur, 2, 13, 11.1 samitpuṣpakuśādānaṃ cakre devakriyākṛte /
ViPur, 2, 13, 12.2 sasnau tatra tadā cakre snānasyānantarakriyāḥ //
ViPur, 2, 13, 76.3 upabhoganimittaṃ ca sarvatrāgamanakriyā //
ViPur, 2, 14, 23.2 niṣpādyate kriyā yā tu sā bhavitrī vināśinī //
ViPur, 3, 5, 23.1 spṛṣṭo yadaṃśubhirlokaḥ kriyāyogyo 'bhijāyate /
ViPur, 3, 10, 1.2 kathitaṃ cāturāśramyaṃ cāturvarṇyakriyāstathā /
ViPur, 3, 10, 1.3 puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama //
ViPur, 3, 10, 2.1 nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsāmaśeṣataḥ /
ViPur, 3, 10, 4.1 jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ /
ViPur, 3, 11, 25.2 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
ViPur, 3, 12, 20.1 homadevārcanādyāsu kriyāsvācamane tathā /
ViPur, 3, 13, 7.2 śrūyatāmavanīpāla pretakarmakriyāvidhiḥ //
ViPur, 3, 13, 15.1 yogyāḥ sarvakriyāṇāṃ tu samānasalilāstathā /
ViPur, 3, 13, 23.2 āhvānādikriyā daivaniyogarahitaṃ hi tat //
ViPur, 3, 13, 30.2 sapiṇḍasaṃtatirvāpi kriyārho nṛpa jāyate //
ViPur, 3, 13, 32.1 kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyā nṛpa /
ViPur, 3, 13, 32.2 saṃghātāntargatairvāpi kāryāḥ pretasya yāḥ kriyāḥ /
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 3, 13, 33.1 pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ /
ViPur, 3, 13, 33.2 triḥprakārāḥ kriyā hyetāstāsāṃ bhedaṃ śṛṇuṣva me //
ViPur, 3, 13, 34.1 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ /
ViPur, 3, 13, 35.2 kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ //
ViPur, 3, 13, 37.1 pūrvāḥ kriyāstu kartavyāḥ putrādyaireva cottarāḥ /
ViPur, 3, 13, 38.1 mṛtāhani ca kartavyāḥ strīṇāmapyuttarāḥ kriyāḥ /
ViPur, 3, 13, 39.1 tasmāduttarasaṃjñā yāḥ kriyāstāḥ śṛṇu pārthiva /
ViPur, 3, 15, 24.2 śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ //
ViPur, 3, 18, 40.2 pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ //
ViPur, 3, 18, 41.1 saṃvatsaraṃ kriyāhāniryasya puṃso 'bhijāyate /
ViPur, 3, 18, 97.2 viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ //
ViPur, 3, 18, 98.1 kriyāhānirgṛhe yasya māsamekaṃ prajāyate /
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 3, 36.1 tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra //
ViPur, 5, 23, 44.1 tato nijakriyāsūtinarakeṣvatidāruṇam /
ViPur, 5, 29, 27.1 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavānyadā /
ViPur, 6, 1, 13.2 yaiva saiva ca maitreya prāyaścittakriyā kalau //
ViPur, 6, 2, 9.1 tataḥ snātvā yathānyāyam ācāntaṃ taṃ kṛtakriyam /
ViPur, 6, 6, 34.2 yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt //
ViPur, 6, 6, 37.2 aniṣpannakriyaṃ cetas tathāpi mama kiṃ yathā //
Viṣṇusmṛti
ViSmṛ, 2, 3.1 teṣāṃ niṣekādyaḥ śmaśānānto mantravat kriyāsamūhaḥ //
ViSmṛ, 6, 23.1 tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samayakriyā ca //
ViSmṛ, 6, 42.2 arthe 'viśeṣite tv eṣu dhanikacchandataḥ kriyā //
ViSmṛ, 9, 1.1 atha samayakriyā //
ViSmṛ, 9, 12.1 dviguṇe 'rthe yathābhihitāḥ samayakriyā vaiśyasya //
ViSmṛ, 9, 16.1 anyatrāgāmikālasamayanibandhanakriyātaḥ //
ViSmṛ, 16, 10.1 stutikriyā māgadhānām //
ViSmṛ, 20, 30.2 ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ //
ViSmṛ, 25, 7.1 mūlakriyāsvanabhiratiḥ //
ViSmṛ, 25, 9.1 bhartari pravasite 'pratikarmakriyā //
ViSmṛ, 27, 13.1 etā eva kriyāḥ strīṇām amantrakāḥ //
ViSmṛ, 31, 9.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ViSmṛ, 37, 27.1 ātmārthe kriyārambhaḥ //
ViSmṛ, 55, 14.1 etattrayavisaṃyuktaḥ kāle ca kriyayā svayā /
ViSmṛ, 55, 18.1 kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 1.1, 5.1 īśvarapraṇidhānaṃ sarvakriyāṇāṃ paramagurāv arpaṇam //
YSBhā zu YS, 2, 1.1, 7.1 sa hi kriyāyogaḥ //
YSBhā zu YS, 2, 11.1, 1.1 kleśānāṃ yā vṛttayaḥ sthūlās tāḥ kriyāyogena tanūkṛtāḥ satyaḥ prasaṃkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtā yāvad dagdhabījakalpā iti //
YSBhā zu YS, 2, 18.1, 2.1 kriyāśīlaṃ rajaḥ //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 3, 39.1, 2.1 tasya kriyā pañcatayī //
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 47.1, 6.1 caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṃkārāṇi pariṇāmaḥ //
YSBhā zu YS, 4, 14.1, 1.1 prakhyākriyāsthitiśīlānāṃ guṇānāṃ grahaṇātmakānāṃ karaṇabhāvenaikaḥ pariṇāmaḥ śrotram indriyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
YāSmṛ, 1, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ //
YāSmṛ, 1, 31.2 āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan //
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 1, 121.1 bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ /
YāSmṛ, 1, 124.2 prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet //
YāSmṛ, 1, 199.2 tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ //
YāSmṛ, 1, 250.2 yajeta dadhi karkandhumiśrān piṇḍān yavaiḥ kriyāḥ //
YāSmṛ, 1, 315.1 śrautasmārtakriyāhetor vṛṇuyād eva cartvijaḥ /
YāSmṛ, 2, 23.1 sarveṣv arthavivādeṣu balavaty uttarā kriyā /
YāSmṛ, 2, 69.1 tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ /
YāSmṛ, 2, 92.2 yuktiprāptikriyācihnasaṃbandhāgamahetubhiḥ //
YāSmṛ, 2, 116.1 śaktasyānīhamānasya kiṃcid dattvā pṛthak kriyā /
YāSmṛ, 3, 4.1 evaṃ mātāmahācāryapretānām udakakriyā /
YāSmṛ, 3, 11.2 ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ //
YāSmṛ, 3, 17.2 vaitānaupāsanāḥ kāryāḥ kriyāś ca śruticodanāt //
YāSmṛ, 3, 49.2 śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ //
YāSmṛ, 3, 235.2 pāradāryaṃ pārivittyaṃ vārddhuṣyaṃ lavaṇakriyā //
YāSmṛ, 3, 239.1 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam /
YāSmṛ, 3, 284.2 vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca //
YāSmṛ, 3, 311.1 vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam /
Śatakatraya
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 1.2 garam api kaiścic chastaṃ vaṇijā ca vaṇikkriyāsv eva //
Abhidhānacintāmaṇi
AbhCint, 1, 2.2 yogo 'nvayaḥ sa tu guṇakriyāsaṃbandhasaṃbhavaḥ //
AbhCint, 1, 3.1 guṇato nīlakaṇṭhādyāḥ kriyātaḥ sraṣṭṛsaṃnibhāḥ /
AbhCint, 2, 205.1 kālasya kriyayā mānaṃ tālaḥ sāmyaṃ punarlayaḥ /
Acintyastava
Acintyastava, 1, 34.2 athavā tatkriyākartṛkārakasya prasajyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 agnyādīnāṃsambandhāt tannirvṛttiḥ sampūrṇāvayavatvam kāṭhinyakriyāvakāśādidānena //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 3.0 katividhaṃ tad ityapekṣāyāmāha yā kriyeti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0 yā kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0 yā kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 8.0 hi yasmāt sā kriyā sarvāpi vīryakṛtā //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 3.0 kriyānirvartanasāmānyāt satyapi vīryatve rasādayo vīryatvena na vyavahriyanta ityarthaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 405.2 kriyā cikitsitaṃ śastraṃ prāyaścittaṃ samāhitam //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 28.2 vāsudevaparā yogo vāsudevaparāḥ kriyāḥ //
BhāgPur, 2, 2, 14.2 tāvat sthavīyaḥ puruṣasya rūpaṃ kriyāvasāne prayataḥ smareta //
BhāgPur, 2, 5, 19.1 kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ /
BhāgPur, 2, 5, 23.2 tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ //
BhāgPur, 2, 5, 24.3 dravyaśaktiḥ kriyāśaktir jñānaśaktiriti prabho //
BhāgPur, 2, 5, 31.2 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau /
BhāgPur, 2, 7, 47.2 śabdo na yatra purukārakavān kriyārtho māyā paraityabhimukhe ca vilajjamānā //
BhāgPur, 2, 10, 36.2 nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ //
BhāgPur, 3, 5, 37.2 nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum //
BhāgPur, 3, 5, 50.2 tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām //
BhāgPur, 3, 7, 2.3 līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ //
BhāgPur, 3, 9, 9.2 tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā //
BhāgPur, 3, 10, 15.1 dvitīyas tv ahamo yatra dravyajñānakriyodayaḥ /
BhāgPur, 3, 10, 16.1 caturtha aindriyaḥ sargo yas tu jñānakriyātmakaḥ /
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 20, 51.2 pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he //
BhāgPur, 3, 21, 7.1 tataḥ samādhiyuktena kriyāyogena kardamaḥ /
BhāgPur, 3, 21, 21.1 taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram /
BhāgPur, 3, 21, 30.2 mayi tīrthīkṛtāśeṣakriyārtho māṃ prapatsyase //
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
BhāgPur, 3, 26, 31.1 taijasānīndriyāṇy eva kriyājñānavibhāgaśaḥ /
BhāgPur, 3, 29, 15.2 kriyāyogena śastena nātihiṃsreṇa nityaśaḥ //
BhāgPur, 3, 29, 24.1 aham uccāvacair dravyaiḥ kriyayotpannayānaghe /
BhāgPur, 3, 29, 33.1 tasmān mayy arpitāśeṣakriyārthātmā nirantaraḥ /
BhāgPur, 3, 32, 20.2 prajām anu prajāyante śmaśānāntakriyākṛtaḥ //
BhāgPur, 3, 32, 34.1 kriyayā kratubhir dānais tapaḥsvādhyāyamarśanaiḥ /
BhāgPur, 4, 1, 39.1 krator api kriyā bhāryā vālakhilyān asūyata /
BhāgPur, 4, 1, 49.1 śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ /
BhāgPur, 4, 1, 51.1 yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata /
BhāgPur, 4, 2, 13.1 luptakriyāyāśucaye mānine bhinnasetave /
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
BhāgPur, 4, 12, 10.2 dravyakriyādevatānāṃ karma karmaphalapradam //
BhāgPur, 4, 13, 3.2 yena proktaḥ kriyāyogaḥ paricaryāvidhirhareḥ //
BhāgPur, 4, 17, 29.3 namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye //
BhāgPur, 4, 17, 33.1 sargādi yo 'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ /
BhāgPur, 4, 20, 11.1 udāsīnamivādhyakṣaṃ dravyajñānakriyātmanām /
BhāgPur, 4, 20, 12.1 bhinnasya liṅgasya guṇapravāho dravyakriyākārakacetanātmanaḥ /
BhāgPur, 4, 21, 34.1 asāvihānekaguṇo 'guṇo 'dhvaraḥ pṛthagvidhadravyaguṇakriyoktibhiḥ /
BhāgPur, 4, 21, 35.2 kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ //
BhāgPur, 4, 24, 62.1 kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye /
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 10, 2, 36.2 manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi //
BhāgPur, 10, 2, 37.2 kriyāsu yastvaccaraṇāravindayorāviṣṭacetā na bhavāya kalpate //
BhāgPur, 11, 1, 6.2 gīrbhis tāḥ smaratāṃ cittaṃ padais tān īkṣatāṃ kriyāḥ //
BhāgPur, 11, 3, 37.3 jñānakriyārthaphalarūpatayoruśakti /
BhāgPur, 11, 6, 9.1 śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ vidyāśrutādhyayanadānatapaḥkriyābhiḥ /
BhāgPur, 11, 13, 7.2 evaṃ guṇavyatyayajo dehaḥ śāmyati tatkriyaḥ //
BhāgPur, 11, 14, 46.2 saṃyāsyaty āśu nirvāṇaṃ dravyajñānakriyābhramaḥ //
BhāgPur, 11, 17, 49.1 śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām /
BhāgPur, 11, 21, 1.2 ya etān matpatho hitvā bhaktijñānakriyātmakān /
Bhāratamañjarī
BhāMañj, 1, 42.2 sa kriyāparicaryāyai vedo yājayituṃ yayau //
BhāMañj, 1, 43.1 kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe /
BhāMañj, 1, 370.1 gṛhī tato vanasthaśca tato nyastākhilakriyaḥ /
BhāMañj, 1, 455.2 āpatsvapi na sīdanti satāṃ satprakriyāḥ kriyāḥ //
BhāMañj, 1, 1124.1 yame kratukriyāvyagre samagrā jagatī purā /
BhāMañj, 5, 181.1 jayanti viprā maraṇaṃ na nāma śuṣkakriyāmātraniṣaṇṇacittāḥ /
BhāMañj, 6, 45.2 śuṣkavedakriyāhīnaṃ guṇātītaṃ padaṃ bhuja //
BhāMañj, 6, 120.2 na prāpnuvanti māṃ śuṣkakriyāpāśavaśīkṛtāḥ //
BhāMañj, 11, 75.2 dhvastacchāyaṃ kriyāhīnaṃ kopenākulatāṃ yayuḥ //
BhāMañj, 12, 90.1 sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām /
BhāMañj, 12, 90.2 ādideśa nṛpastrīṇāṃ kriyāyai paṭamaṇḍapān //
BhāMañj, 13, 54.1 dhanināmeva dhanyānāṃ yajñadānādikāḥ kriyāḥ /
BhāMañj, 13, 605.1 pravartante punaḥ sarvāḥ sadācārocitāḥ kriyāḥ /
BhāMañj, 13, 722.2 nirdhanaḥ sukhito nityaṃ yathāvāptakṛtakriyaḥ //
BhāMañj, 13, 821.2 śuddhāḥ samādhiniyamairbhānti dānādikāḥ kriyāḥ //
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 13, 985.1 syūmaraśmirniśamyaitatprovāca kriyayā punaḥ /
BhāMañj, 13, 1132.1 janakaḥ prāha śanakaiḥ kriyāsopānapaṅktibhiḥ /
BhāMañj, 13, 1596.2 ūcurmunivarā nāyaṃ kriyāvyagro yathā vayam //
BhāMañj, 13, 1734.2 nivṛttānāṃ ca niḥsaṅgakriyānirvāṇajaṃ phalam //
BhāMañj, 14, 10.1 dhanamūlāṃ kriyāṃ matvā rājyakośamacintayat /
BhāMañj, 14, 46.2 yajñakriyāparikare paricaryāparo 'bhavat //
BhāMañj, 14, 179.2 kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ //
Devīkālottarāgama
DevīĀgama, 1, 25.1 jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ /
DevīĀgama, 1, 45.2 ārambhataḥ kriyānāśe svayameva vipatsyate //
DevīĀgama, 1, 64.1 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
Garuḍapurāṇa
GarPur, 1, 5, 27.1 śraddhā calā dhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
GarPur, 1, 5, 32.2 medhā śrutaṃ kriyā daṇḍaṃ layaṃ vinayameva ca //
GarPur, 1, 12, 3.19 oṃ kriyāyai namaḥ /
GarPur, 1, 15, 20.1 karmakartā ca karmaiva kriyā kāryaṃ tathaiva ca /
GarPur, 1, 19, 26.1 garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ kriyām /
GarPur, 1, 21, 4.1 rajā rakṣā ratiḥ pālyā kāntis tṛṣṇā matiḥ kriyā /
GarPur, 1, 23, 57.1 icchājñānakriyāśaktistrinetro hi sadāśivaḥ /
GarPur, 1, 30, 6.23 oṃ kriyāyai namaḥ /
GarPur, 1, 31, 15.35 oṃ kriyāyai namaḥ /
GarPur, 1, 34, 23.1 vimalotkarṣiṇī jñānā kriyāyoge vṛṣadhvaja /
GarPur, 1, 40, 9.8 oṃ hāṃ kriyāyai namaḥ /
GarPur, 1, 48, 42.1 imaṃ me gaṅge mantreṇa netrayoḥ śītalakriyā /
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 50, 80.2 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākṣamāḥ //
GarPur, 1, 71, 25.1 snānācamanajapyeṣu rakṣāmantrakriyāvidhau /
GarPur, 1, 84, 43.2 ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ //
GarPur, 1, 84, 44.2 yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare //
GarPur, 1, 85, 19.2 kriyālopahatā ye ca jātyandhāḥ paṅgavastathā //
GarPur, 1, 89, 8.3 sṛṣṭvā prajāḥ sutānvipra samutpādya kriyāstathā //
GarPur, 1, 93, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
GarPur, 1, 93, 13.2 tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhaśca samantrakaḥ //
GarPur, 1, 94, 17.2 āpośānakriyāpūrvaṃ satkṛtyānnamakutsayan //
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 96, 31.1 syādannaṃ vārṣikaṃ yasya kuryāt prakasaumikīṃ kriyām /
GarPur, 1, 98, 1.3 anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ //
GarPur, 1, 105, 7.2 niṣiddhabhakṣaṇaṃ jihmakriyācaraṇameva ca //
GarPur, 1, 105, 13.2 pāradāryaṃ pārivittyaṃ vārddhuṣyaṃ lavaṇakriyā //
GarPur, 1, 105, 16.2 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam //
GarPur, 1, 105, 56.2 vedābhyāsarataṃ śāntaṃ pañcayajñakriyāparam //
GarPur, 1, 106, 4.2 evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ //
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
GarPur, 1, 106, 8.1 kriyā kāryā yathāśakti tato gacchedgṛhānprati /
GarPur, 1, 106, 12.2 vaitānopāsanāḥ kāryāḥ kriyāśca śruticoditāḥ //
GarPur, 1, 107, 15.2 na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā //
GarPur, 1, 107, 26.2 agamyā vratakāriṇyo bhraṣṭapānodakakriyāḥ //
GarPur, 1, 108, 21.1 etadādikriyāyuktā sarvasaubhāgyavardhinī /
GarPur, 1, 146, 16.1 kriyābhiyogabhīśokacintāvyāyāmamaithunaiḥ /
GarPur, 1, 167, 46.1 samāne 'tikriyājñatvam asvedo mandavahnitā /
GarPur, 1, 168, 28.2 kṣārāgniśastrarahitā kṣīṇe pravayasi kriyāḥ //
Hitopadeśa
Hitop, 0, 42.4 nādravye nihitā kācit kriyā phalavatī bhavet /
Hitop, 1, 18.2 avaśendriyacittānāṃ hastisnānam iva kriyā /
Hitop, 1, 18.3 durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā //
Hitop, 1, 119.3 kriyāḥ sarvā vinaśyanti grīṣme kusarito yathā //
Hitop, 1, 168.2 utsāhasampannam adīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣv asaktam /
Hitop, 4, 105.2 sahasā vidadhīta na kriyām avivekaḥ paramāpadāṃ padam /
Kathāsaritsāgara
KSS, 3, 6, 51.2 asṛksurāmahāmāṃsakalpitograbalikriyām //
KSS, 4, 1, 122.2 ābālyāgnikriyādhūmair yan me piṅgalite dṛśau //
KSS, 4, 2, 234.2 ārabdhā hyasamāptaiva kiṃ dhīraistyajyate kriyā //
KSS, 5, 1, 152.1 kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
KSS, 5, 2, 296.2 prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam //
KSS, 6, 1, 208.1 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
Kālikāpurāṇa
KālPur, 55, 78.2 kriyāhīnamakalpajñaṃ vāmanaṃ gurunindakam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 84.2 kriyājuṣāṃ ko bhavatāṃ prayāsaḥ phalaṃ hi yat padam acyutasya //
KAM, 1, 178.2 akṛtaśrāddhanicayā jalapiṇḍodakakriyāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 7.2 atasta eva vakṣyante tajjñāne hi kriyākramaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 20.2 kā ca bhaktikriyā kāryā deva me vada bhairava //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 8.2 caryāyogakriyāpādair viniyogo 'bhidhāsyate //
MṛgT, Vidyāpāda, 10, 7.2 bhogakriyāvidhau jantor nijaguḥ kartṛkārakam //
MṛgT, Vidyāpāda, 12, 8.1 vacanādānasaṃhlādavisargavihṛtikriyāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 15.0 jñāyante anena vidyācaryākriyāyogā iti jñānaṃ śāstram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 39.0 abhidheyāś ceha jñānakriyāyogacaryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 10.0 siddhe ca jagataḥ kāryatve 'pi yad yat kāryaṃ tat tad viśiṣṭajñānakriyopapannakartṛkāvinābhāvi ghaṭapaṭādivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 2.0 tatra karmaśabdāḥ kriyābhidhāyinaḥ vrīhīn avahanti ityādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 6.1 na hi pramātāraṃ kartāram antareṇa pramāṇaprameyayoḥ kvacit kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 7.1 pramitir api kriyārūpo vyāpāras tebhyaḥ pṛthag evānvayavyatirekābhyām upalabhyata iti catuṣṭayam avaśyaṃbhāvi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 dṛkkriyātmakatvam eva svarūpaṃ caitanyasya tataś ca kartṛtvanirāsāt jñatvam api nirastaṃ saṃvedanasyāpi kriyātmanaḥ kartṛtvānapagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 1.0 yasmādakaraṇikā kriyā na sambhavati atastasya bhagavataḥ kimapyavaśyaṃ karaṇamasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt sā cec chādirūpeti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 2.0 tatsvāpe'pi kriyādiśaktayas tattatkāryaniṣpādanodyuktā bhavantītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 4.3 ityādinā śrūyata evāgameṣvīśvarasya śarīrendriyayogaḥ tatsadbhāve'pi kasmān na tatsavyapekṣe īśvarasya jñānakriye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 3.0 sarvajñānakriyārūpā śaktirekaivaśūlinaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 2.1 atha mukteḥ prāk kuto'vasīyate pāśitatvam aṇor iti cet jñānakriyayoḥ sarvārthatāvyāhateḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 3.0 na ca tad ātmano 'nādikālīnatayājñānakriyāśaktivan nityam eṣṭavyam aniṣṭaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 1.0 ekasyāpyasyānekāḥ pratyātmasthāś citkriyāsaṃnirodhikā nityāḥ śaktaya eṣṭavyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 3.0 malinatvāt kriyājñānaśaktyoḥ karmendriyabuddhīndriyāṇām apekṣā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 8.0 pratyuta karaṇāntarāpekṣasya kāsucitkriyāsūpalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 2.0 tasmādabhilāṣahetunā rāgeṇa janyate asau buddhigataspṛhātmakaḥ kriyārūpo bhogyatvasaṃpādaka ityalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 2.0 etāḥ kriyāḥ krameṇa vāgādīnāṃ jñeyāḥ kākākṣinyāyena vāgādīnāmiti yojyam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 8.2, 1.0 āyurbalavīryadārḍhyāṇāṃ vyādhinānātvakāraṇasya rasādidhātuvikārān garbhāvataraṇakriyām nirdiśannāha pīnetyādi //
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 uṣmā na pāñcabhautikaṃ vaidyakriyādoṣaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.4 niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 513.0 etaduktaṃ bhavati saptānāṃ puruṣāṇāmekapiṇḍakriyānupraveśaḥ sāpiṇḍyahetuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 519.0 uddeśyadevataikyena kriyaikyasyātra vivakṣitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 521.0 evaṃ bhāryāṇāmapi bhartṛkartṛkapiṇḍadānakriyāyāṃ sahakartṛkatvāt sāpiṇḍyamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 556.1 pañcame saptame caiva yeṣāṃ vaivāhikī kriyā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 556.2 kriyāparā api hi te sarvataḥ śūdratāṃ gatāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.3 bhartṛgotreṇa kartavyā tasyāḥ piṇḍodakakriyā //
Rasahṛdayatantra
RHT, 2, 20.1 pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /
RHT, 2, 20.1 pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /
RHT, 11, 2.2 hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //
RHT, 11, 2.2 hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //
RHT, 17, 1.1 iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /
RHT, 19, 59.2 anayā kriyayā sidhyati sa yatnādrasakriyāyogāt //
RHT, 19, 59.2 anayā kriyayā sidhyati sa yatnādrasakriyāyogāt //
Rasamañjarī
RMañj, 3, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
RMañj, 8, 13.1 saṃyojya madhunā kuryādandhānāṃ sā rasakriyā /
Rasaprakāśasudhākara
RPSudh, 1, 99.2 bāhyadrutikriyākarma śivabhaktyā hi sidhyati //
RPSudh, 5, 4.1 śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //
Rasaratnasamuccaya
RRS, 2, 9.2 śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /
RRS, 2, 91.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RRS, 6, 59.2 tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām //
RRS, 6, 62.2 rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ //
RRS, 7, 36.1 daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /
RRS, 9, 22.2 taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //
Rasaratnākara
RRĀ, R.kh., 1, 20.2 kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //
RRĀ, R.kh., 8, 17.1 aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām /
RRĀ, V.kh., 1, 75.2 tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //
RRĀ, V.kh., 2, 1.1 bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
Rasendracintāmaṇi
RCint, 8, 125.2 liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa //
Rasendracūḍāmaṇi
RCūM, 3, 34.2 daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //
RCūM, 10, 9.2 śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //
RCūM, 10, 87.1 pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /
RCūM, 15, 1.2 daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //
RCūM, 15, 65.1 aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
Rasendrasārasaṃgraha
RSS, 1, 117.2 rakto hemakriyāsūktaḥ pītaśvetau rasāyane /
Rasādhyāya
RAdhy, 1, 3.2 yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ //
RAdhy, 1, 11.2 kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
RAdhy, 1, 126.2 hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 6.0 tapovidhāneṣu kriyāḥ sidhyanti //
Rasārṇava
RArṇ, 1, 15.2 dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā //
RArṇ, 1, 16.1 kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /
RArṇ, 2, 7.1 deśakālakriyābhijño dayādākṣiṇyasaṃyutaḥ /
RArṇ, 2, 108.1 drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye /
RArṇ, 2, 120.1 kriyākaraṇavighnāśca phalavighnāśca koṭiśaḥ /
RArṇ, 4, 13.2 taptodake taptacullyāṃ na kuryācchītale kriyām //
RArṇ, 4, 24.0 ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //
RArṇ, 4, 25.2 kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /
RArṇ, 5, 44.2 kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //
RArṇ, 8, 55.1 nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ /
RArṇ, 11, 65.1 gālanakriyayā grāse sati niṣpeṣanirgate /
RArṇ, 18, 172.1 sādhusajjanasārajñā rasajīrṇakriyāparāḥ /
Rājanighaṇṭu
RājNigh, 2, 38.2 prāpnoty āśu bhiṣak prayogaviṣayaprāvīṇyapārīṇatāhaṃkurvāṇasuparvasaṃsadagadaṅkārakriyākauśalam //
RājNigh, 13, 113.1 śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
RājNigh, Rogādivarga, 35.2 nigraho vedanāniṣṭhā kriyā copakramaḥ samāḥ //
RājNigh, Sattvādivarga, 26.2 tato bhiṣak prayuñjīta tadavasthocitāḥ kriyāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 14.1, 1.0 yena svabhāvena yā kriyā kriyate yatkarma niṣpādyate tadvīryam //
SarvSund zu AHS, Sū., 9, 14.1, 7.0 yasmātsarvā kriyā vīryakṛtā vīryeṇa janitā //
SarvSund zu AHS, Sū., 9, 16.2, 6.0 prabhāvaḥ sarvātiśāyī dravyasvabhāvaḥ tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetor na pravartate //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 2.0 yuktyā mātrākālakriyābhūmidehadoṣasvabhāvayā snehaṃ sarpirādikam avacārayet upayuñjīta //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
Skandapurāṇa
SkPur, 5, 3.2 sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ //
SkPur, 12, 6.2 antarbhāvaviśuddhā sā kriyānuṣṭhānalipsayā //
SkPur, 13, 3.1 jānann api mahāśailaḥ samācārakriyepsayā /
SkPur, 13, 129.3 dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
SkPur, 16, 6.1 tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.1 seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 5.2 svāṅgarūpeṣu bhāveṣu patyurjñānaṃ kriyā ca yā /
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 2.1 kathaṃ somasūryayor jñānakriyāśaktyor udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃ hi tattatkriyāśaktyonmīlyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 10.1 jātā tadaiva tadvastu kurvatyatra kriyocyate /
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 62.0 yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 1, 29.1 dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā /
TĀ, 1, 37.2 svapūrṇacitkriyārūpaśivatāvaraṇātmakam //
TĀ, 1, 103.2 bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ //
TĀ, 1, 122.2 tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām //
TĀ, 1, 149.2 kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ //
TĀ, 1, 150.1 yato nānyā kriyā nāma jñānameva hi tattathā /
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
TĀ, 1, 151.2 svacittavāsanāśāntau sā kriyetyabhidhīyate //
TĀ, 1, 153.2 kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau //
TĀ, 1, 154.2 sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā //
TĀ, 1, 155.1 tasmātkriyāpi yā nāma jñānameva hi sā tataḥ /
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 1, 163.1 evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani /
TĀ, 1, 164.1 kriyopāye 'bhyupāyānāṃ grāhyabāhyavibhedinām /
TĀ, 1, 232.1 kriyā hi nāma vijñānānnānyadvastu kramātmatām /
TĀ, 1, 232.2 upāyavaśataḥ prāptaṃ tatkriyeti puroditam //
TĀ, 1, 237.2 dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet //
TĀ, 1, 239.2 tadvihantrī kriyā dīkṣā tvañjanādikakarmavat //
TĀ, 2, 8.1 tatra tāvatkriyāyogo nābhyupāyatvamarhati /
TĀ, 2, 27.2 visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite //
TĀ, 3, 41.2 tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm //
TĀ, 3, 42.1 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
TĀ, 3, 106.2 icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate //
TĀ, 3, 129.2 pākādistu kriyā kālaparicchedātkramocitā //
TĀ, 3, 172.1 kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ /
TĀ, 3, 172.2 icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam //
TĀ, 3, 250.2 āsāmeva samāveśātkriyāśaktitayoditāt //
TĀ, 3, 265.1 evaṃ kṛtyakriyāveśān nāmopāsābahutvataḥ /
TĀ, 3, 270.2 mantramudrākriyopāsāstadanyā nātra kāścana //
TĀ, 4, 187.1 icchājñānakriyārohaṃ vinā naiva saducyate /
TĀ, 5, 56.1 icchājñānakriyāśaktisamatve praviśet sudhīḥ /
TĀ, 5, 65.2 icchājñānakriyāśaktisūkṣmarandhrasrugagragam //
TĀ, 5, 75.1 arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani /
TĀ, 5, 81.1 tataḥ svātantryanirmeye vicitrārthakriyākṛti /
TĀ, 6, 22.1 dvidhā ca so 'dhvā kriyayā mūrtyā ca pravibhajyate /
TĀ, 6, 29.2 mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ //
TĀ, 6, 34.1 tatra kriyābhāsanaṃ yatso 'dhvā kālāhva ucyate /
TĀ, 6, 102.1 arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau /
TĀ, 6, 118.2 makarādīni tenātra kriyā sūte sadṛkphalam //
TĀ, 6, 182.2 icchāmātrapratiṣṭheyaṃ kriyāvaicitryacarcanā //
TĀ, 6, 185.2 evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ //
TĀ, 8, 144.1 sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā /
TĀ, 8, 357.2 aiśātsādāśivaṃ jñānakriyāyugalamaṇḍitam //
TĀ, 8, 366.2 jñānakriye parecchā tu śaktirutsaṅgagāminī //
TĀ, 11, 56.1 śivajñānakriyāyattamananatrāṇatatparā /
TĀ, 11, 113.2 kriyākṣaṇe vāpyekasmin bahvyaḥ saṃsyurdrutāḥ kriyāḥ //
TĀ, 11, 113.2 kriyākṣaṇe vāpyekasmin bahvyaḥ saṃsyurdrutāḥ kriyāḥ //
TĀ, 12, 11.2 kurvaṃstadraśmisadbhāvaṃ dadyāddhomakriyāparaḥ //
TĀ, 16, 86.2 jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ //
TĀ, 16, 172.2 kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet //
TĀ, 16, 173.1 avibhinne kriyājñāne karmaśuddhau tathaiva te /
TĀ, 16, 174.2 śiṣyāṇāṃ ca guroścoktamabhinne 'pi kriyādike //
TĀ, 16, 195.1 alpāpyāśrayaṇīyā kriyātha vijñānamātre vā /
TĀ, 16, 200.2 mokṣe 'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ //
TĀ, 16, 202.1 nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat /
TĀ, 16, 243.2 yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā //
TĀ, 16, 271.2 aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā //
TĀ, 16, 272.2 saṃjalpāntarato 'pyarthakriyāṃ tāmeva paśyati //
TĀ, 16, 274.2 yo 'rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ //
TĀ, 16, 291.2 kriyājñānavibhedena sā ca dvedhā nigadyate //
TĀ, 17, 29.2 yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ //
TĀ, 17, 116.1 māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā /
TĀ, 19, 26.1 mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare /
TĀ, 19, 27.1 jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ /
TĀ, 19, 29.2 vināpi kriyayā bhāvibrahmavidyābalādguruḥ //
TĀ, 20, 5.2 malamāyākhyakarmāṇi mantradhyānakriyābalāt //
TĀ, 21, 16.1 kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ /
TĀ, 21, 18.2 kriyātibhūyasī puṣpādyuttamaṃ lakṣaṇānvitam //
TĀ, 21, 34.1 yogamantrakriyājñānabhūyobalavaśātpunaḥ /
TĀ, 26, 58.1 deśakālānusandhānaguṇadravyakriyādibhiḥ /
TĀ, 26, 58.2 svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ //
TĀ, 26, 61.1 kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ /
Ānandakanda
ĀK, 1, 4, 391.1 gālanakriyayā grāse sati niḥśeṣanirgate /
ĀK, 1, 15, 563.2 piṣṭaiḥ pralepanaṃ paścātpayasā snapanakriyā //
ĀK, 1, 20, 31.2 dehapāte dharmanāśo dharmanāśe kriyācyutiḥ //
ĀK, 1, 20, 32.1 kriyācyutau kuto yogo yogabhraṃśe na cidbhavet /
ĀK, 1, 23, 630.1 prāgvaccheṣaṃ kriyājātaṃ pūrvavacca phalaṃ bhavet /
ĀK, 2, 1, 141.2 adhunā sampravakṣyāmi tatkriyās tadguṇānapi //
ĀK, 2, 1, 150.2 dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā //
ĀK, 2, 1, 185.1 hematārakriyāmārge yojayetparameśvari /
ĀK, 2, 2, 26.1 aṣṭabhiśca puṭairhema mriyate pūrvavatkriyā /
ĀK, 2, 5, 28.1 anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
ĀK, 2, 8, 212.1 pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 45.0 cakṣiṅo hi prayoge 'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi //
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 13.0 yaduktaṃ caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Vim., 1, 3.3, 7.0 kriyāyā iti cikitsāyāḥ //
ĀVDīp zu Ca, Vim., 1, 22.9, 5.0 pracāreṇa laghu bhakṣyāṇāṃ prāṇināṃ tathā dhanvapracāriṇāṃ bahukriyāṇāṃ ca lāghavaṃ viparyaye ca gauravaṃ gṛhyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 15.0 tena dhṛtyā kāraṇabhūtayā ātmānaṃ niyamayatīti na svātmani kriyāvirodhaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 8.0 kriyopabhoga iti kriyāyāṃ tatphalabhoge ca //
ĀVDīp zu Ca, Śār., 1, 51.2, 8.0 kriyopabhoga iti kriyāyāṃ tatphalabhoge ca //
ĀVDīp zu Ca, Śār., 1, 76.2, 1.0 niṣkriyasya kriyā tasya katham ityasyottaram acetanamityādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 3.0 nanu yadyevaṃ kathaṃ tasya kriyetyāha yuktasyetyādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 4.0 ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 3.0 karmajānāmacikitsyatvamāha kriyāghnā ityādi //
ĀVDīp zu Ca, Śār., 1, 141.2, 4.0 arthānāṃ chandataḥ kriyeti arthānāmicchātaḥ karaṇam //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Indr., 1, 7.6, 9.0 yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 6.0 tṛṇapūlī puruṣākṛtiriti bhāṣayā puruṣārthakriyāvirahitvaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 1.0 caitanyaṃ citkriyārūpaṃ śivasya paramasya yat //
ŚSūtraV zu ŚSūtra, 1, 12.1, 12.0 prakarṣo vyākṛto 'muṣyāḥ śakter jñānakriyātmataḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 1.0 samyagjñānakriyāprāṇamantramudrāyathāsthitim //
ŚSūtraV zu ŚSūtra, 3, 1.1, 8.0 ataś caitanyam ātmeti dhīkriyātmakam ātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 2.0 vikāsitasya viśvasya kriyāmayyā svasaṃvidā //
Śukasaptati
Śusa, 5, 14.1 rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ /
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /
Śyainikaśāstra
Śyainikaśāstra, 4, 18.1 teṣāṃ jātyanurūpā ca rañjanāya kriyā matā /
Śyainikaśāstra, 5, 49.1 kriyā kilāyuṣaḥ śeṣe phalantyapi suyojitāḥ /
Śyainikaśāstra, 7, 5.2 svayaṃ vivikte seveta gātrasaṃvāhanakriyām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
Abhinavacintāmaṇi
ACint, 1, 8.1 śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ /
ACint, 1, 91.2 cāturjātaṃ tathā deyaṃ pṛthak karṣakriyānvitam //
Bhāvaprakāśa
BhPr, 6, 8, 110.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
BhPr, 7, 3, 164.1 svedanādikriyābhistu śodhito'sau yadā bhavet /
Dhanurveda
DhanV, 1, 93.2 tasya cāpakriyāsiddhir jāyate śīghrameva ca //
DhanV, 1, 115.1 kriyākapālān vakṣyāmi śramasādhyān suviśrutān /
DhanV, 1, 120.2 ityabhyāsakriyā kāryā dhanvinā siddhimicchatā //
DhanV, 1, 123.1 kriyāmicchanti cācāryā dūram icchanti bhārgavāḥ /
Gheraṇḍasaṃhitā
GherS, 7, 9.2 tadā samādhisiddhiḥ syāddhitvā sādhāraṇakriyām //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 69.1 putrapautraiḥ parivṛtaḥ kṛtvā yajñādikāḥ kriyāḥ /
GokPurS, 6, 4.1 cakratus tasya putrasya jātakarmādikāḥ kriyāḥ /
Gorakṣaśataka
GorŚ, 1, 85.1 kriyā cecchā tathā jñānā brāhmī raudrī ca vaiṣṇavī /
Haribhaktivilāsa
HBhVil, 1, 16.1 dhūpo dīpaś ca naivedyaṃ pānaṃ homo balikriyā /
HBhVil, 1, 22.2 līlākathā ca bhagavaddharmāḥ sāyaṃ nijakriyāḥ //
HBhVil, 2, 8.2 avijñāya vidhānoktaṃ haripūjāvidhikriyām /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 74.1 tīkṣṇā raudrā bhayā nidrā tantīḥ kṣut krodhanī kriyā /
HBhVil, 2, 125.1 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā gatiḥ /
HBhVil, 2, 157.2 viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā /
HBhVil, 2, 158.1 viṣṇubhaktyavirodhena nityanaimittikī kriyā /
HBhVil, 2, 169.2 śaktau snānakriyāhānir devatārcanalopanam //
HBhVil, 2, 170.2 guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā //
HBhVil, 2, 176.2 caraṇāmṛtapāne'pi śuddhyarthācamanakriyā //
HBhVil, 2, 197.2 saṃvatsaraṃ guruḥ kuryāj jātiśaucakriyādibhiḥ //
HBhVil, 2, 227.2 garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet //
HBhVil, 3, 234.3 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
HBhVil, 3, 260.1 adhautena tu vastreṇa nityanaimittikīṃ kriyām /
HBhVil, 4, 158.2 pitṛdevamanuṣyāṇāṃ kriyāyāṃ ca praśasyate //
HBhVil, 4, 189.2 kṛtatripuṇḍramartyasya kriyā na prītaye hareḥ //
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 233.1 kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam /
HBhVil, 4, 376.3 kurvīta samyag ācamya tadvad eva bhujikriyām //
HBhVil, 5, 63.1 bhūtaśuddhiṃ vinā kartur japahomādikāḥ kriyāḥ /
HBhVil, 5, 106.1 kīrtiḥ kāntis tuṣṭipuṣṭī dhṛtiḥ śāntiḥ kriyā dayā /
HBhVil, 5, 139.2 vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ /
HBhVil, 5, 416.1 vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ /
Haṃsadūta
Haṃsadūta, 1, 19.2 tadālokodbhedapramadabharavismāritagatikriye jāne tāvattvayi bata hatā gopavanitā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 70.1 kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet /
HYP, Prathama upadeśaḥ, 71.2 kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ //
HYP, Dvitīya upadeśaḥ, 35.1 aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ /
HYP, Caturthopadeśaḥ, 24.1 dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 9.0 vakṣyati ca kriyāsaṃnirodhaśca visraṃse iti hārāṇacandraḥ //
Janmamaraṇavicāra
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 17.3 tuṣavat kañcukāni syus tasmāj jñānakriyojjhitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 21.3 datte ca khe gatiṃ baddhaḥ ko 'nyaḥ sūtāt kriyākaraḥ //
MuA zu RHT, 1, 15.2, 10.0 anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām //
MuA zu RHT, 2, 21.1, 3.0 tataścetpītakriyā bhavanti svarṇasambandhīni kāryāṇi bhavanti tadā pītaṃ svarṇaṃ deyam //
MuA zu RHT, 2, 21.1, 4.0 śvetakriyāsu śvetaṃ deyaṃ śvetaṃ tāram ityarthaḥ //
MuA zu RHT, 3, 25.2, 8.0 alpakriyāntarakaraṇānmṛto bhavatīti bhāvaḥ //
MuA zu RHT, 4, 1.2, 6.0 yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi //
MuA zu RHT, 4, 1.2, 7.0 tārakriyāsu śuklaṃ rasāyane sarvameva tu śreṣṭham iti //
MuA zu RHT, 4, 25.2, 3.0 sarvajña eva rasakriyāyāṃ pravarteteti bhāvaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 9, 1.2, 6.0 tadbījaṃ dvividhaṃ dviprakāraṃ pītasitaṃ ekaṃ pītaṃ aparaṃ sitaṃ śvetaṃ svarṇarūpyakriyāyogyam ityarthaḥ //
MuA zu RHT, 11, 2.2, 1.0 prathamaṃ tatsatvaṃ kariṇā nāgena saha hemakriyāsu svarṇakāryeṣu nirvyūḍhaṃ rase nirvāhitaṃ kuryādityarthaḥ //
MuA zu RHT, 11, 2.2, 2.0 punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ //
MuA zu RHT, 11, 11.2, 1.0 pītakriyāyāṃ bījānyuktāni atha śvetakriyāyāṃ bījānyāha vaṅgetyādi //
MuA zu RHT, 11, 11.2, 1.0 pītakriyāyāṃ bījānyuktāni atha śvetakriyāyāṃ bījānyāha vaṅgetyādi //
MuA zu RHT, 11, 11.2, 5.0 etatsarvaṃ rase tārakriyāsu yojyamityarthaḥ //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 17, 1.2, 4.0 kutaḥ kriyāyogāt kṛtyakaraṇāt //
MuA zu RHT, 19, 20.2, 3.0 ityāroṭakriyā //
MuA zu RHT, 19, 21.2, 1.0 atha patrābhrakriyā //
MuA zu RHT, 19, 33.2, 18.0 iti satvābhrakriyā //
MuA zu RHT, 19, 59.2, 1.0 rasācchatasahasralakṣavedhī bhavet sa yatnāt anayā pūrvoktakriyayā sidhyati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 18.1 vaiśyaṃ śūdraṃ kriyāsaktaṃ vikarmasthaṃ dvijottamam /
Rasakāmadhenu
RKDh, 1, 1, 54.2 iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /
RKDh, 1, 1, 271.1 yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /
RKDh, 1, 2, 5.1 bhavedekamukhī culhī pātanādikriyākarī /
RKDh, 1, 2, 8.2 vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca //
RKDh, 1, 5, 55.2 nirvyūḍhaṃ nāgavaṃgābhyāṃ kriyāyāṃ hematārayoḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 3.0 sā utthāpanakriyā //
RRSBoṬ zu RRS, 8, 10.2, 5.0 svarṇaraupyayoḥ sā kriyā kṛṣṭīti bodhyam //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 33.2, 4.0 saṃsṛṣṭeti miśritalauhayoḥ ekalohasya parināśanaṃ dhmāpanādikriyāviśeṣeṇa ekasmāt anyat pṛthakkṛtya bhasmīkaraṇam ekasmād anyasya bahirniṣkāśanaṃ vā //
RRSBoṬ zu RRS, 8, 34, 2.0 tat uttaraṇakriyāniṣpannaṃ saṃsṛṣṭalauhayorekaloham //
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
RRSBoṬ zu RRS, 8, 65.2, 4.0 mūrchāvyāpattināśanaṃ mūrchanakriyājanitasvarūpadhvaṃsarūpavipattivāraṇam //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 68.2, 3.0 idaṃ hi svedanādikriyājanitakadarthanena ṣaṇḍhabhāvaprāptasya rasasya taddoṣanāśapūrvakavīryaprakarṣādhānārthaṃ jñātavyam //
RRSBoṬ zu RRS, 8, 70.2, 4.0 dīpanaṃ grāsaśaktisaṃjananakriyāviśeṣaḥ //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 8, 91.2, 2.0 lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 23.0 bālasya cālanaśvāsocchvāsādikriyayā cānumīyate tadvad asyāpīti bhāvaḥ //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 37.2, 1.0 atha dhmānakriyāyā mānaviśeṣajñānārthaṃ kṛtāyāḥ kolīsakasaṃjñāyā lakṣaṇamāha koṣṭhikāśikhareti //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 53.2, 1.0 saṃprati kriyāviśeṣasiddhasyāciravināśino lohasthasya rāgasya saṃjñāmāha rañjitāditi //
RRSṬīkā zu RRS, 10, 50.2, 3.0 sa ca pākaḥ kriyārūpastulayā parimāṇena vā paricchettuṃ na śakyate //
RRSṬīkā zu RRS, 10, 50.2, 24.0 pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate //
Rasasaṃketakalikā
RSK, 4, 40.2 tridoṣaṃ nāśayecchīghraṃ kriyāṃ śītāṃ prayojayet //
Rasataraṅgiṇī
RTar, 4, 54.2 rasatantrakriyādakṣaiḥ khalvayantraṃ prayujyate //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 8.0 māmalamityatra pīḍayati kriyāṃ vinā paryākulatādyotakamardhoktam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 4, 74.1 atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām //
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
SDhPS, 5, 132.1 tāṃ ca kriyāṃ na smarasi //
SDhPS, 7, 245.1 tatra ca te punarevaitāṃ kriyāṃ śroṣyanti //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 12.2 cintayāmāsa deveśastasya nāśāya yā kriyā //
SkPur (Rkh), Revākhaṇḍa, 33, 26.2 kriyāhīnaṃ kṛtaṃ vātha kena vahnir na dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 43, 21.2 kṛmiyoniṃ prapadyante teṣāṃ piṇḍo na ca kriyā //
SkPur (Rkh), Revākhaṇḍa, 49, 48.2 śrutādhyayanasampanne dambhahīne kriyānvite /
SkPur (Rkh), Revākhaṇḍa, 50, 14.2 kīdṛśo 'tha vidhistatra tīrthaśrāddhasya kā kriyā /
SkPur (Rkh), Revākhaṇḍa, 68, 5.2 śrautasmārtakriyāyuktān paradāraparāṅmukhān //
SkPur (Rkh), Revākhaṇḍa, 97, 138.1 ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 142, 100.1 kṣayaṃ yānti ca dānāni yajñahomabalikriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 144, 1.3 kṣaranti sarvadānāni japahomabalikriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 113.2 brahmāṇaṃ śaṅkaraṃ bhaktyā kuryāj jāgaraṇakriyām //
SkPur (Rkh), Revākhaṇḍa, 159, 48.1 devatve mānavatve ca dānabhogādikāḥ kriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 60.3 ṣaṇmāsaṃ ca tadā pārtha luptapiṇḍodakakriyam //
SkPur (Rkh), Revākhaṇḍa, 172, 24.2 kriyāpravartanāc cādya kiṃ kāryaṃ me maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 32.1 kriyāpravartitāḥ sarve devagandharvamānuṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 17.1 adya me saphalaṃ janma hyadya me saphalāḥ kriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 165.2 dṛṣṭvā pūjāṃ tvayā kᄆptāṃ kṛtā jāgaraṇakriyā //
Sātvatatantra
SātT, 1, 18.1 mahattattvam abhūt tattatparijñānakriyātmakam /
SātT, 1, 19.2 vaikārikān manodevā jātā jñānakriyādhipāḥ //
SātT, 1, 22.1 vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ /
SātT, 1, 42.2 ete viṣṇor guṇamayā avatārāḥ kriyākṛtāḥ //
SātT, 2, 73.3 sampūrṇatāṃśakalayā paribhāvanīyā jñānakriyābalasamādibhir abhivyaktāḥ //
SātT, 4, 13.1 kiṃtu jñānakriyālīlābhedaiḥ sā trividhā matā /
SātT, 4, 38.2 labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ //
SātT, 5, 39.2 dhyānayogakriyāḥ sarvāḥ sa saṃhatya dayāparaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 85.2 jaṭāyuṣaḥ kriyākārī kabandhavadhakovidaḥ //
SātT, 7, 5.1 nāmaiva paramaṃ dānaṃ nāmaiva paramā kriyā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //
Uḍḍāmareśvaratantra
UḍḍT, 1, 4.2 jñānahāniṃ kriyāhāniṃ kīlakaṃ ca tathāparam //
UḍḍT, 1, 29.2 pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā /
UḍḍT, 1, 34.3 pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā //
UḍḍT, 12, 16.1 ya uḍḍīśakriyāśaktibhedaṃ kurvanti mohitāḥ /
Yogaratnākara
YRā, Dh., 224.1 arthāḥ sahāyā nikhilaṃ ca śāstraṃ hastakriyā karmaṇi kauśalaṃ ca /
YRā, Dh., 291.2 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /