Occurrences

Baudhāyanadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Sarvāṅgasundarā
Śukasaptati
Rasaratnasamuccayabodhinī

Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 6.2 maunavratī haviṣyāśī nigṛhītendriyakriyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 87.0 karmavat karmaṇā tulyakriyaḥ //
Carakasaṃhitā
Ca, Śār., 6, 28.6 na hi kaścin na mriyata iti samakriyaḥ /
Ca, Cik., 2, 1, 19.2 bahumūrtir bahumukho bahuvyūho bahukriyaḥ //
Mahābhārata
MBh, 1, 107, 8.6 mṛgābhiśāpād ātmānaṃ śocann uparatakriyaḥ /
MBh, 1, 110, 17.1 tāsu sarvāsvavasthāsu tyaktasarvendriyakriyaḥ /
MBh, 6, BhaGī 6, 12.1 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ /
MBh, 12, 9, 27.1 teṣu nityam asaktaśca tyaktasarvendriyakriyaḥ /
MBh, 12, 28, 37.2 ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ //
MBh, 12, 190, 3.2 ekadeśakriyaścātra nirayaṃ sa nigacchati //
MBh, 13, 102, 11.2 parihīnakriyaścāpi durbalatvam upeyivān //
MBh, 15, 9, 4.1 sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ /
MBh, 15, 34, 5.1 vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ /
Manusmṛti
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 6.1 vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ /
AHS, Sū., 12, 9.2 śukrārtavaśakṛnmūtragarbhaniṣkramaṇakriyaḥ //
Daśakumāracarita
DKCar, 2, 7, 88.0 sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata //
Kirātārjunīya
Kir, 1, 20.1 mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśeṣam aśeṣitakriyaḥ /
Liṅgapurāṇa
LiPur, 1, 92, 42.2 manmanā mama bhaktaś ca mayi nityārpitakriyaḥ //
LiPur, 1, 92, 57.1 kubero'tra mama kṣetre mayi sarvārpitakriyaḥ /
Matsyapurāṇa
MPur, 119, 44.2 tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ /
MPur, 154, 330.2 kapālī bhikṣuko nagno virūpākṣaḥ sthirakriyaḥ //
MPur, 154, 399.2 tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate //
Suśrutasaṃhitā
Su, Sū., 15, 41.1 samadoṣaḥ samāgniś ca samadhātumalakriyaḥ /
Su, Utt., 39, 95.1 jvaravego bhavettīvro yathāpūrvaṃ sukhakriyaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 13, 7.2 evaṃ guṇavyatyayajo dehaḥ śāmyati tatkriyaḥ //
Bhāratamañjarī
BhāMañj, 1, 370.1 gṛhī tato vanasthaśca tato nyastākhilakriyaḥ /
BhāMañj, 13, 722.2 nirdhanaḥ sukhito nityaṃ yathāvāptakṛtakriyaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
Śukasaptati
Śusa, 5, 14.1 rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //