Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Śatakatraya
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa

Mahābhārata
MBh, 1, 190, 9.2 mahārhavastrā varacandanokṣitāḥ kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ //
MBh, 3, 148, 19.1 ekavedasamāyuktā ekamantravidhikriyāḥ /
MBh, 3, 161, 11.1 svādhyāyavantaḥ satatakriyāś ca dharmapradhānāśca śucivratāśca /
MBh, 6, BhaGī 1, 42.2 patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ //
MBh, 8, 1, 13.1 tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ /
MBh, 12, 59, 1.2 tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ /
MBh, 15, 24, 23.1 tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ /
MBh, 15, 40, 1.2 tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 21.1 ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛtarakṣābalikriyāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 128.1 taṃ kadācid abhāṣanta bhiṣajo niṣphalakriyāḥ /
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 48.1 tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ /
KumSaṃ, 8, 47.1 adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 896.1 vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ /
Matsyapurāṇa
MPur, 167, 12.2 vedāścaitanmayāḥ sarve sāṅgopaniṣadakriyāḥ //
Nāradasmṛti
NāSmṛ, 2, 13, 41.1 yady ekajātā bahavaḥ pṛthagdharmāḥ pṛthakkriyāḥ /
Suśrutasaṃhitā
Su, Cik., 16, 20.2 duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ //
Śatakatraya
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
Garuḍapurāṇa
GarPur, 1, 84, 43.2 ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 178.2 akṛtaśrāddhanicayā jalapiṇḍodakakriyāḥ //
Skandapurāṇa
SkPur, 5, 3.2 sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ //