Occurrences

Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasakāmadhenu
Rasasaṃketakalikā
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād vā yaḥ karoti kriyām imām /
BaudhDhS, 4, 8, 2.1 ācāryasya pitur mātur ātmanaś ca kriyām imām /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 23, 16.2 ya ātmatyāginaḥ kuryāt snehāt pretakriyāṃ dvijaḥ /
Buddhacarita
BCar, 11, 40.1 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
Carakasaṃhitā
Ca, Sū., 24, 18.1 kuryācchoṇitarogeṣu raktapittaharīṃ kriyām /
Ca, Nid., 8, 38.2 teṣu na tvarayā kuryāddehāgnibalavit kriyām //
Ca, Cik., 5, 39.1 raktapittātivṛddhatvāt kriyām anupalabhya ca /
Mahābhārata
MBh, 1, 37, 26.6 nodvignaścarate dharmaṃ nodvignaścarate kriyām /
MBh, 1, 67, 17.8 vaivāhikīṃ kriyāṃ santaḥ praśaṃsanti prajāhitām /
MBh, 1, 96, 53.137 nyāyena kārayāmāsa rājño vaivāhikīṃ kriyām /
MBh, 1, 111, 21.3 ātmano mṛgaśāpena jānann upahatāṃ kriyām /
MBh, 1, 116, 30.73 kāśyapaḥ kārayāmāsa pāṇḍoḥ pretasya tāṃ kriyām /
MBh, 1, 122, 47.13 yāvat te nopagacchanti tāvad asmai parāṃ kriyām /
MBh, 1, 143, 9.3 tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati /
MBh, 1, 176, 7.4 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām /
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 199, 22.21 śāsanād dhṛtarāṣṭrasya akurvann atithikriyām /
MBh, 1, 207, 23.2 māse trayodaśe pārthaḥ kṛtvā vaivāhikīṃ kriyām /
MBh, 1, 212, 1.283 vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha /
MBh, 1, 212, 1.293 divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan /
MBh, 1, 212, 1.326 sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām /
MBh, 2, 61, 21.2 tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate //
MBh, 3, 164, 2.1 vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām /
MBh, 3, 200, 42.1 satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret /
MBh, 3, 239, 8.1 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi /
MBh, 3, 241, 22.2 kriyāṃ kurvantu te rājan yathāśāstram ariṃdama //
MBh, 5, 181, 10.1 astrair eva mahābāho cikīrṣann adhikāṃ kriyām /
MBh, 7, 11, 9.2 nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam //
MBh, 8, 28, 33.2 visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām //
MBh, 9, 30, 14.2 kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara //
MBh, 10, 6, 27.2 yad ārabhya kriyāṃ kāṃcid bhayād iha nivartate //
MBh, 12, 58, 20.2 dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām //
MBh, 12, 305, 18.2 athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām //
MBh, 12, 348, 12.1 abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām /
MBh, 14, 3, 6.1 asurāśca surāścaiva puṇyahetor makhakriyām /
Manusmṛti
ManuS, 4, 24.2 jñānamūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā //
ManuS, 7, 202.2 sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām //
ManuS, 8, 154.1 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
Rāmāyaṇa
Rām, Bā, 22, 18.2 rāmalakṣmaṇayoḥ paścād akurvann atithikriyām //
Rām, Bā, 28, 16.2 tathaiva rājaputrābhyām akurvann atithikriyām //
Rām, Bā, 32, 26.1 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām /
Rām, Bā, 34, 3.1 tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām /
Rām, Bā, 68, 18.1 janako 'pi mahātejāḥ kriyāṃ dharmeṇa tattvavit /
Rām, Ay, 19, 21.3 pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām //
Rām, Ār, 62, 16.2 nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate //
Rām, Yu, 3, 4.1 balasya parimāṇaṃ ca dvāradurgakriyām api /
Saundarānanda
SaundĀ, 8, 49.2 surabhiṃ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye //
SaundĀ, 18, 55.1 ihārthamevārabhate naro 'dhamo vimadhyamastūbhayalaukikīṃ kriyām /
SaundĀ, 18, 55.2 kriyāmamutraiva phalāya madhyamo viśiṣṭadharmā punarapravṛttaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 13, 36.2 prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
AHS, Sū., 27, 48.1 rakte tvatiṣṭhati kṣipraṃ stambhanīm ācaret kriyām /
AHS, Cikitsitasthāna, 3, 70.2 pittakāsakriyāṃ tatra yathāvasthaṃ prayojayet //
AHS, Cikitsitasthāna, 3, 71.1 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām /
AHS, Cikitsitasthāna, 6, 43.2 kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām //
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 11, 34.2 mūtrāghāteṣu vibhajed ataḥ śeṣeṣvapi kriyām //
AHS, Cikitsitasthāna, 13, 31.2 svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām //
AHS, Cikitsitasthāna, 13, 32.2 śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk //
AHS, Cikitsitasthāna, 14, 73.2 raktapittātivṛddhatvāt kriyām anupalabhya vā //
AHS, Cikitsitasthāna, 15, 76.2 doṣodrekānurodhena pratyākhyāya kriyām imām //
AHS, Cikitsitasthāna, 17, 38.2 kurvīta miśradoṣe tu doṣodrekabalāt kriyām //
AHS, Cikitsitasthāna, 21, 21.1 viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām /
AHS, Cikitsitasthāna, 22, 53.2 vāyau pittāvṛte śītām uṣṇāṃ ca bahuśaḥ kriyām //
AHS, Cikitsitasthāna, 22, 59.1 kārayed raktasaṃsṛṣṭe vātaśoṇitikīṃ kriyām /
AHS, Kalpasiddhisthāna, 3, 35.1 tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām /
AHS, Utt., 2, 9.1 atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam /
AHS, Utt., 11, 57.2 tathāpi punarādhmāne bhedacchedādikāṃ kriyām /
AHS, Utt., 14, 29.2 manthoktāṃ ca kriyāṃ kuryād vedhe rūḍhe 'ñjanaṃ mṛdu //
AHS, Utt., 24, 20.1 vātavyādhikriyāṃ pakve karma vidradhicoditam /
AHS, Utt., 32, 7.2 medo'rbudakriyāṃ kuryāt sutarāṃ śarkarārbude //
AHS, Utt., 34, 1.4 śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ //
AHS, Utt., 36, 57.1 susūkṣmaṃ samyag ālocya viśiṣṭāṃ cācaret kriyām /
AHS, Utt., 36, 81.2 anukteṣu ca vegeṣu kriyāṃ darvīkaroditām //
AHS, Utt., 37, 16.2 tasya tasyauṣadhaiḥ kuryād viparītaguṇaiḥ kriyām //
Bodhicaryāvatāra
BoCA, 5, 39.1 kāyenaivam avastheyam ityākṣipya kriyāṃ punaḥ /
BoCA, 7, 24.1 kriyāmimāmapyucitāṃ varavaidyo na dattavān /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 10.1 tena saṃkalpasadṛśīm ārabhadhvaṃ kriyām iti /
Kirātārjunīya
Kir, 2, 30.1 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam /
Kir, 2, 31.2 sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati //
Kir, 2, 47.2 sahate na jano 'py adhaḥkriyāṃ kimu lokādhikadhāma rājakam //
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 5, 50.2 rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ //
Kir, 10, 13.1 sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām /
Kir, 16, 1.1 tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ /
Kir, 17, 18.2 iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa //
Kāmasūtra
KāSū, 2, 1, 23.3 anyathā hi kartā kriyāṃ pratipadyate anyathā cādhāraḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 116.3 nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati //
KātySmṛ, 1, 183.1 pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet /
KātySmṛ, 1, 198.2 tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate //
KātySmṛ, 1, 217.1 saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ /
KātySmṛ, 1, 218.2 mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //
KātySmṛ, 1, 221.1 kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate /
KātySmṛ, 1, 221.2 sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām //
KātySmṛ, 1, 222.3 pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām //
Kūrmapurāṇa
KūPur, 2, 19, 5.2 amṛtopastaraṇamasītyāpośānakriyāṃ caret //
Laṅkāvatārasūtra
LAS, 2, 154.16 tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte /
Liṅgapurāṇa
LiPur, 1, 5, 20.2 śraddhāṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ tuṣṭiṃ medhāṃ kriyāṃ tathā //
LiPur, 2, 22, 73.1 bāṣkalenaiva mantreṇa kriyāṃ prati yajetpṛthak /
LiPur, 2, 26, 11.2 itthaṃ jñānakriyāmevaṃ vinyasya ca vidhānataḥ //
LiPur, 2, 29, 8.2 vidhinaiva tu sampādya garbhādhānādikāṃ kriyām //
LiPur, 2, 52, 6.1 pratikāryaṃ tathā bāhyaṃ kṛtvā vaśyādikāṃ kriyām /
Matsyapurāṇa
MPur, 150, 23.1 sa cāpi cintayāmāsa kṛte pratikṛtikriyām /
MPur, 154, 405.1 teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām /
Nāradasmṛti
NāSmṛ, 2, 6, 4.1 karmopakaraṇaṃ caiṣāṃ kriyāṃ prati yad āhṛtam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //
Suśrutasaṃhitā
Su, Sū., 12, 22.1 śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryādbhiṣak punaḥ /
Su, Sū., 12, 25.2 kriyāṃ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ //
Su, Sū., 12, 27.1 kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat /
Su, Sū., 12, 29.1 snehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet /
Su, Sū., 35, 21.2 kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
Su, Sū., 35, 32.2 tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ //
Su, Sū., 35, 48.1 kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet /
Su, Nid., 2, 16.3 antarvalisamutthānāṃ pratyākhyāyācaret kriyām //
Su, Nid., 5, 32.1 āhārācārayoḥ proktāmāsthāya mahatīṃ kriyām /
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 4, 98.2 kāyānāṃ prakṛtīrjñātvā tvanurūpāṃ kriyāṃ caret //
Su, Śār., 10, 44.2 gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām /
Su, Cik., 1, 140.1 vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām /
Su, Cik., 3, 53.2 sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat //
Su, Cik., 8, 20.1 śataponaka ākhyāta uṣṭragrīve kriyāṃ śṛṇu /
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 10, 10.1 ataścūrṇakriyāṃ vakṣyāmaḥ sālasārādīnāṃ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva pāyayet evaṃ nyagrodhādīnāṃ phaleṣu puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet //
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 19, 48.2 upadaṃśadvaye 'pyetāṃ pratyākhyāyācaret kriyām //
Su, Cik., 19, 55.2 pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat //
Su, Cik., 20, 13.1 vraṇabhāvagatāyāṃ vā kṛtvā saṃśodhanakriyām /
Su, Cik., 21, 11.1 kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet /
Su, Cik., 21, 15.1 kriyāṃ kuryādbhiṣak prājñastvakpākasya visarpavat /
Su, Cik., 22, 6.2 pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ //
Su, Cik., 22, 18.2 kriyāṃ paridare kuryācchītādoktāṃ vicakṣaṇaḥ //
Su, Cik., 22, 37.2 dantaharṣakriyāṃ cāpi kuryānniravaśeṣataḥ //
Su, Cik., 22, 41.2 hanumokṣe samuddiṣṭāṃ kuryāccārditavat kriyām //
Su, Cik., 22, 81.2 teṣāṃ cāpi kriyāṃ vaidyaḥ pratyākhyāya samācaret //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Ka., 2, 54.2 yathāsvaṃ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām //
Su, Utt., 12, 49.1 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe /
Su, Utt., 21, 57.2 tato viriktaśirasaḥ kriyāṃ prāptāṃ samācaret //
Su, Utt., 39, 267.2 abhighātajvare kuryāt kriyāmuṣṇavivarjitām //
Su, Utt., 42, 103.2 atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param //
Su, Utt., 53, 16.2 sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām //
Su, Utt., 55, 20.1 sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me /
Su, Utt., 62, 33.2 apasmārakriyāṃ cāpi grahoddiṣṭāṃ ca kārayet //
Su, Utt., 62, 34.3 mṛdupūrvāṃ made 'pyevaṃ kriyāṃ mṛdvīṃ prayojayet //
Su, Utt., 62, 35.2 viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 12.2, 1.19 prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ /
Tantrākhyāyikā
TAkhy, 1, 559.1 tena ca nirvedena naṣṭasaṃjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇupurāṇa
ViPur, 3, 10, 1.3 puṃsaḥ kriyāmahaṃ śrotumicchāmi dvijasattama //
ViPur, 3, 10, 2.1 nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsāmaśeṣataḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
BhāgPur, 11, 17, 49.1 śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām /
Bhāratamañjarī
BhāMañj, 1, 43.1 kriyāmahīnāṃ tvaṃ kartā nirdiṣṭo guruṇā gṛhe /
BhāMañj, 12, 90.1 sa yathāvidhi bandhūnāṃ vidhāya svocitāṃ kriyām /
BhāMañj, 13, 849.1 dravyatyāgaḥ karma hanti bhogatyāgo vratakriyām /
BhāMañj, 14, 10.1 dhanamūlāṃ kriyāṃ matvā rājyakośamacintayat /
BhāMañj, 14, 179.2 kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ //
Garuḍapurāṇa
GarPur, 1, 19, 26.1 garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ kriyām /
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 96, 31.1 syādannaṃ vārṣikaṃ yasya kuryāt prakasaumikīṃ kriyām /
Hitopadeśa
Hitop, 1, 18.3 durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā //
Hitop, 4, 105.2 sahasā vidadhīta na kriyām avivekaḥ paramāpadāṃ padam /
Kathāsaritsāgara
KSS, 3, 6, 51.2 asṛksurāmahāmāṃsakalpitograbalikriyām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 8.2, 1.0 āyurbalavīryadārḍhyāṇāṃ vyādhinānātvakāraṇasya rasādidhātuvikārān garbhāvataraṇakriyām nirdiśannāha pīnetyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
Rasaratnasamuccaya
RRS, 6, 59.2 tasmātsarvaprayatnena śāstroktāṃ kārayetkriyām //
RRS, 9, 22.2 taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //
Rasaratnākara
RRĀ, R.kh., 8, 17.1 aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām /
RRĀ, V.kh., 1, 75.2 tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //
Rasendracūḍāmaṇi
RCūM, 15, 1.2 daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //
Rasārṇava
RArṇ, 4, 13.2 taptodake taptacullyāṃ na kuryācchītale kriyām //
RArṇ, 5, 44.2 kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
Tantrāloka
TĀ, 1, 29.1 dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā /
TĀ, 1, 122.2 tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām //
TĀ, 3, 41.2 tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm //
TĀ, 16, 272.2 saṃjalpāntarato 'pyarthakriyāṃ tāmeva paśyati //
TĀ, 16, 274.2 yo 'rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ //
Ānandakanda
ĀK, 2, 5, 28.1 anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
Śyainikaśāstra
Śyainikaśāstra, 7, 5.2 svayaṃ vivikte seveta gātrasaṃvāhanakriyām //
Dhanurveda
DhanV, 1, 123.1 kriyāmicchanti cācāryā dūram icchanti bhārgavāḥ /
Gheraṇḍasaṃhitā
GherS, 7, 9.2 tadā samādhisiddhiḥ syāddhitvā sādhāraṇakriyām //
Haribhaktivilāsa
HBhVil, 2, 8.2 avijñāya vidhānoktaṃ haripūjāvidhikriyām /
HBhVil, 3, 260.1 adhautena tu vastreṇa nityanaimittikīṃ kriyām /
HBhVil, 4, 376.3 kurvīta samyag ācamya tadvad eva bhujikriyām //
Rasakāmadhenu
RKDh, 1, 1, 271.1 yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /
Rasasaṃketakalikā
RSK, 4, 40.2 tridoṣaṃ nāśayecchīghraṃ kriyāṃ śītāṃ prayojayet //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 8.0 māmalamityatra pīḍayati kriyāṃ vinā paryākulatādyotakamardhoktam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 5, 132.1 tāṃ ca kriyāṃ na smarasi //
SDhPS, 7, 245.1 tatra ca te punarevaitāṃ kriyāṃ śroṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 138.1 ekacittā dvijāḥ sarve cakrurhomakriyāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 146, 113.2 brahmāṇaṃ śaṅkaraṃ bhaktyā kuryāj jāgaraṇakriyām //