Occurrences

Muṇḍakopaniṣad
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Bodhicaryāvatāra
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasādhyāya
Āyurvedadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Tarkasaṃgraha

Muṇḍakopaniṣad
MuṇḍU, 3, 1, 4.2 ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ //
MuṇḍU, 3, 2, 10.2 kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 6.1 kriyāvantam adhīyānaṃ śrutavṛddhaṃ tapasvinam /
Carakasaṃhitā
Ca, Vim., 8, 107.2 te mahotsāhāḥ kriyāvantaḥ kleśasahāḥ sārasthiraśarīrā bhavantyāyuṣmantaśca //
Ca, Śār., 1, 75.1 acetanaṃ kriyāvacca manaścetayitā paraḥ /
Ca, Śār., 1, 76.2 acetanatvācca manaḥ kriyāvadapi nocyate //
Mahābhārata
MBh, 1, 68, 41.1 bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ /
MBh, 1, 114, 25.2 durādharṣaṃ kriyāvantam atīvādbhutadarśanam //
MBh, 2, 60, 29.1 ime sabhāyām upadiṣṭaśāstrāḥ kriyāvantaḥ sarva evendrakalpāḥ /
MBh, 3, 92, 15.1 evaṃ hi dānavantaśca kriyāvantaśca sarvaśaḥ /
MBh, 3, 148, 25.2 svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan //
MBh, 3, 189, 7.2 bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā //
MBh, 3, 246, 4.1 atithivratī kriyāvāṃśca kāpotīṃ vṛttim āsthitaḥ /
MBh, 7, 60, 15.1 tato vidyāvayovṛddhaiḥ kriyāvadbhir jitendriyaiḥ /
MBh, 8, 12, 67.2 kuryāddhi doṣaṃ samupekṣito 'sau kaṣṭo bhaved vyādhir ivākriyāvān //
MBh, 12, 19, 14.2 ete kriyāvatāṃ lokā ye śmaśānāni bhejire //
MBh, 12, 57, 31.2 arogaprakṛtir yuktaḥ kriyāvān avikatthanaḥ //
MBh, 12, 78, 15.2 apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ //
MBh, 12, 227, 26.2 svadharmeṇa kriyāvāṃśca karmaṇā so 'pyasaṃkaraḥ //
MBh, 12, 227, 27.1 kriyāvāñ śraddadhānaśca dātā prājño 'nasūyakaḥ /
MBh, 12, 235, 8.2 svadharmajīvino dāntāḥ kriyāvantastapasvinaḥ /
MBh, 12, 286, 10.2 nidhanaṃ śobhanaṃ tāta pulineṣu kriyāvatām //
MBh, 12, 296, 33.2 viśuddhayogāya budhāya caiva kriyāvate 'tha kṣamiṇe hitāya //
MBh, 12, 327, 10.2 doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām //
MBh, 12, 327, 63.1 ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ /
MBh, 12, 327, 67.3 so 'haṃ kriyāvatāṃ panthāḥ punarāvṛttidurlabhaḥ //
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 13, 24, 25.2 sāvitrījñāḥ kriyāvantaste rājan ketanakṣamāḥ //
MBh, 13, 24, 28.2 bhikṣāvṛttiḥ kriyāvāṃśca sa rājan ketanakṣamaḥ //
MBh, 13, 32, 11.2 asaṃcayāḥ kriyāvantastānnamasyāmi yādava //
MBh, 14, 3, 7.2 tato devāḥ kriyāvanto dānavān abhyadharṣayan //
MBh, 14, 19, 54.1 kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 4.2 pratyayā nākriyāvantaḥ kriyāvantaśca santyuta //
Rāmāyaṇa
Rām, Ay, 98, 49.1 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca /
Saundarānanda
SaundĀ, 1, 62.1 ācāravānvinayavānnayavānkriyāvān dharmāya nendriyasukhāya dhṛtātapatraḥ /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 14.1 kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam //
VaiśSū, 2, 1, 12.1 kriyāvattvād guṇavattvācca //
VaiśSū, 5, 2, 23.0 dikkālāvākāśaṃ ca kriyāvadbhyo vaidharmyānniṣkriyāṇi //
Bodhicaryāvatāra
BoCA, 9, 29.1 vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet /
Harivaṃśa
HV, 1, 33.2 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ //
Kūrmapurāṇa
KūPur, 1, 2, 66.1 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
KūPur, 1, 11, 166.1 niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī /
KūPur, 2, 11, 98.1 agnau kriyāvatām apsu vyomni sūrye manīṣiṇām /
Liṅgapurāṇa
LiPur, 1, 40, 79.2 tatasteṣu kriyāvatsu vardhante vai prajāḥ kṛte //
LiPur, 1, 70, 192.1 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
Matsyapurāṇa
MPur, 124, 103.2 kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire //
MPur, 142, 51.2 kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai //
MPur, 144, 96.2 evaṃ teṣu kriyāvatsu pravartantīha vai kṛte //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 5, 2, 23, 1.0 ākāśakāladiśo'mūrtāḥ kriyāvataḥ pṛthivyāderamūrtatayā vaidharmyānniṣkriyāḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 34.1 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
Bhāratamañjarī
BhāMañj, 6, 93.1 kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ /
Garuḍapurāṇa
GarPur, 1, 49, 24.2 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām //
Hitopadeśa
Hitop, 1, 164.3 śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān /
Rasādhyāya
RAdhy, 1, 473.1 taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 76.2, 2.0 cetayitā para iti para ātmā cetayitā paraṃ na tu sākṣāt kriyāvān //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
Haribhaktivilāsa
HBhVil, 2, 34.1 kriyāvatyādibhedena bhaved dīkṣā caturvidhā /
HBhVil, 2, 34.2 tatra kriyāvatī dīkṣā saṅkṣepeṇaiva likhyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 12.1 kṣatriyaś cāpi vaiśyaś ca kriyāvantau śucivratau /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //