Occurrences

Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda

Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 12.0 tṛtīye saṃvatsare paryavete marudbhyaḥ krīḍibhyaḥ saptadaśāvaliptā vatsatarīr ālabhate //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 24.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaḥ //
MS, 1, 10, 16, 21.0 tasmāt krīḍayaḥ //
MS, 1, 10, 16, 24.0 te marutaḥ krīḍīn krīḍato 'pāpaśyaṃs tajjitamanaso vā ima iti //
MS, 1, 10, 16, 28.0 eṣo 'sau vā āditya indro raśmayaḥ krīḍayaḥ //
MS, 1, 10, 16, 31.0 taṃ marutaḥ krīḍayo 'dhyakrīḍan //
MS, 1, 10, 16, 32.0 tasmāt krīḍayaḥ //
Taittirīyasaṃhitā
TS, 1, 8, 4, 12.1 marudbhyaḥ krīḍibhyaḥ puroḍāśaṃ saptakapālaṃ nirvapati //
Vaitānasūtra
VaitS, 2, 5, 5.1 krīḍināṃ marutāṃ kṛṣṇaṃ niyānam iti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 23.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaṃ nirvapet pracared vā //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 10.4 marudbhyaḥ krīḍibhyaḥ saṃsṛṣṭān /
Ṛgveda
ṚV, 1, 87, 3.2 te krīḍayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ //
ṚV, 10, 78, 6.2 śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā //
ṚV, 10, 94, 14.1 sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ /
ṚV, 10, 95, 9.2 tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḍayo dandaśānāḥ //