Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ

Buddhacarita
BCar, 4, 79.1 strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ /
Carakasaṃhitā
Ca, Sū., 14, 49.2 kauravājinakauśeyaprāvārādyaiḥ susaṃvṛtaḥ //
Mahābhārata
MBh, 1, 1, 74.1 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā /
MBh, 1, 2, 25.2 kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā //
MBh, 1, 2, 139.8 purohitapreṣaṇaṃ ca pāṇḍavaiḥ kauravān prati /
MBh, 1, 2, 177.3 muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām //
MBh, 1, 2, 191.8 dhṛtarāṣṭrasya cātraiva kauravāyodhanaṃ tathā /
MBh, 1, 36, 8.2 parikṣid iti vikhyāto rājā kauravavaṃśabhṛt //
MBh, 1, 61, 83.40 duḥśalāṃ caiva samaye sindhurājāya kauravaḥ /
MBh, 1, 92, 46.3 ārabhantīṃ tadā dṛṣṭvā tāṃ sa kauravanandanaḥ /
MBh, 1, 96, 37.1 tato 'straṃ vāruṇaṃ samyag yojayāmāsa kauravaḥ /
MBh, 1, 96, 38.1 astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ /
MBh, 1, 96, 41.4 prayayau hāstinapuraṃ yatra rājā sa kauravaḥ /
MBh, 1, 103, 14.2 svasāraṃ parayā lakṣmyā yuktām ādāya kauravān /
MBh, 1, 105, 7.10 samprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ /
MBh, 1, 105, 7.43 dadau tāṃ samalaṃkṛtya svasāraṃ kauravarṣabhe /
MBh, 1, 105, 7.52 tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ /
MBh, 1, 105, 8.2 pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā //
MBh, 1, 105, 24.3 nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ //
MBh, 1, 114, 24.1 ityuktaḥ kauravo rājā vāsavena mahātmanā /
MBh, 1, 115, 28.50 pāṇḍavānāṃ tathāyustvaṃ śṛṇu kauravanandana /
MBh, 1, 116, 22.20 ehyehīti ca tāṃ kuntīṃ darśayāmāsa kauravam /
MBh, 1, 116, 22.69 etacchrutvā tu moditvā gantum arhasi kaurava /
MBh, 1, 117, 33.3 kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ //
MBh, 1, 118, 13.2 ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca //
MBh, 1, 118, 27.2 sarvaśaḥ kauravāścaiva prāṇadan bhṛśaduḥkhitāḥ /
MBh, 1, 119, 7.5 pāṇḍavāḥ kauravāścaiva rājyaiśvaryamadānvitāḥ /
MBh, 1, 119, 30.10 niryayur nagarācchūrāḥ kauravāḥ pāṇḍavaiḥ saha /
MBh, 1, 119, 30.20 tatropaviṣṭāste sarve pāṇḍavāḥ kauravāśca ha /
MBh, 1, 119, 38.31 tataste kauravāḥ sarve vinā bhīmaṃ ca pāṇḍavāḥ /
MBh, 1, 120, 6.2 prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava //
MBh, 1, 121, 2.5 pāṇḍavān kauravāṃścaiva dadau śiṣyān nararṣabha /
MBh, 1, 121, 2.11 babhūvuḥ kauravā rājan pāṇḍavāścāmitaujasaḥ /
MBh, 1, 122, 38.21 viśrānte 'tha gurau tasmin pautrān ādāya kauravān /
MBh, 1, 122, 40.2 sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān /
MBh, 1, 124, 22.6 raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ /
MBh, 1, 124, 22.11 sajjāni vividhākārāḥ śaraiḥ saṃdhāya kauravāḥ /
MBh, 1, 126, 31.2 kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati //
MBh, 1, 126, 37.2 uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā /
MBh, 1, 128, 4.14 tato rathena śubhreṇa samāsādya tu kauravān /
MBh, 1, 128, 4.22 drupadaḥ kauravān dṛṣṭvā pradhāvata samantataḥ /
MBh, 1, 128, 4.25 anekam iva saṃtrāsān menire sarvakauravāḥ /
MBh, 1, 128, 4.40 sabālavṛddhāḥ kāmpilyāḥ kauravān abhyayustadā /
MBh, 1, 131, 12.2 droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam //
MBh, 1, 131, 16.1 evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ /
MBh, 1, 132, 10.3 yathājñaptaṃ nṛpatinā kauraveṇa yaśasvinā /
MBh, 1, 132, 18.1 tat tatheti pratijñāya kauravāya purocanaḥ /
MBh, 1, 134, 22.2 kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ /
MBh, 1, 137, 5.2 droṇaśca viduraścaiva kṛpaścānye ca kauravāḥ /
MBh, 1, 137, 14.4 sametāstu tataḥ sarve bhīṣmeṇa saha kauravāḥ /
MBh, 1, 137, 16.1 cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ /
MBh, 1, 137, 16.58 so 'bravīt kiṃcid uccārya kauravāṇām aśṛṇvatām /
MBh, 1, 137, 16.64 evam uktastu kauravyaḥ kauravāṇām aśṛṇvatām /
MBh, 1, 150, 25.1 evaṃ sa bhagavān vyāsaḥ purā kauravanandana /
MBh, 1, 155, 23.2 kauravācāryamukhyasya bhāradvājasya dhīmataḥ //
MBh, 1, 160, 20.1 evaṃguṇasya nṛpatestathāvṛttasya kaurava /
MBh, 1, 160, 41.2 niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata //
MBh, 1, 163, 23.6 kurūdbhavā yato yūyaṃ kauravāḥ kuravastathā /
MBh, 1, 177, 15.1 sudakṣiṇaśca kāmbojo dṛḍhadhanvā ca kauravaḥ /
MBh, 1, 180, 22.2 prīto 'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ /
MBh, 1, 181, 25.17 vikarṇacitrasenābhyāṃ nigṛhītaśca kauravaḥ /
MBh, 1, 181, 25.18 duḥṣaho nakulāccāpi apakṛṣṭaśca kauravaiḥ /
MBh, 1, 181, 25.23 evaṃ sambhāṣya te vīrā vinivartanta kauravāḥ /
MBh, 1, 185, 18.2 tasyaiṣa kāmo duhitā mameyaṃ snuṣā yadi syād iti kauravasya //
MBh, 1, 186, 9.2 striyaśca tāṃ kauravarājapatnīṃ pratyarcayāṃcakrur adīnasattvāḥ //
MBh, 1, 190, 9.1 tatastu te kauravarājaputrā vibhūṣitāḥ kuṇḍalino yuvānaḥ /
MBh, 1, 190, 13.2 ahanyahanyuttamarūpadhāriṇo mahārathāḥ kauravavaṃśavardhanāḥ //
MBh, 1, 192, 7.1 dhik kurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam /
MBh, 1, 192, 17.6 viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti /
MBh, 1, 192, 21.3 kauravā iti sāmānyān na manyethāstavātmajān /
MBh, 1, 195, 11.1 yāvat kīrtir manuṣyasya na praṇaśyati kaurava /
MBh, 1, 197, 29.21 śakune gaccha mā gādhaṃ nirayaṃ kauravaiḥ saha /
MBh, 1, 198, 13.2 drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ /
MBh, 1, 198, 17.1 tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ /
MBh, 1, 198, 19.2 kṛtārthaṃ manyata ātmānaṃ tathā sarve 'pi kauravāḥ /
MBh, 1, 199, 12.1 śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ /
MBh, 1, 199, 12.2 pratigrahāya pāṇḍūnāṃ preṣayāmāsa kauravān //
MBh, 1, 199, 25.31 yuktam etan mahārāja kauravāṇāṃ yaśaskaram /
MBh, 1, 199, 25.34 yathoktaṃ dhṛtarāṣṭreṇa kārayāmāsa kaurava /
MBh, 1, 199, 25.58 gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava /
MBh, 1, 199, 49.20 dharmopadeśaḥ saṃkṣepād brāhmaṇān bhara kaurava /
MBh, 1, 206, 1.2 taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram /
MBh, 1, 212, 1.355 svasti yāhi yathākāmaṃ kurūn kauravanandana /
MBh, 2, 11, 65.1 pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ /
MBh, 2, 11, 73.1 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava /
MBh, 2, 35, 5.2 na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ //
MBh, 2, 51, 6.3 pāṇḍavānāṃ hite yukto na tathā mama kaurava //
MBh, 2, 52, 29.1 rājñā mūrdhanyupāghrātāste ca kauravanandanāḥ /
MBh, 2, 52, 30.1 tato harṣaḥ samabhavat kauravāṇāṃ viśāṃ pate /
MBh, 2, 60, 12.1 sabhyāstvamī rājaputryāhvayanti manye prāptaḥ saṃkṣayaḥ kauravāṇām /
MBh, 2, 61, 5.1 eṣā hyanarhatī bālā pāṇḍavān prāpya kauravaiḥ /
MBh, 2, 61, 19.2 manye nyāyyaṃ yad atrāhaṃ taddhi vakṣyāmi kauravāḥ //
MBh, 2, 62, 11.2 brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ //
MBh, 2, 62, 12.1 ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ /
MBh, 2, 62, 12.2 kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ //
MBh, 2, 62, 13.2 tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ //
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ /
MBh, 2, 68, 25.2 rājānugaḥ saṃsadi kauravāṇāṃ viniṣkraman vākyam uvāca bhīmaḥ //
MBh, 2, 71, 30.1 itaścaturdaśe varṣe vinaṅkṣyantīha kauravāḥ /
MBh, 2, 71, 36.2 te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ //
MBh, 3, 5, 2.2 samaś ca tvaṃ saṃmataḥ kauravāṇāṃ pathyaṃ caiṣāṃ mama caiva bravīhi //
MBh, 3, 6, 13.1 mayāpyuktaṃ yat kṣamaṃ kauravāṇāṃ hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva /
MBh, 3, 6, 16.1 dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti /
MBh, 3, 9, 1.3 vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam //
MBh, 3, 11, 3.1 yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi /
MBh, 3, 11, 14.1 tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā /
MBh, 3, 12, 69.2 bhīmena vacanāt tasya dharmarājasya kaurava //
MBh, 3, 14, 2.1 āgaccheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ /
MBh, 3, 14, 4.1 vaicitravīryaṃ rājānam alaṃ dyūtena kaurava /
MBh, 3, 15, 18.1 ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava /
MBh, 3, 16, 20.1 anu rathyāsu sarvāsu catvareṣu ca kaurava /
MBh, 3, 17, 9.1 asahanto 'bhiyānaṃ tacchālvarājasya kaurava /
MBh, 3, 18, 24.2 niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājire //
MBh, 3, 21, 6.1 tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ /
MBh, 3, 23, 42.2 evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ /
MBh, 3, 26, 17.2 tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ //
MBh, 3, 27, 9.2 bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava //
MBh, 3, 39, 8.3 divyāṃ kauravaśārdūla mahatīm adbhutopamām //
MBh, 3, 42, 38.2 tatra te 'haṃ pradāsyāmi divyānyastrāṇi kaurava //
MBh, 3, 46, 24.2 astrahetoḥ parākrāntaṃ tapasā kauravarṣabham //
MBh, 3, 47, 9.2 pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 63, 24.1 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava /
MBh, 3, 89, 1.2 evaṃ sambhāṣamāṇe tu dhaumye kauravanandana /
MBh, 3, 91, 3.2 asmābhir hi na śakyāni tvad ṛte tāni kaurava //
MBh, 3, 93, 3.2 kanyātīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ //
MBh, 3, 94, 4.2 ilvalo nāma daiteya āsīt kauravanandana /
MBh, 3, 141, 29.2 padbhir eva mahāvīryā yayuḥ kauravanandanāḥ //
MBh, 3, 147, 3.1 kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ /
MBh, 3, 149, 6.1 tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ /
MBh, 3, 176, 17.2 gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama //
MBh, 3, 181, 41.2 mā bhūd viśaṅkā tava kauravendra dṛṣṭvātmanaḥ kleśam imaṃ sukhārha //
MBh, 3, 187, 55.2 gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ //
MBh, 3, 192, 8.2 marudhanvasu ramyeṣu āśramas tasya kaurava //
MBh, 3, 194, 1.3 uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt //
MBh, 3, 228, 4.1 ramaṇīyeṣu deśeṣu ghoṣāḥ samprati kaurava /
MBh, 3, 229, 15.1 kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ /
MBh, 3, 229, 28.1 gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ /
MBh, 3, 230, 1.3 abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati //
MBh, 3, 230, 8.1 gandharvarājas tān sarvān abravīt kauravān prati /
MBh, 3, 230, 19.1 tataḥ saṃnyapatan sarve gandharvāḥ kauravaiḥ saha /
MBh, 3, 232, 1.3 kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam //
MBh, 3, 232, 17.1 athāsau mṛduyuddhena na muñced bhīma kauravān /
MBh, 3, 232, 19.3 pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam //
MBh, 3, 232, 21.3 kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ //
MBh, 3, 233, 5.1 tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ /
MBh, 3, 235, 2.1 kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe /
MBh, 3, 235, 17.2 divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi //
MBh, 3, 239, 2.1 samyag uktaṃ hi karṇena tacchrutaṃ kaurava tvayā /
MBh, 3, 240, 23.3 vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava //
MBh, 3, 241, 15.2 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 3, 241, 26.3 āhartuṃ kauravaśreṣṭha kule tava nṛpottama //
MBh, 3, 242, 10.1 ahaṃ tu preṣito rājan kauraveṇa mahātmanā /
MBh, 3, 242, 19.1 dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ /
MBh, 3, 243, 13.2 rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa kauravaḥ //
MBh, 3, 243, 14.3 nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ //
MBh, 3, 256, 6.2 duḥśalāyāḥ kṛte rājā yat tad āheti kaurava //
MBh, 4, 6, 2.1 narādhipo rāṣṭrapatiṃ yaśasvinaṃ mahāyaśāḥ kauravavaṃśavardhanaḥ /
MBh, 4, 25, 5.2 duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam //
MBh, 4, 29, 7.2 kauravāṇāṃ ca sarveṣāṃ karṇasya ca mahātmanaḥ //
MBh, 4, 29, 11.1 kauravaiḥ saha saṃgamya trigartaiśca viśāṃ pate /
MBh, 4, 29, 22.1 yathoddeśaṃ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ /
MBh, 4, 29, 28.1 aparaṃ divasaṃ sarve rājan sambhūya kauravāḥ /
MBh, 4, 36, 18.1 svayam eva ca mām āttha vaha māṃ kauravān prati /
MBh, 4, 37, 12.1 nehāsya pratiyoddhāram ahaṃ paśyāmi kauravāḥ /
MBh, 4, 38, 56.2 nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ //
MBh, 4, 43, 20.2 niḥśvasantaṃ yathā nāgam adya paśyantu kauravāḥ //
MBh, 4, 47, 8.1 tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ /
MBh, 4, 47, 12.1 na hi paśyāmi saṃgrāme kadācid api kaurava /
MBh, 4, 57, 1.2 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ /
MBh, 4, 64, 24.2 vyāyāmena parīpsasva jīvitaṃ kauravātmaja //
MBh, 5, 6, 4.1 viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ /
MBh, 5, 18, 12.2 vṛtraṃ hatvā yathā prāptaḥ śakraḥ kauravanandana //
MBh, 5, 19, 32.2 yaḥ sa pāñcālarājena preṣitaḥ kauravān prati //
MBh, 5, 23, 17.2 te cellobhaṃ na niyacchanti mandāḥ kṛtsno nāśo bhavitā kauravāṇām //
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 29, 15.2 sa kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchase saṃjaya kauravārthe //
MBh, 5, 29, 17.1 te ced ime kauravāṇām upāyam adhigaccheyur avadhenaiva pārthāḥ /
MBh, 5, 29, 29.3 etān dharmān kauravāṇāṃ purāṇān ācakṣīthāḥ saṃjaya rājyamadhye //
MBh, 5, 32, 9.3 kaccit sa rājā kuśalī saputraḥ sahāmātyaḥ sānujaḥ kauravāṇām //
MBh, 5, 36, 71.1 meḍhībhūtaḥ kauravāṇāṃ tvam adya tvayyādhīnaṃ kurukulam ājamīḍha /
MBh, 5, 36, 72.1 saṃdhatsva tvaṃ kauravān pāṇḍuputrair mā te 'ntaraṃ ripavaḥ prārthayantu /
MBh, 5, 46, 15.2 prāpto 'smi pāṇḍavān gatvā tad vijānīta kauravāḥ /
MBh, 5, 47, 23.1 śiśūn kṛtāstrān aśiśuprakāśān yadā draṣṭā kauravaḥ pañca śūrān /
MBh, 5, 47, 35.1 raṇe hate kauravāṇāṃ pravīre śikhaṇḍinā sattame śaṃtanūje /
MBh, 5, 53, 15.2 duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ //
MBh, 5, 56, 52.2 samartham ekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām /
MBh, 5, 61, 1.3 uvāca karṇo dhṛtarāṣṭraputraṃ praharṣayan saṃsadi kauravāṇām //
MBh, 5, 64, 6.2 vindānuvindāvāvantyau durmukhaṃ cāpi kauravam //
MBh, 5, 64, 8.1 ye cāpyanye pārthivāstatra yoddhuṃ samāgatāḥ kauravāṇāṃ priyārtham /
MBh, 5, 70, 43.2 yad vayaṃ kauravān hatvā tāni rāṣṭrāṇy aśīmahi //
MBh, 5, 70, 89.2 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān /
MBh, 5, 71, 33.1 kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām /
MBh, 5, 77, 11.1 tathā pāpastu tat sarvaṃ na kariṣyati kauravaḥ /
MBh, 5, 83, 16.2 vidadhe kauravo rājā bahuratnāṃ manoramām //
MBh, 5, 88, 32.1 yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate /
MBh, 5, 89, 9.2 nivedayāmāsa tadā gṛhān rājyaṃ ca kauravaḥ //
MBh, 5, 89, 12.2 mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ //
MBh, 5, 89, 37.1 tān uvāca mahātejāḥ kauravānmadhusūdanaḥ /
MBh, 5, 91, 4.2 sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān //
MBh, 5, 94, 23.1 tato narastviṣīkāṇāṃ muṣṭim ādāya kaurava /
MBh, 5, 95, 10.1 na balaṃ balināṃ madhye balaṃ bhavati kaurava /
MBh, 5, 122, 58.1 astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam /
MBh, 5, 126, 22.2 baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ //
MBh, 5, 128, 2.1 tataḥ sabhāyā nirgamya mantrayāmāsa kauravaḥ /
MBh, 5, 129, 19.1 taṃ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ /
MBh, 5, 136, 3.2 na hi te jātu śāmyeran ṛte rājyena kaurava //
MBh, 5, 141, 18.2 makṣikāṇāṃ ca saṃghātā anugacchanti kauravān //
MBh, 5, 144, 24.1 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ /
MBh, 5, 145, 32.2 nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan /
MBh, 5, 151, 13.1 kiṃ ca tena mayoktena yānyabhāṣanta kauravāḥ /
MBh, 5, 151, 15.2 kauravaiḥ śamam icchāmastatra yuddham anantaram //
MBh, 5, 152, 23.3 akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam //
MBh, 5, 153, 34.1 parikramya kurukṣetraṃ karṇena saha kauravaḥ /
MBh, 5, 155, 31.1 kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ /
MBh, 5, 162, 4.1 senāpatyaṃ ca samprāpya kauravāṇāṃ dhuraṃdharaḥ /
MBh, 5, 162, 15.2 tathaivātirathānāṃ ca vettum icchāmi kaurava //
MBh, 5, 165, 14.2 mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava //
MBh, 5, 166, 13.1 balābalam amitrāṇāṃ śrotum icchāmi kaurava /
MBh, 5, 166, 23.2 viṣahanti sadā kartum adhijyānyapi kaurava /
MBh, 5, 168, 25.2 śreṇimān kauravaśreṣṭha vasudānaśca pārthivaḥ /
MBh, 5, 169, 14.2 tathā rājann ardharathāśca kecit tathaiva teṣām api kauravendra //
MBh, 5, 169, 18.1 citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam /
MBh, 5, 171, 7.2 vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ //
MBh, 5, 180, 16.2 yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava //
MBh, 5, 181, 19.1 tato 'haṃ rāmam āsādya bāṇajālena kaurava /
MBh, 5, 181, 26.2 pāṇibhir jalaśītaiśca jayāśīrbhiśca kaurava //
MBh, 5, 181, 34.2 ayutānyatha kharvāṇi nikharvāṇi ca kaurava /
MBh, 5, 183, 11.1 mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ /
MBh, 5, 183, 16.1 hayāśca me saṃgṛhītāstayā vai mahānadyā saṃyati kauravendra /
MBh, 5, 186, 1.3 prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana //
MBh, 5, 193, 1.4 bhavitavyaṃ tathā taddhi mama duḥkhāya kaurava //
MBh, 5, 193, 26.2 śikhaṇḍinaṃ puruṣaṃ kauravendra daśārṇarājāya mahānubhāvam //
MBh, 5, 193, 59.2 sambhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ //
MBh, 5, 193, 63.1 na muñceyam ahaṃ bāṇān iti kauravanandana /
MBh, 5, 195, 20.2 kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava //
MBh, 5, 196, 19.2 sarvāṃstān kauravo rājā vidhivat pratyavaikṣata //
MBh, 6, 1, 3.2 kauravān abhyavartanta jigīṣanto mahābalāḥ //
MBh, 6, 1, 25.2 tena senāsamūhena samānītena kauravaiḥ //
MBh, 6, 4, 9.2 labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ //
MBh, 6, 10, 23.1 dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava /
MBh, 6, 12, 21.1 tataḥ paraṃ kauravendra durgaśailo mahodayaḥ /
MBh, 6, 13, 39.3 svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ //
MBh, 6, 15, 7.3 akarod duṣkaraṃ karma raṇe kauravaśāsanāt //
MBh, 6, 16, 39.1 ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ /
MBh, 6, 20, 5.2 daityendraseneva ca kauravāṇāṃ devendraseneva ca pāṇḍavānām //
MBh, 6, 41, 25.1 tataste kṣatriyāḥ sarve praśaṃsanti sma kauravān /
MBh, 6, 41, 36.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 38.3 yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ //
MBh, 6, 41, 51.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 52.2 yotsyāmi kauravasyārthe tavāśāsyo jayo mayā //
MBh, 6, 41, 53.3 yudhyasva kauravasyārthe vara eṣa vṛto mayā //
MBh, 6, 41, 66.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 77.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 80.3 kāmaṃ yotsye parasyārthe vṛto 'smyarthena kauravaiḥ //
MBh, 6, 46, 34.1 sa tvaṃ puruṣaśārdūla vikramya jahi kauravān /
MBh, 6, 48, 19.1 vinighnan kauravānīkaṃ śūrasenāṃśca pāṇḍavaḥ /
MBh, 6, 48, 23.1 tato bhīṣmo mahārāja kauravāṇāṃ pitāmahaḥ /
MBh, 6, 48, 43.1 śarajālaṃ tatastat tu śarajālena kaurava /
MBh, 6, 48, 58.1 cihnamātreṇa bhīṣmaṃ tu prajajñustatra kauravāḥ /
MBh, 6, 53, 4.2 pāṇḍavaiḥ kauravaiścaiva na prajñāyata kiṃcana //
MBh, 6, 53, 7.1 na vyūho bhidyate tatra kauravāṇāṃ kathaṃcana /
MBh, 6, 54, 32.2 nānurūpam ahaṃ manye tvayi jīvati kaurava //
MBh, 6, 55, 68.2 ete ca kauravāstūrṇaṃ prabhagnān dṛśya somakān /
MBh, 6, 55, 83.1 nāsau rathaḥ sātvata kauravāṇāṃ kruddhasya mucyeta raṇe 'dya kaścit /
MBh, 6, 55, 101.2 sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punar āruroha //
MBh, 6, 55, 106.1 taṃ kauravāṇām adhipo balena bhīṣmeṇa bhūriśravasā ca sārdham /
MBh, 6, 56, 11.1 yathā hi pūrve 'hani dharmarājñā vyūhaḥ kṛtaḥ kauravanandanena /
MBh, 6, 60, 2.1 kauravaṃ sātyakiścaiva śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 60, 70.1 pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ /
MBh, 6, 60, 71.1 kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ /
MBh, 6, 60, 73.1 kauravāstu tato rājan prayayuḥ śibiraṃ svakam /
MBh, 6, 61, 25.1 śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ /
MBh, 6, 61, 30.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava /
MBh, 6, 70, 13.1 bho bho kauravadāyāda sahāsmābhir mahābala /
MBh, 6, 71, 13.1 kauravān abhyayustūrṇaṃ hastyaśvarathapattibhiḥ /
MBh, 6, 71, 22.1 tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 6, 71, 36.2 yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ //
MBh, 6, 79, 7.2 na doṣeṇa kuruśreṣṭha kauravān gantum arhasi //
MBh, 6, 82, 11.2 nijaghne kauravendrasya hayān kāñcanabhūṣaṇān //
MBh, 6, 82, 18.1 taṃ carantaṃ raṇe pārthā dadṛśuḥ kauravaṃ yudhi /
MBh, 6, 83, 4.1 ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ /
MBh, 6, 84, 34.2 nūnaṃ jāto mahābāhur yathā hanti sma kauravān //
MBh, 6, 85, 12.2 akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ //
MBh, 6, 85, 18.2 bhīmasenaśca saṃkruddhaste 'bhyadhāvanta kauravān //
MBh, 6, 85, 19.1 tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi /
MBh, 6, 88, 20.2 uttamaṃ javam āsthāya prayayur yatra kauravaḥ //
MBh, 6, 90, 13.3 āvantyau ca maheṣvāsau kauravaṃ paryavārayan //
MBh, 6, 90, 22.2 kauravo droṇaputraśca sahitāvabhyadhāvatām //
MBh, 6, 90, 24.2 samabhyadhāvaṃstvaritāḥ kauravāṇāṃ mahārathāḥ //
MBh, 6, 90, 41.2 prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ //
MBh, 6, 91, 10.1 śṛṇu rājanmama vaco yat tvā vakṣyāmi kaurava /
MBh, 6, 91, 78.1 tām āpatantīṃ sahasā kauravāṇāṃ mahācamūm /
MBh, 6, 92, 4.2 nihatāḥ kauravaiḥ saṃkhye tathāsmābhiśca te hatāḥ //
MBh, 6, 93, 26.1 sampūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ /
MBh, 6, 99, 39.2 duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ //
MBh, 6, 99, 46.2 rakṣanti samare prāṇān kauravā vā viśāṃ pate //
MBh, 6, 103, 46.2 rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam //
MBh, 6, 103, 66.1 nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān /
MBh, 6, 108, 11.1 devatāyatanasthāśca kauravendrasya devatāḥ /
MBh, 6, 110, 22.2 kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe //
MBh, 6, 110, 42.1 tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham /
MBh, 6, 115, 20.2 tathā nipatite bhīṣme kauravāṇāṃ dhuraṃdhare /
MBh, 6, 115, 24.1 tato droṇāya nihataṃ bhīṣmam ācaṣṭa kauravaḥ /
MBh, 6, 116, 29.1 naitaccitraṃ mahābāho tvayi kauravanandana /
MBh, 6, 116, 36.1 tataḥ śrutvā tad vacaḥ kauravendro duryodhano dīnamanā babhūva /
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 7, 1, 37.2 duryodhanam anujñāpya vanaṃ yāsyāmi kaurava //
MBh, 7, 1, 48.2 yat tad vinihate bhīṣme kauravāṇām apāvṛtam //
MBh, 7, 4, 8.2 tathā tvam api sarveṣāṃ kauravāṇāṃ gatir bhava //
MBh, 7, 6, 31.1 te tvanyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 7, 7, 29.1 etāni cānyāni ca kauravendra karmāṇi kṛtvā samare mahātmā /
MBh, 7, 9, 26.1 ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān /
MBh, 7, 10, 35.2 kauravāṃśca mahābāhuḥ kuntyai dadyāt sa medinīm //
MBh, 7, 11, 3.1 yat kauravāṇām ṛṣabhād āpageyād anantaram /
MBh, 7, 21, 9.1 kauravāḥ siṃhanādena nānāvādyasvanena ca /
MBh, 7, 29, 28.2 abhyavarṣaccharaugheṇa kauravāṇām anīkinīm //
MBh, 7, 36, 3.2 tam ādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam //
MBh, 7, 49, 19.2 pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati //
MBh, 7, 53, 7.1 sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja /
MBh, 7, 62, 15.1 pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā /
MBh, 7, 62, 19.2 rakṣeran ko nu tāṃ yudhyeccamūm anyatra kauravaiḥ //
MBh, 7, 62, 22.2 kṣatradharmarataiḥ śūraistāvat kurvanti kauravāḥ //
MBh, 7, 69, 75.2 agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam //
MBh, 7, 75, 9.2 apūjayanmahārāja kauravāḥ paramādbhutam //
MBh, 7, 80, 11.2 nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam //
MBh, 7, 84, 30.2 niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad bhṛśam //
MBh, 7, 85, 38.2 kauravāśca yathā hṛṣṭā vinadanti muhur muhuḥ //
MBh, 7, 85, 57.2 yuyudhānaḥ sahāyo me pramathiṣyati kauravān //
MBh, 7, 85, 67.2 pūrvam eva tu yātāste kauravāṇāṃ mahārathāḥ //
MBh, 7, 87, 26.1 etān pramathya saṃgrāme priyārthaṃ tava kaurava /
MBh, 7, 89, 19.1 grastān hi kauravānmanye mṛtyunā tāta saṃgatān /
MBh, 7, 89, 39.2 bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ //
MBh, 7, 95, 21.1 adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ /
MBh, 7, 95, 25.2 alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ //
MBh, 7, 98, 12.1 yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava /
MBh, 7, 100, 16.2 ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān //
MBh, 7, 100, 28.1 tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava /
MBh, 7, 103, 38.1 kauravān sahitān sarvān gograhārthe samāgatān /
MBh, 7, 108, 7.1 vinaṣṭān kauravānmanye mama putrasya durnayaiḥ /
MBh, 7, 112, 39.2 kauravāṇāṃ ca sarveṣām ācāryasya ca saṃnidhau //
MBh, 7, 112, 42.2 visṛjaṃstava putrāṇām antaṃ gacchati kaurava //
MBh, 7, 113, 11.1 tato vyudastaṃ tat sainyaṃ sindhusauvīrakauravam /
MBh, 7, 116, 15.1 eṣa kauravayodhānāṃ kṛtvā ghoram upadravam /
MBh, 7, 116, 21.1 yasya nāsti samo yodhaḥ kauraveṣu kathaṃcana /
MBh, 7, 116, 34.1 api kauravamukhyena kṛtāstreṇa mahātmanā /
MBh, 7, 117, 17.2 cirakālepsitaṃ loke yuddham adyāstu kaurava //
MBh, 7, 117, 60.1 evaṃ tu manasā rājan pārthaḥ sampūjya kauravam /
MBh, 7, 118, 3.1 sa moghaṃ kṛtam ātmānaṃ dṛṣṭvā pārthena kauravaḥ /
MBh, 7, 118, 36.2 sātyakiḥ kauravendrāya khaḍgenāpāharacchiraḥ //
MBh, 7, 118, 49.2 evam ukte mahārāja sarve kauravapāṇḍavāḥ /
MBh, 7, 120, 1.2 tadavasthe hate tasmin bhūriśravasi kaurave /
MBh, 7, 120, 31.1 karṇakauravayor evaṃ raṇe sambhāṣamāṇayoḥ /
MBh, 7, 120, 48.1 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ /
MBh, 7, 124, 21.2 tava krodhahatā hyete kauravāḥ śatrusūdana //
MBh, 7, 124, 26.1 vinaṣṭān kauravānmanye saputrapaśubāndhavān /
MBh, 7, 125, 4.1 sarvathā hatam evaitat kauravāṇāṃ mahad balam /
MBh, 7, 126, 7.1 etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge /
MBh, 7, 129, 15.2 viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam //
MBh, 7, 131, 11.2 tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ //
MBh, 7, 132, 5.1 daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam /
MBh, 7, 133, 17.1 virāṭanagare cāpi sametāḥ sarvakauravāḥ /
MBh, 7, 134, 9.3 kauravāgryaiḥ parivṛtaḥ śakro devagaṇair iva /
MBh, 7, 134, 63.2 na jahyāt puruṣavyāghrastāvad vāraya kauravam //
MBh, 7, 134, 64.2 kauravaḥ pārthivo vīrastāvad vāraya taṃ drutam //
MBh, 7, 135, 1.3 pratyuvāca mahābāho yathā vadasi kaurava //
MBh, 7, 135, 8.1 tvaṃ hi lubdhatamo rājannikṛtijñaśca kaurava /
MBh, 7, 135, 32.1 yaste pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca /
MBh, 7, 137, 2.1 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam /
MBh, 7, 137, 26.2 dvidhā cicheda samare prahasann iva kauravaḥ //
MBh, 7, 137, 47.2 bhīmaśca rathaśārdūlo yudhyate kauravaiḥ saha //
MBh, 7, 139, 8.1 tato 'rjuno mahārāja kauravāṇām anīkinīm /
MBh, 7, 139, 17.1 vikarṇaṃ citrasenaṃ ca mahābāhuṃ ca kauravam /
MBh, 7, 139, 30.1 arjunaḥ kauravaṃ sainyam arjunaṃ cāpi kauravāḥ /
MBh, 7, 139, 32.1 pāṇḍupāñcālasenānāṃ kauravāṇāṃ ca māriṣa /
MBh, 7, 140, 6.2 abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani //
MBh, 7, 141, 3.1 tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam /
MBh, 7, 141, 44.2 vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām //
MBh, 7, 141, 46.2 kauravaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat //
MBh, 7, 141, 52.1 aprāptām eva tāṃ śaktiṃ tridhā cicheda kauravaḥ /
MBh, 7, 141, 56.2 siṃhanādaṃ mahaccakre tarjayann iva kauravān //
MBh, 7, 147, 12.3 ete kaurava saṃkrande śaineyaṃ paryavārayan //
MBh, 7, 147, 20.2 kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare //
MBh, 7, 147, 38.2 pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ //
MBh, 7, 154, 25.1 tatastasyā vidyutaḥ prādurāsann ulkāścāpi jvalitāḥ kauravendra /
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 154, 50.2 mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ //
MBh, 7, 154, 51.2 mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ //
MBh, 7, 154, 61.2 hato 'pyevaṃ tava sainyaikadeśam apothayat kauravān bhīṣayāṇaḥ //
MBh, 7, 156, 3.2 te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuśca kauravān //
MBh, 7, 158, 33.1 paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ /
MBh, 7, 158, 35.2 citrāstratāṃ ca pārthasya vikramante sma kauravāḥ //
MBh, 7, 158, 60.2 kauravān samare rājann abhiyudhyasva bhārata /
MBh, 7, 160, 13.2 tasya vīryaṃ mahābāho śṛṇu satyena kaurava //
MBh, 7, 162, 22.1 āvignam abhavat sarvaṃ kauravāṇāṃ mahad balam /
MBh, 7, 165, 24.1 sa vasātīñ śibīṃścaiva bāhlīkān kauravān api /
MBh, 7, 165, 74.2 trastarūpatarā rājan kauravāḥ prādravan bhayāt //
MBh, 7, 165, 93.2 etām avasthāṃ samprāptaṃ tanmamācakṣva kaurava //
MBh, 7, 165, 123.1 tathāpi vāryamāṇena kauravair arjunena ca /
MBh, 7, 166, 29.2 pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava //
MBh, 7, 167, 22.2 droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ //
MBh, 7, 167, 24.1 ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ /
MBh, 7, 167, 25.3 dhamanti kauravāḥ śaṅkhān yasya vīryam upāśritāḥ //
MBh, 7, 169, 39.2 yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam //
MBh, 7, 169, 57.2 sumahat pāṇḍuputrāṇām āyāntyete hi kauravāḥ //
MBh, 7, 170, 10.1 saṃrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ /
MBh, 7, 170, 40.2 tathā tathā bhavantyete kauravā balavattarāḥ //
MBh, 7, 171, 16.1 yadi yuddhena jeyāḥ syur ime kauravanandanāḥ /
MBh, 7, 172, 3.2 matsyair anyaiśca saṃdhāya kauravaiḥ saṃnyavartata //
MBh, 7, 172, 93.2 kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite //
MBh, 8, 3, 7.2 āśvāsayāmāsa tadā siñcaṃs toyena kauravam //
MBh, 8, 4, 17.1 tathā kauravadāyādaḥ saumadattir mahāyaśāḥ /
MBh, 8, 4, 79.2 bāhlikena mahārāja kauraveṇa nipātitaḥ //
MBh, 8, 5, 22.2 arautsīt pārthivaṃ kṣatram ṛte kauravayādavān //
MBh, 8, 5, 109.1 droṇe hate ca yad vṛttaṃ kauravāṇāṃ paraiḥ saha /
MBh, 8, 6, 2.1 dravamāṇe mahārāja kauravāṇāṃ bale tathā /
MBh, 8, 7, 12.2 nānyeṣāṃ puruṣavyāghra menire tatra kauravāḥ //
MBh, 8, 7, 13.2 karṇo niṣkāsayāmāsa kauravāṇāṃ varūthinīm //
MBh, 8, 17, 38.2 khaḍgena śitadhāreṇa dvidhā cicheda kauravaḥ //
MBh, 8, 19, 2.1 pratyudyayus trigartās taṃ śibayaḥ kauravaiḥ saha /
MBh, 8, 19, 45.3 yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha //
MBh, 8, 21, 38.1 kauraveṣu ca yāteṣu tadā rājan dinakṣaye /
MBh, 8, 22, 6.1 śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ /
MBh, 8, 23, 51.2 yan mā bravīṣi gāndhāre madhye sainyasya kaurava /
MBh, 8, 26, 38.2 samutpetur vināśāya kauravāṇāṃ sudāruṇāḥ //
MBh, 8, 26, 39.3 nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ //
MBh, 8, 28, 56.1 droṇadrauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ /
MBh, 8, 35, 60.1 tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ /
MBh, 8, 38, 41.2 kauravān samare tūrṇaṃ vārayāmāsa sāyakaiḥ //
MBh, 8, 39, 33.1 miṣatas te mahābāho jeṣyāmi yudhi kauravān /
MBh, 8, 40, 5.1 saṃśaptakeṣu pārthaś ca kauraveṣu vṛkodaraḥ /
MBh, 8, 40, 85.2 abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava //
MBh, 8, 41, 4.1 kauravān dravato hy eṣa karṇo dhārayate 'rjuna /
MBh, 8, 43, 36.1 abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ /
MBh, 8, 43, 53.1 vadhyanta ete samare kauravā niśitaiḥ śaraiḥ /
MBh, 8, 44, 13.1 sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān /
MBh, 8, 44, 38.3 nivṛtte tu tataḥ karṇe nakulaḥ kauravān yayau //
MBh, 8, 46, 35.1 yo 'sau nityaṃ śūramadena matto vikatthate saṃsadi kauravāṇām /
MBh, 8, 46, 41.1 kaccit saṃgrāme vidito vā tadāyaṃ samāgamaḥ sṛñjayakauravāṇām /
MBh, 8, 51, 4.1 bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ /
MBh, 8, 51, 7.1 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān /
MBh, 8, 51, 25.2 bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ /
MBh, 8, 51, 109.1 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān /
MBh, 8, 52, 29.2 yudhyantaṃ kauravān saṃkhye pātayantaṃ ca sūtajam /
MBh, 8, 54, 24.2 saṃmuhyamānāḥ kauravāḥ sarva eva dravanti nāgā iva dāvabhītāḥ /
MBh, 8, 57, 38.1 rathe caraty eṣa rathapravīraḥ śīghrair hayaiḥ kauravarājaputraḥ /
MBh, 8, 57, 55.2 na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ //
MBh, 8, 58, 28.1 tāṃs tu bhallair mahāvegair daśabhir daśa kauravān /
MBh, 8, 61, 16.3 śiro mṛditvā ca padā durātmanaḥ śāntiṃ lapsye kauravāṇāṃ samakṣam //
MBh, 9, 1, 2.2 pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ //
MBh, 9, 2, 33.1 sudakṣiṇo hato yatra jalasaṃdhaśca kauravaḥ /
MBh, 9, 3, 9.1 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 9, 3, 48.1 nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha /
MBh, 9, 4, 48.2 ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ //
MBh, 9, 6, 17.3 vicariṣye raṇe yudhyan priyārthaṃ tava kaurava //
MBh, 9, 7, 11.2 abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ //
MBh, 9, 10, 17.3 abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm //
MBh, 9, 15, 16.2 kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ //
MBh, 9, 16, 67.1 tāṃstathā bhajyatastrastān kauravān bharatarṣabha /
MBh, 9, 18, 61.1 na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ /
MBh, 9, 19, 10.1 śrutvā ninādaṃ tvatha kauravāṇāṃ harṣād vimuktaṃ saha śaṅkhaśabdaiḥ /
MBh, 9, 23, 5.2 tatra gaccha drutaṃ rājaṃstato drakṣyasi kauravam //
MBh, 9, 29, 14.3 pāṇḍukauravasaṃmardājjīvamānānnararṣabhān //
MBh, 9, 29, 25.1 te 'pi sarve maheṣvāsā ayuddhārthini kaurave /
MBh, 9, 29, 26.1 tāṃstathā samudīkṣyātha kauravāṇāṃ mahārathān /
MBh, 9, 29, 65.2 kathaṃ nu pāṇḍavā rājan pratipatsyanti kauravam //
MBh, 9, 30, 58.1 na tvam adya mahīṃ dātum īśaḥ kauravanandana /
MBh, 9, 36, 31.3 pannagebhyo bhayaṃ tatra vidyate na sma kaurava //
MBh, 9, 53, 25.1 priyān prāṇān parityajya priyārthaṃ kauravasya vai /
MBh, 9, 54, 19.1 samprahṛṣṭamanā rājan gadām ādāya kauravaḥ /
MBh, 9, 55, 16.3 suyodhane kauravendre khāṇḍave pāvako yathā //
MBh, 9, 56, 63.1 sa siṃhanādān vinanāda kauravo nipātya bhūmau yudhi bhīmam ojasā /
MBh, 9, 56, 65.2 ahīyamānaṃ ca balena kauravaṃ niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ //
MBh, 9, 57, 17.2 eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati //
MBh, 9, 58, 3.2 patitaṃ kauravendraṃ tam upagamyedam abravīt //
MBh, 9, 60, 7.2 kauravendraṃ raṇe hatvā gadayātikṛtaśramam //
MBh, 9, 62, 2.1 yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati /
MBh, 9, 62, 67.2 dvaipāyanasya rājendra tataḥ kauravam abravīt //
MBh, 9, 64, 1.3 hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ //
MBh, 9, 64, 40.1 iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ /
MBh, 10, 10, 30.2 uccaiḥ pracukrośa ca kauravāgryaḥ papāta corvyāṃ sagaṇo visaṃjñaḥ //
MBh, 10, 15, 28.2 pāṇḍavair yāni ratnāni yaccānyat kauravair dhanam /
MBh, 11, 1, 2.1 tathaiva kauravo rājā dharmaputro mahāmanāḥ /
MBh, 11, 8, 33.1 pāṇḍavāḥ kauravāścaiva samāsādya parasparam /
MBh, 11, 8, 37.2 avigrahe kauravāṇāṃ daivaṃ tu balavattaram //
MBh, 11, 12, 3.2 pāṇḍavān adhikāñ jānan bale śaurye ca kaurava //
MBh, 11, 26, 25.1 viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam /
MBh, 11, 27, 20.2 na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet //
MBh, 12, 40, 5.1 sudharmā viduro dhaumyo dhṛtarāṣṭraśca kauravaḥ /
MBh, 12, 42, 9.2 sarvāṃśca kauravāmātyān bhṛtyāṃśca samapūjayat //
MBh, 12, 42, 10.2 sarvāstāḥ kauravo rājā sampūjyāpālayad ghṛṇī //
MBh, 12, 46, 23.1 tasmin astamite bhīṣme kauravāṇāṃ dhuraṃdhare /
MBh, 12, 46, 29.2 tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ //
MBh, 12, 50, 10.1 abhivādya ca govindaḥ sātyakiste ca kauravāḥ /
MBh, 12, 50, 11.1 tapovṛddhiṃ tataḥ pṛṣṭvā gāṅgeyaṃ yadukauravāḥ /
MBh, 12, 52, 14.2 upapannam idaṃ vākyaṃ kauravāṇāṃ dhuraṃdhare /
MBh, 12, 54, 4.2 śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare /
MBh, 12, 54, 25.2 yaśasaḥ śreyasaścaiva mūlaṃ māṃ viddhi kaurava /
MBh, 12, 55, 1.2 athābravīnmahātejā vākyaṃ kauravanandanaḥ /
MBh, 12, 56, 4.1 trivargo 'tra samāsakto rājadharmeṣu kaurava /
MBh, 12, 90, 9.2 yudhyasva samare vīro bhūtvā kauravanandana //
MBh, 12, 119, 19.2 paurakāryahitānveṣī bhava kauravanandana //
MBh, 12, 124, 62.1 śīlasya tattvam icchāmi vettuṃ kauravanandana /
MBh, 12, 224, 1.2 ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava /
MBh, 12, 290, 77.2 tvad ṛte mānavaṃ nānyaṃ praṣṭum arhāmi kaurava //
MBh, 12, 296, 45.2 mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam //
MBh, 13, 3, 16.1 tasyaitāni ca karmāṇi tathānyāni ca kaurava /
MBh, 13, 16, 10.2 upamanyave mayā kṛtsnam ākhyātaṃ kauravottama //
MBh, 13, 43, 25.1 vihanyetānyathā kurvannaraḥ kauravanandana /
MBh, 13, 44, 38.2 abravīd itarāṃ kanyām āvahat sa tu kauravaḥ //
MBh, 13, 65, 4.3 gopradāne 'nnadāne ca bhūyastad brūhi kaurava //
MBh, 13, 96, 42.2 tatastu taiḥ śapathaiḥ śapyamānair nānāvidhair bahubhiḥ kauravendra /
MBh, 13, 107, 103.1 brāhmaṇārthe ca yacchaucaṃ tacca me śṛṇu kaurava /
MBh, 13, 117, 9.1 vivarjane tu bahavo guṇāḥ kauravanandana /
MBh, 13, 117, 20.2 yat sarveṣviha lokeṣu dayā kauravanandana //
MBh, 13, 143, 6.2 ameyātmā keśavaḥ kauravendra so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu //
MBh, 13, 153, 5.2 samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ //
MBh, 13, 153, 36.3 vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ //
MBh, 13, 154, 9.2 chādayāmāsatur ubhau kṣaumair mālyaiś ca kauravam //
MBh, 13, 154, 11.1 striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam /
MBh, 13, 154, 19.1 paridevayatī tatra kauravān abhyabhāṣata /
MBh, 14, 52, 13.2 kauraveṣu praśānteṣu tvayā nāthena mādhava //
MBh, 14, 52, 15.2 kṛto yatno mayā brahman saubhrātre kauravān prati /
MBh, 14, 59, 13.2 pravīraḥ kauravendrasya kāvyo daityapater iva //
MBh, 14, 59, 34.1 nihate kauravendre ca sānubandhe suyodhane /
MBh, 14, 71, 10.1 sphyaśca kūrcaśca sauvarṇo yaccānyad api kaurava /
MBh, 14, 73, 33.2 kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana //
MBh, 14, 75, 9.2 āsasāda drutaṃ rājan kauravāṇāṃ mahāratham //
MBh, 14, 76, 26.1 vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ /
MBh, 14, 76, 32.2 vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ //
MBh, 14, 78, 36.1 tasminnipatite vīre kauravāṇāṃ dhuraṃdhare /
MBh, 14, 81, 6.1 jijñāsur hyeṣa vai putra balasya tava kauravaḥ /
MBh, 14, 86, 5.2 bhīmaṃ ca nakulaṃ caiva sahadevaṃ ca kauravaḥ //
MBh, 14, 86, 23.2 samājagmuḥ saśiṣyāṃstān pratijagrāha kauravaḥ //
MBh, 14, 88, 15.1 āgamiṣyanti rājānaḥ sarvataḥ kauravān prati /
MBh, 15, 1, 5.2 yuyutsuścāpi medhāvī vaiśyāputraḥ sa kauravaḥ //
MBh, 15, 1, 10.2 viduraḥ saṃjayaścaiva yuyutsuścaiva kauravaḥ /
MBh, 15, 1, 20.2 upātiṣṭhanta te sarve kauravendraṃ yathā purā //
MBh, 15, 4, 2.1 yadā tu kauravo rājā putraṃ sasmāra bāliśam /
MBh, 15, 5, 1.3 mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ //
MBh, 15, 5, 2.2 duryodhanaṃ kauravāṇām ādhipatye 'bhyaṣecayam //
MBh, 15, 5, 13.3 ityuktvā dharmarājānam abhyabhāṣata kauravaḥ //
MBh, 15, 7, 13.1 tasmiṃstu kauravendre taṃ tathā bruvati pāṇḍavam /
MBh, 15, 9, 12.2 pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana //
MBh, 15, 14, 10.1 ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 15, 17, 10.1 bhavatā nirjitaṃ vittaṃ dātum icchati kauravaḥ /
MBh, 15, 18, 3.1 idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam /
MBh, 15, 21, 4.1 tataḥ striyaḥ kauravapāṇḍavānāṃ yāścāpyanyāḥ kauravarājavaṃśyāḥ /
MBh, 15, 21, 4.1 tataḥ striyaḥ kauravapāṇḍavānāṃ yāścāpyanyāḥ kauravarājavaṃśyāḥ /
MBh, 15, 21, 12.2 yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājan kauravāṇāṃ sabhāyām //
MBh, 15, 21, 13.2 mahāvanaṃ gacchati kauravendre śokenārtā rājamārgaṃ prapeduḥ //
MBh, 15, 25, 12.1 sa dīkṣāṃ tatra samprāpya rājā kauravanandanaḥ /
MBh, 15, 26, 21.1 etacchrutvā kauravendro mahātmā sahaiva patnyā prītimān pratyagṛhṇāt /
MBh, 15, 28, 1.2 vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ /
MBh, 15, 31, 5.1 tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt /
MBh, 15, 34, 19.1 bhīmasenādayaścaiva pāṇḍavāḥ kauravarṣabham /
MBh, 15, 34, 20.1 sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ /
MBh, 15, 36, 19.2 saṃśayacchedanāyāhaṃ prāptaḥ kauravanandana //
MBh, 15, 37, 2.2 tāsāṃ ca varanārīṇāṃ vadhūnāṃ kauravasya ha //
MBh, 15, 40, 5.1 pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ /
MBh, 15, 44, 6.1 dhṛtarāṣṭra mahābāho śṛṇu kauravanandana /
MBh, 15, 44, 13.1 ityuktaḥ kauravo rājā vyāsenāmitabuddhinā /
MBh, 15, 44, 49.2 tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ //
MBh, 15, 46, 14.1 tathā tapasvinastasya rājarṣeḥ kauravasya ha /
MBh, 16, 1, 1.2 ṣaṭtriṃśe tvatha samprāpte varṣe kauravanandanaḥ /
MBh, 17, 1, 2.2 śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat /
MBh, 18, 3, 20.1 anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava /
MBh, 18, 3, 28.1 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram /
Agnipurāṇa
AgniPur, 12, 53.2 dvividasya kaperbhettā kauravonmādanāśanaḥ //
Divyāvadāna
Divyāv, 17, 286.1 ete devottarakauravāṇāṃ manuṣyāṇāṃ kalpadūṣyavṛkṣāḥ yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvṛṇvanti //
Divyāv, 17, 286.1 ete devottarakauravāṇāṃ manuṣyāṇāṃ kalpadūṣyavṛkṣāḥ yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvṛṇvanti //
Divyāv, 17, 289.1 ete grāmaṇya uttarakauravāṇāṃ mānuṣyāṇāṃ kalpadūṣyavṛkṣā yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvaranti //
Divyāv, 17, 289.1 ete grāmaṇya uttarakauravāṇāṃ mānuṣyāṇāṃ kalpadūṣyavṛkṣā yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvaranti //
Harivaṃśa
HV, 22, 14.2 pradadau vāsudevāya prītyā kauravanandana //
HV, 23, 108.2 tasyānvavāyaḥ sumahān yasya nāmnā stha kauravāḥ //
HV, 23, 118.1 śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ //
Kūrmapurāṇa
KūPur, 1, 34, 5.1 nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ /
KūPur, 1, 34, 13.2 asmābhiḥ kauravaiḥ sārdhaṃ prasaṅgānmunipuṅgava //
Liṅgapurāṇa
LiPur, 1, 66, 70.2 kauravāṇāṃ ca sarveṣāṃ sa bhavadratha uttamaḥ //
LiPur, 1, 66, 71.1 yāvannarendrapravaraḥ kauravo janamejayaḥ /
LiPur, 1, 66, 79.2 pradadau vāsudevāya prītyā kauravanandanaḥ //
Matsyapurāṇa
MPur, 50, 22.2 tasyānvavāyaḥ sumahānyasya nāmnā tu kauravāḥ //
Viṣṇupurāṇa
ViPur, 5, 35, 7.2 mokṣyanti te madvacanādyāsyāmyeko hi kauravān //
ViPur, 5, 35, 10.1 gṛhītvā vidhivatsarvaṃ tatastānāha kauravān /
ViPur, 5, 35, 12.1 ūcuśca kupitāḥ sarve bāhlikādyāśca kauravāḥ /
ViPur, 5, 35, 14.1 ugraseno 'pi yadyājñāṃ kauravāṇāṃ pradāsyati /
ViPur, 5, 35, 23.2 kauravāṇāmādhipatyamasmākaṃ kila kālajam /
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
ViPur, 5, 35, 32.2 dṛṣṭvā saṃkṣubdhahṛdayāścukruśuḥ sarvakauravāḥ //
ViPur, 5, 35, 35.3 niṣkramya svapurāttūrṇaṃ kauravā munipuṃgava //
ViPur, 5, 35, 38.1 tatastu kauravāḥ sāmbaṃ sampūjya halinā saha /
ViPur, 5, 37, 56.1 tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ //
ViPur, 5, 38, 68.1 kaḥ śraddadhyātsagāṅgeyān hanyāstvaṃ sarvakauravān /
ViPur, 5, 38, 69.2 tvayā yatkauravā dhvastā yadābhīrairbhavāñjitaḥ //
ViPur, 5, 38, 75.2 sarvāstāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 13.1 yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu /
BhāgPur, 1, 10, 20.2 kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ //
BhāgPur, 1, 10, 33.1 atha dūrāgatān śauriḥ kauravān virahāturān /
BhāgPur, 1, 17, 8.1 na jātu kauravendrāṇāṃ dordaṇḍaparirambhite /
BhāgPur, 1, 17, 44.1 āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan /
BhāgPur, 3, 1, 17.1 sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni /
BhāgPur, 3, 4, 24.1 sa taṃ mahābhāgavataṃ vrajantaṃ kauravarṣabhaḥ /
BhāgPur, 3, 12, 50.1 jñātvā taddhṛdaye bhūyaś cintayāmāsa kaurava /
BhāgPur, 4, 7, 61.2 yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhaktibhāvataḥ //
BhāgPur, 10, 1, 5.2 duratyayaṃ kauravasainyasāgaraṃ kṛtvātaranvatsapadaṃ sma yatplavāḥ //
Bhāratamañjarī
BhāMañj, 1, 382.2 abhimbā kauravo rājā parīkṣidabhavattataḥ //
BhāMañj, 1, 604.2 cicheda tadruṣā tasmai viṣānnaṃ kauravo dadau //
BhāMañj, 1, 625.2 ācāryakaṃ kauravāṇāṃ vāñchaṃstasthau kṛpālaye //
BhāMañj, 5, 9.1 gaṇanā nṛpamadhye 'sminna śakyā kauravāgasām /
BhāMañj, 5, 16.2 pārthāśca kauravendrasya modanto hastināpure //
BhāMañj, 5, 28.1 rūḍhasnehāḥ parārtheṣu na te śāmyanti kauravāḥ /
BhāMañj, 5, 30.2 nāpītvā nirvṛtiṃ yānti śoṇitaṃ kauravorasām //
BhāMañj, 5, 41.1 dvijendra kauravendro 'sau gatvā sāma tvayārthyatām /
BhāMañj, 5, 46.2 amātyaiḥ kauravasyeva samantādabhirājitām //
BhāMañj, 5, 49.1 śanairnidrāyamāṇasya śīrṣānte tatra kauravaḥ /
BhāMañj, 5, 52.2 parāvṛtyāvadaddevaḥ kauravābhimukhānanaḥ //
BhāMañj, 5, 59.2 jahāra kauravastulyacchannasanmānabhojanaiḥ //
BhāMañj, 5, 62.2 haraṇaṃ kauravendreṇa vyājasamānabhojanaiḥ //
BhāMañj, 5, 121.2 uvāca sādhu sarvatra vartate kauraveśvaraḥ //
BhāMañj, 5, 131.2 pāṇḍavā yadi nāmīṣāṃ samyagvarteta kauravaḥ //
BhāMañj, 5, 229.2 api dharmasuto rājā śamamicchati kauravaiḥ //
BhāMañj, 5, 299.2 tvāṃ kauravasabhāsīnaṃ drakṣyāmaḥ kautukāditi //
BhāMañj, 5, 369.1 yathāttha bhagavansatyaṃ śṛṇoti yadi kauravaḥ /
BhāMañj, 5, 373.1 evaṃ nāmāśanirdarpaḥ kauraveśvaramāgamaḥ /
BhāMañj, 5, 463.1 ityuktvā kauravaḥ kṛṣṇagrahaṇe jātaniścayaḥ /
BhāMañj, 5, 471.2 pāpānpāpasahāyāṃśca kiṃ na jānāsi kauravān //
BhāMañj, 5, 484.1 tadehi kauravāṃstyaktvā sodarānpāṇḍunandanān /
BhāMañj, 5, 494.1 sānugaḥ kauravapatiḥ śoṇamālyānulepanaḥ /
BhāMañj, 5, 505.2 bhuṅkṣva vīra mahīṃ kṛtsnāṃ mā pāpānkauravānbhaja //
BhāMañj, 5, 509.1 bahiścaraṃ jīvitaṃ ca na tyājyo mama kauravaḥ /
BhāMañj, 5, 513.2 nyavedayatkauravāṇāmabhiprāyaṃ durantaram //
BhāMañj, 5, 530.1 ityarthitaḥ kauraveṇa vyājahāra pitāmahaḥ /
BhāMañj, 5, 580.1 iti bruvankauraveṇa pṛṣṭaḥ śāntanavaḥ punaḥ /
BhāMañj, 5, 608.1 eṣo 'haṃ kauravakṣetraṃ gatvā śāntanavaṃ svayam /
BhāMañj, 6, 195.2 kauravo vīrabāhuśca virāṭasutamuttaram //
BhāMañj, 6, 251.1 bhīmotsṛṣṭena pṛthunā pṛṣatkenātha kauravaḥ /
BhāMañj, 6, 298.2 dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān //
BhāMañj, 6, 307.2 hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā //
BhāMañj, 6, 316.2 yenābhavankālavaktrānniṣkrāntā iva kauravāḥ //
BhāMañj, 6, 341.1 chāditaṃ kauravairdṛṣṭvā bhīmaṃ viśikhavarṣibhiḥ /
BhāMañj, 6, 346.1 draupadeyeṣu vīreṣu yudhyamāneṣu kauravaiḥ /
BhāMañj, 6, 360.2 vigāhya kauravānīkaṃ vidadhe vimukhaṃ śaraiḥ //
BhāMañj, 6, 370.1 vidrāvya kauravacamūṃ nanādāsphālayandiśaḥ /
BhāMañj, 6, 391.1 hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
BhāMañj, 6, 406.1 kauravo 'pi tamāmantrya nijaṃ śibiramāyayau /
BhāMañj, 6, 455.1 dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām /
BhāMañj, 6, 485.2 praṇatānatha samprāptānpunaḥ kauravapāṇḍavān //
BhāMañj, 6, 488.2 pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam //
BhāMañj, 7, 77.1 vidrute kauravabale nihateṣvabhimāniṣu /
BhāMañj, 7, 87.1 mṛdyamānāḥ karīndreṇa tāḥ senāḥ kauravadviṣām /
BhāMañj, 7, 110.1 vidrute kauravānīke saubalau vṛṣakācalau /
BhāMañj, 7, 131.1 atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ /
BhāMañj, 7, 184.2 kauravendrastataḥ kruddhaḥ priye putre nipātite //
BhāMañj, 7, 193.1 cakāra kauravānīkaṃ jvalatkhāṇḍavavibhramam /
BhāMañj, 7, 197.1 tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ /
BhāMañj, 7, 245.1 kauravastaṃ samādāya droṇamabhyetya sānugaḥ /
BhāMañj, 7, 305.1 atha droṇaṃ samabhyetya babhāṣe kauraveśvaraḥ /
BhāMañj, 7, 315.1 āmuktadivyakavaco guruṇā kauraveśvaraḥ /
BhāMañj, 7, 336.2 cakampe kauravacamūḥ sāyakaiḥ savyasācinaḥ //
BhāMañj, 7, 337.2 droṇānubaddhakavacaḥ kauravendraḥ samāyayau //
BhāMañj, 7, 391.2 vidrutaḥ kauravacamūṃ pipeṣālambi kaṅkaṭaḥ //
BhāMañj, 7, 431.2 apakrānte kṣaṇaṃ droṇe sānujaṃ kauraveśvaram //
BhāMañj, 7, 432.2 kṣuraprotkṛttavadanānsa jaghānātha kauravān //
BhāMañj, 7, 466.1 vegātkauravamāyāntaṃ taṃ śastrāśaniduḥsaham /
BhāMañj, 7, 479.2 vyādideśānujānsapta tadguptyai kauraveśvaraḥ //
BhāMañj, 7, 584.1 nighnantaṃ kauravacamūṃ svayaṃ yudhi yudhiṣṭhiram /
BhāMañj, 7, 618.2 svayaṃ jite dharmajena sānuge kauraveśvare //
BhāMañj, 7, 635.2 kauraveśvaramāmantrya samabhyāyādalambusaḥ //
BhāMañj, 7, 670.2 sa jaghāna mahāghoṣaḥ kauravāṇāmanīkinīm //
BhāMañj, 7, 675.2 cakrire kauravānīkaṃ hataṃ kālaśatairiva //
BhāMañj, 7, 678.1 yudhyamānaṃ tato vīraṃ karṇamabhyetya kauravaḥ /
BhāMañj, 7, 691.3 karṇaḥ pratiniśaṃ pāpaiḥ preryamāṇo 'pi kauravaiḥ //
BhāMañj, 7, 738.2 saṃbhrāntā dudruvuḥ sarve kauravāṇāṃ mahārathāḥ //
BhāMañj, 8, 33.2 sāsūyaṃ vīkṣya rādheyaṃ kauravādhipamabhyadhāt //
BhāMañj, 8, 55.2 yena trailokyavīreṇa kauravāḥ parirakṣitāḥ //
BhāMañj, 8, 81.1 evaṃ tvamapi rādheya kauravaiḥ parivāritaḥ /
BhāMañj, 8, 135.2 adhunā tvadanujñātaḥ kauravāṇāṃ parāyaṇam //
BhāMañj, 8, 182.2 bāṇapātamatikramya tasthuḥ kauravasainikāḥ //
BhāMañj, 8, 189.2 pāṇḍukauravasenāsu babhūva vipulaḥ kṣayaḥ //
BhāMañj, 8, 215.1 hate dhanuṣmatāṃ dhurye kauravānīkanāyake /
BhāMañj, 9, 41.1 śalye hate kauravāṇāmāśā śeṣāvalambane /
BhāMañj, 10, 60.2 bhīmasenasya virathaṃ kauravasya ca māninaḥ //
BhāMañj, 10, 71.1 atha vakṣastaṭe bhīmaḥ kauraveṇa samāhataḥ /
BhāMañj, 10, 73.1 gāḍhaprahārābhihataḥ patitaḥ kauraveśvaraḥ /
BhāMañj, 10, 103.1 yācito 'pi śamaṃ naicchatkauravo nijadurnayāt /
BhāMañj, 10, 107.2 dadṛśuḥ kauravapatiṃ nītaṃ kālena tāṃ daśām //
BhāMañj, 11, 21.2 rathena tamasi prāyācchibiraṃ kauravadviṣām //
BhāMañj, 12, 14.1 iti teṣāṃ girā kṣipraṃ samohaṃ kauraveśvaram /
BhāMañj, 12, 35.1 iti duryodhanavadhūṃ krośantīṃ kauravastriyaḥ /
BhāMañj, 12, 50.2 parāyaṇaṃ kauravāṇāmāliṅgyāliṅgya śocati //
BhāMañj, 13, 205.1 anyebhyo 'pi vilabhyaivaṃ kauravāvasathāvalīm /
BhāMañj, 14, 11.1 tebhyaḥ śuśrāva sarvasvaṃ kṣayitaṃ yudhi kauravaiḥ /
BhāMañj, 14, 96.1 hitamukto 'pi bahuśaḥ kauravo vidurādibhiḥ /
BhāMañj, 15, 10.1 kadācidatha saṃsmṛtya bhīmaḥ kauravadurnayān /
BhāMañj, 15, 29.2 kauravāṇāṃ kathaṃ śrāddhe teṣāṃ vittavyayaṃ sahe //
BhāMañj, 15, 54.2 paralokagatānsarvānbhūpālānsaha kauravaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 49.2 vyāsaḥ satyavatīputraḥ śukena saha kaurava //
GokPurS, 4, 5.1 śatānāṃ caiva tīrthānāṃ tāni mukhyāni kaurava /
GokPurS, 4, 6.2 muṇḍodbhavaṃ vāruṇaṃ ca daśatīrthāni kaurava //