Occurrences

Āpastambaśrautasūtra
Avadānaśataka
Aṣṭādhyāyī
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ

Āpastambaśrautasūtra
ĀpŚS, 18, 12, 7.2 eṣa vaḥ kuravo rājeti kauravyam /
Avadānaśataka
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 19.0 kauravyamāṇḍūkābhyāṃ ca //
Mahābhārata
MBh, 1, 1, 55.2 trīn agnīn iva kauravyāñjanayāmāsa vīryavān //
MBh, 1, 31, 13.2 kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā //
MBh, 1, 52, 11.2 kauravyakulajān nāgāñ śṛṇu me dvijasattama //
MBh, 1, 52, 12.3 kauravyakulajāstvete praviṣṭā havyavāhanam /
MBh, 1, 52, 12.4 ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ //
MBh, 1, 61, 37.1 dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ /
MBh, 1, 61, 56.2 vīradhāmā ca kauravya bhūmipālaśca nāmataḥ //
MBh, 1, 96, 13.2 sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam /
MBh, 1, 96, 18.3 prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ //
MBh, 1, 96, 41.9 yathā pitāsya kauravyaḥ śaṃtanur nṛpasattamaḥ //
MBh, 1, 96, 58.2 jagāmāstam ivādityaḥ kauravyo yamasādanam /
MBh, 1, 97, 3.1 śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ /
MBh, 1, 102, 15.4 bhīṣmeṇa rājā kauravyo dhṛtarāṣṭro 'bhiṣecitaḥ /
MBh, 1, 105, 7.55 dhṛtarāṣṭraṃ ca kauravyaṃ tathānyān kurusattamān /
MBh, 1, 107, 23.3 evaṃ saṃdiśya kauravya kṛṣṇadvaipāyanastadā /
MBh, 1, 109, 20.2 vaṃśe jātasya kauravya nānurūpam idaṃ tava //
MBh, 1, 110, 42.1 rājaputrastu kauravyaḥ pāṇḍur mūlaphalāśanaḥ /
MBh, 1, 114, 19.2 dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham //
MBh, 1, 116, 10.1 jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ /
MBh, 1, 117, 16.3 upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ //
MBh, 1, 117, 20.1 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ /
MBh, 1, 122, 27.3 bālyāt prabhṛti kauravya sahādhyayanam eva ca //
MBh, 1, 122, 31.17 nanartotthāya kauravya hṛṣṭo bālyād vimohitaḥ /
MBh, 1, 128, 4.39 abhyavarṣanta kauravyān varṣamāṇā ghanā iva /
MBh, 1, 129, 18.5 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 1, 129, 18.74 sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam /
MBh, 1, 136, 19.8 jananyā saha kauravya māpayānān nadījalam /
MBh, 1, 137, 16.2 hā yudhiṣṭhira kauravya hā bhīma iti cāpare /
MBh, 1, 137, 16.28 saha mātrā tu kauravyaḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 137, 16.64 evam uktastu kauravyaḥ kauravāṇām aśṛṇvatām /
MBh, 1, 138, 8.1 te śrameṇa ca kauravyāstṛṣṇayā ca prapīḍitāḥ /
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 1, 159, 10.1 strīsakāśe ca kauravya na pumān kṣantum arhati /
MBh, 1, 160, 16.2 nṛpottamāya kauravya viśrutābhijanāya vai //
MBh, 1, 177, 14.1 kauravyaḥ somadattaśca putrāścāsya mahārathāḥ /
MBh, 1, 181, 25.6 dharmarājaśca kauravyaṃ duryodhanam amarṣaṇam /
MBh, 1, 199, 25.46 mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ /
MBh, 1, 199, 36.1 tatra ramye śubhe deśe kauravyasya niveśanam /
MBh, 1, 206, 14.2 kauravyasyātha nāgasya bhavane paramārcite //
MBh, 1, 206, 18.2 airāvatakule jātaḥ kauravyo nāma pannagaḥ /
MBh, 1, 206, 34.5 udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt /
MBh, 1, 213, 77.1 śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ /
MBh, 1, 224, 1.2 mandapālo 'pi kauravya cintayānaḥ sutāṃstadā /
MBh, 2, 7, 1.3 svayaṃ śakreṇa kauravya nirmitārkasamaprabhā //
MBh, 2, 9, 9.3 kauravyaḥ svastikaścaiva elāputraḥ suvāmanaḥ /
MBh, 2, 19, 37.2 vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt //
MBh, 2, 28, 2.2 matsyarājaṃ ca kauravyo vaśe cakre balād balī //
MBh, 2, 28, 33.1 uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā /
MBh, 2, 31, 8.1 somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ /
MBh, 2, 32, 11.1 kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt /
MBh, 2, 34, 1.3 mahīpatiṣu kauravya rājavat pārthivārhaṇam //
MBh, 2, 38, 3.2 tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ //
MBh, 2, 39, 5.2 jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam //
MBh, 2, 48, 24.1 kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate /
MBh, 2, 61, 50.1 na vibruvanti kauravyāḥ praśnam etam iti sma ha /
MBh, 3, 1, 2.2 kim akurvanta kauravyā mama pūrvapitāmahāḥ //
MBh, 3, 5, 6.2 yathā putras tava kauravya pāpān mukto loke pratitiṣṭheta sādhu //
MBh, 3, 10, 17.3 jīvitenāpi kauravya mene 'bhyadhikam ātmajam //
MBh, 3, 10, 23.1 yadi pārthiva kauravyāñjīvamānān ihecchasi /
MBh, 3, 14, 10.1 etac cānyac ca kauravya prasaṅgi kaṭukodayam /
MBh, 3, 14, 14.1 asāṃnidhyaṃ tu kauravya mamānarteṣvabhūt tadā /
MBh, 3, 15, 16.2 mayi kauravya duṣṭātmā mārttikāvatako nṛpaḥ //
MBh, 3, 15, 17.1 tato 'ham api kauravya roṣavyākulalocanaḥ /
MBh, 3, 16, 15.2 parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ //
MBh, 3, 17, 7.1 saṃniveśya ca kauravya dvārakāyāṃ nararṣabha /
MBh, 3, 18, 13.2 mumoca bāṇān kauravya pradyumnāya mahābalaḥ //
MBh, 3, 18, 20.1 tata utthāya kauravya pratilabhya ca cetanām /
MBh, 3, 19, 11.3 uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ //
MBh, 3, 21, 24.1 tato 'ham api kauravya śarāṇām ayutān bahūn /
MBh, 3, 39, 11.3 diśaṃ hyudīcīṃ kauravyo himavacchikharaṃ prati //
MBh, 3, 48, 24.1 rāmeṇa saha kauravya bhīmārjunayamais tathā /
MBh, 3, 83, 90.1 evaṃ tvam api kauravya vidhinānena suvrata /
MBh, 3, 83, 92.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 85, 11.1 pāñcāleṣu ca kauravya kathayanty utpalāvatam /
MBh, 3, 85, 16.2 mahendro nāma kauravya bhārgavasya mahātmanaḥ //
MBh, 3, 88, 19.1 sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā /
MBh, 3, 90, 11.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 96, 1.2 tato jagāma kauravya so 'gastyo bhikṣituṃ vasu /
MBh, 3, 97, 2.2 sa saṃskṛtena kauravya bhrātrā vātāpinā kila //
MBh, 3, 157, 63.2 gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ //
MBh, 3, 172, 24.1 teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ /
MBh, 3, 195, 18.1 nārāyaṇena kauravya tejasāpyāyitas tadā /
MBh, 3, 213, 1.3 śṛṇu janma tu kauravya kārttikeyasya dhīmataḥ //
MBh, 3, 219, 31.2 te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ //
MBh, 3, 222, 55.2 ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaśca me //
MBh, 3, 229, 17.1 te tathetyeva kauravyam uktvā vacanakāriṇaḥ /
MBh, 3, 229, 22.2 preṣayāmāsa kauravya utsārayata tān iti //
MBh, 3, 230, 20.2 uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān //
MBh, 3, 230, 22.2 tayāmuhyanta kauravyāś citrasenasya māyayā //
MBh, 3, 231, 19.1 adharmacāriṇas tasya kauravyasya durātmanaḥ /
MBh, 3, 238, 34.1 viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāviva /
MBh, 3, 238, 39.1 senājīvaiś ca kauravya tathā viṣayavāsibhiḥ /
MBh, 3, 244, 16.1 viviśus te sma kauravyā vṛtā viprarṣabhais tadā /
MBh, 3, 251, 10.2 kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 4, 8.1 durvasaṃ tveva kauravyā jānatā rājaveśmani /
MBh, 4, 15, 31.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 16, 12.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 18, 23.2 ajātaśatruṃ kauravyaṃ magnaṃ durdyūtadevinam //
MBh, 4, 21, 24.2 upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt //
MBh, 4, 24, 7.1 tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam /
MBh, 4, 24, 21.2 kṛtakṛtyaśca kauravya vidhatsva yad anantaram //
MBh, 4, 27, 28.2 tat kṣipraṃ kuru kauravya yadyevaṃ śraddadhāsi me //
MBh, 4, 39, 2.1 kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ /
MBh, 4, 64, 11.1 kṣamayitvā tu kauravyaṃ raṇād uttaram āgatam /
MBh, 4, 66, 1.2 yadyeṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 5, 19, 21.2 upājagāma kauravyam akṣauhiṇyā viśāṃ pate //
MBh, 5, 19, 22.2 sa ca samprāpya kauravyaṃ tatraivāntardadhe tadā //
MBh, 5, 19, 25.2 saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan //
MBh, 5, 20, 1.2 sa tu kauravyam āsādya drupadasya purohitaḥ /
MBh, 5, 21, 21.1 sa taṃ satkṛtya kauravyaḥ preṣayāmāsa pāṇḍavān /
MBh, 5, 23, 8.2 sa kauravyaḥ kuśalī tāta bhīṣmo yathāpūrvaṃ vṛttir apyasya kaccit //
MBh, 5, 49, 27.2 mādrīputreṇa kauravya pāṇḍavā abhyayuñjata //
MBh, 5, 62, 10.2 ślokenānena kauravya papraccha sa munistadā //
MBh, 5, 62, 20.2 śrutvā tad api kauravya yathā śreyastathā kuru //
MBh, 5, 81, 46.2 dhṛtarāṣṭraśca kauravyo rājānaśca vayo'dhikāḥ //
MBh, 5, 93, 9.1 te putrāstava kauravya duryodhanapurogamāḥ /
MBh, 5, 93, 11.2 upekṣyamāṇā kauravya pṛthivīṃ ghātayiṣyati //
MBh, 5, 93, 13.2 putrān sthāpaya kauravya sthāpayiṣyāmyahaṃ parān //
MBh, 5, 101, 15.2 kauravyo dhṛtarāṣṭraśca kumāraḥ kuśakastathā //
MBh, 5, 101, 19.1 sthito ya eṣa purataḥ kauravyasyāryakasya ca /
MBh, 5, 142, 29.2 kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī //
MBh, 5, 146, 5.2 vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha //
MBh, 5, 151, 7.2 na tu tannikṛtiprajñe kauravye pratitiṣṭhati //
MBh, 5, 152, 15.2 tad babhūva balaṃ rājan kauravyasya sahasraśaḥ //
MBh, 5, 154, 33.2 na hi śakṣyāmi kauravyānnaśyamānān upekṣitum //
MBh, 5, 172, 21.2 paryatyajata kauravya karuṇaṃ paridevatīm //
MBh, 5, 178, 17.3 sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate //
MBh, 5, 179, 2.1 ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha /
MBh, 5, 179, 6.2 gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha //
MBh, 5, 181, 18.2 nṛtyadbhir iva kauravya mārutapratimair gatau //
MBh, 5, 184, 16.1 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ /
MBh, 5, 186, 3.1 ete viyati kauravya divi devagaṇāḥ sthitāḥ /
MBh, 5, 186, 4.2 tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃcana //
MBh, 5, 187, 27.2 rāmahrade ca kauravya pailagārgyasya cāśrame //
MBh, 5, 187, 38.1 sā vatsabhūmiṃ kauravya tīrthalobhāt tatastataḥ /
MBh, 5, 193, 66.2 etacchrutvā tu kauravyo rājā duryodhanastadā /
MBh, 5, 196, 14.2 kārayāmāsa kauravyaḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 1, 12.2 yojayāmāsa kauravyo yuddhakāla upasthite //
MBh, 6, 10, 12.2 āryā mlecchāśca kauravya tair miśrāḥ puruṣā vibho //
MBh, 6, 10, 53.2 bahuvādyāśca kauravya sudāmānaḥ sumallikāḥ //
MBh, 6, 12, 15.1 tataḥ pareṇa kauravya jaladhāro mahāgiriḥ /
MBh, 6, 12, 22.2 varṣāṇi teṣu kauravya samproktāni manīṣibhiḥ //
MBh, 6, 12, 25.1 parivārya tu kauravya dairghyaṃ hrasvatvam eva ca /
MBh, 6, 12, 30.2 mahānadī ca kauravya tathā maṇijalā nadī /
MBh, 6, 13, 1.2 uttareṣu tu kauravya dvīpeṣu śrūyate kathā /
MBh, 6, 13, 10.1 dyutimānnāma kauravya tṛtīyaḥ kumudo giriḥ /
MBh, 6, 13, 31.1 bhojanaṃ cātra kauravya prajāḥ svayam upasthitam /
MBh, 6, 13, 33.1 tatra tiṣṭhanti kauravya catvāro lokasaṃmatāḥ /
MBh, 6, 13, 47.2 tasmād āśvasa kauravya putraṃ duryodhanaṃ prati //
MBh, 6, 41, 37.2 hṛto 'smyarthena kauravya yuddhād anyat kim icchasi //
MBh, 6, 41, 95.2 tato yuyutsuḥ kauravyaḥ parityajya sutāṃstava /
MBh, 6, 55, 53.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 75, 18.1 kṛpaśca rathināṃ śreṣṭhaḥ kauravyam amitaujasam /
MBh, 6, 82, 4.1 yudhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ /
MBh, 6, 82, 9.1 tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ /
MBh, 6, 82, 46.1 yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitastadā /
MBh, 6, 102, 44.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 105, 7.1 yathāpratijñaṃ kauravya sa cāpi samitiṃjayaḥ /
MBh, 6, 107, 15.1 tathā kuruta kauravyā yathā vaḥ sātyako yudhi /
MBh, 6, 110, 30.2 kauravyasya mahāsenāṃ jaghnatustau mahārathau //
MBh, 6, 111, 5.1 yathāpratijñaṃ kauravyaḥ sa cāpi samitiṃjayaḥ /
MBh, 6, 113, 12.2 na nyavartanta kauravyā brahmalokapuraskṛtāḥ //
MBh, 6, 115, 61.1 diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ /
MBh, 7, 1, 4.2 yad aceṣṭata kauravyastanme brūhi dvijottama //
MBh, 7, 1, 5.3 lebhe na śāntiṃ kauravyaścintāśokaparāyaṇaḥ //
MBh, 7, 1, 22.2 kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ //
MBh, 7, 1, 36.2 tvayi jīvati kauravya nāhaṃ yotsye kathaṃcana //
MBh, 7, 19, 24.1 mayi jīvati kauravya nodvegaṃ kartum arhasi /
MBh, 7, 21, 14.1 saṃniruddhāśca kauravyair droṇena ca mahātmanā /
MBh, 7, 27, 12.2 āyād vinighnan kauravyān dahan kakṣam ivānalaḥ //
MBh, 7, 35, 11.2 abhyavartanta kauravyāḥ pāṇḍavāśca tam anvayuḥ //
MBh, 7, 39, 8.1 adya kauravya bhīmasya bhavitāsmyanṛṇo yudhi /
MBh, 7, 59, 4.2 yuyutsuṃ caiva kauravyaṃ pāñcālyaṃ cottamaujasam //
MBh, 7, 69, 33.2 satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ /
MBh, 7, 78, 18.2 parājayiṣye kauravyaṃ kavacenāpi rakṣitam //
MBh, 7, 82, 24.1 kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ /
MBh, 7, 86, 37.2 kvacid yāsyāmi kauravya satyam etad bravīmi te //
MBh, 7, 103, 17.2 bhīmasenasya kauravya tad adbhutam ivābhavat //
MBh, 7, 107, 13.1 samakṣaṃ tava kauravya yad ūcuḥ kuravastadā /
MBh, 7, 110, 24.2 yat saṃśocasi kauravya vartamāne janakṣaye /
MBh, 7, 116, 25.2 tṛṇavannyasya kauravyān eṣa āyāti sātyakiḥ //
MBh, 7, 117, 2.1 tam abravīnmahābāhuḥ kauravyaḥ śinipuṃgavam /
MBh, 7, 120, 28.2 tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ //
MBh, 7, 122, 24.2 na kathaṃcana kauravya prahartavyaṃ gurāviti //
MBh, 7, 122, 34.2 ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ //
MBh, 7, 122, 56.1 amṛṣyamāṇo nidhanaṃ kauravyajalasaṃdhayoḥ /
MBh, 7, 126, 21.2 aśvatthāmni ca kauravya nidhanaṃ saindhavo 'gamat //
MBh, 7, 126, 30.2 duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram /
MBh, 7, 133, 10.1 mayi jīvati kauravya viṣādaṃ mā kṛthāḥ kvacit /
MBh, 7, 133, 14.1 bahuśaḥ katthase karṇa kauravyasya samīpataḥ /
MBh, 7, 134, 67.1 durlabhaṃ jīvitaṃ manye kauravyasya kirīṭinā /
MBh, 7, 134, 69.2 mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam //
MBh, 7, 141, 7.2 dhanuścicheda samare kauravyasya mahātmanaḥ //
MBh, 7, 148, 53.2 abhyabhāṣata kauravya ghaṭotkacam ariṃdamam //
MBh, 7, 156, 33.1 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava /
MBh, 7, 160, 11.2 tad vai kartāsmi kauravya vacanāt tava nānyathā //
MBh, 7, 166, 42.2 yad idaṃ mayi kauravya sakalyaṃ sanivartanam //
MBh, 7, 168, 27.2 ghātayiṣyati kauravyān paritrātum aśaknuvan //
MBh, 8, 1, 5.1 te veśmasv api kauravya pṛthvīśā nāpnuvan sukham /
MBh, 8, 1, 20.2 tasmin hate sa kauravyaḥ kathaṃ prāṇān adhārayat //
MBh, 8, 20, 2.2 na santi sūta kauravyā iti me naiṣṭhikī matiḥ //
MBh, 8, 23, 25.1 na cābhikāmān kauravya vidhāya hṛdaye pumān /
MBh, 8, 33, 44.1 yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ /
MBh, 8, 41, 1.3 paśya kauravya rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 41, 5.1 asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ /
MBh, 8, 43, 34.1 ete nadanti kauravyā dṛṣṭvā karṇasya vikramam /
MBh, 8, 43, 51.2 rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ //
MBh, 8, 69, 41.3 papāta bhūmau niśceṣṭaḥ kauravyaḥ paramārtivān /
MBh, 9, 2, 14.2 anuśādhīti kauravya tat sādhu vada me vacaḥ //
MBh, 9, 14, 26.2 yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 22, 61.1 sahadevo 'pi kauravya rajomeghe samutthite /
MBh, 9, 23, 3.2 asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ //
MBh, 9, 23, 59.2 samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 9, 25, 3.2 adṛśyamāne kauravye putre duryodhane tava /
MBh, 9, 25, 9.2 pātayāmāsa kauravyaṃ rathopasthād ariṃdamaḥ /
MBh, 9, 31, 23.1 diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram /
MBh, 9, 33, 4.2 duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam //
MBh, 9, 38, 31.2 yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ /
MBh, 9, 41, 24.2 cintayāmāsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet //
MBh, 9, 45, 9.2 saṃtānikā ca kauravya kamalā ca mahābalā //
MBh, 9, 45, 20.2 amocā caiva kauravya tathā lambapayodharā //
MBh, 9, 56, 38.1 tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe /
MBh, 10, 1, 35.2 sukhaṃ svapantaḥ kauravya pṛthak pṛthag apāśrayāḥ //
MBh, 10, 8, 42.1 ye tvajāgrata kauravya te 'pi śabdena mohitāḥ /
MBh, 10, 9, 27.2 suśiṣyo mama kauravyo gadāyuddha iti prabho //
MBh, 11, 11, 27.2 bhīmasya seyaṃ kauravya tavaivopahṛtā mayā //
MBh, 11, 13, 16.1 yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam /
MBh, 12, 4, 12.1 duryodhanastu kauravyo nāmarṣayata laṅghanam /
MBh, 12, 16, 16.1 smartum arhasi kauravya diṣṭaṃ tu balavattaram /
MBh, 12, 23, 1.3 novāca kiṃcit kauravyastato dvaipāyano 'bravīt //
MBh, 12, 27, 8.2 bahūnyahāni kauravyaḥ kurukṣetre mahāmṛdhe //
MBh, 12, 41, 8.3 yauvarājyena kauravyo bhīmasenam ayojayat //
MBh, 12, 49, 32.1 tṛṣitena sa kauravya bhikṣitaścitrabhānunā /
MBh, 12, 56, 23.2 dharmeṣu sveṣu kauravya hṛdi tau kartum arhasi //
MBh, 12, 59, 42.1 aṅgānyetāni kauravya prakāśāni balasya tu /
MBh, 12, 66, 14.1 bālavṛddheṣu kauravya sarvāvasthaṃ yudhiṣṭhira /
MBh, 12, 66, 15.2 śaraṇāgateṣu kauravya kurvan gārhasthyam āvaset //
MBh, 12, 69, 53.1 parikhāścaiva kauravya pratolīḥ saṃkaṭāni ca /
MBh, 12, 70, 32.1 tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān /
MBh, 12, 79, 39.2 mahaddhyabhīkṣṇaṃ kauravya kartā sanmānam arhati //
MBh, 12, 121, 8.2 śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ /
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 140, 5.2 jayo bhavati kauravya tadā tad viddhi me vacaḥ //
MBh, 12, 152, 14.2 bhavantyetāni kauravya lubdhānām akṛtātmanām //
MBh, 12, 152, 19.2 tata eva hi kauravya dṛśyante lubdhabuddhiṣu /
MBh, 12, 154, 17.1 gurupūjā ca kauravya dayā bhūteṣvapaiśunam /
MBh, 12, 158, 3.2 tasmād bravīhi kauravya tasya dharmaviniścayam //
MBh, 12, 159, 57.2 patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ //
MBh, 12, 163, 15.1 tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ /
MBh, 12, 258, 69.2 karmaṇā tena kauravya cirakāritayā tayā //
MBh, 12, 272, 12.1 atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam /
MBh, 12, 273, 10.1 atha vṛtrasya kauravya śarīrād abhiniḥsṛtā /
MBh, 12, 273, 17.2 tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata //
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 273, 61.1 evaṃ tvam api kauravya pṛthivyām aparājitaḥ /
MBh, 12, 309, 1.3 etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me //
MBh, 12, 311, 11.1 bibhrat pituśca kauravya rūpavarṇam anuttamam /
MBh, 12, 311, 13.1 antarikṣācca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha /
MBh, 13, 40, 1.3 yathā bravīṣi kauravya nārīṃ prati janādhipa //
MBh, 13, 42, 3.2 karmaṇā tena kauravya tapasā vipulena ca //
MBh, 13, 42, 28.2 janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ //
MBh, 13, 42, 32.1 etad ātmani kauravya duṣkṛtaṃ vipulastadā /
MBh, 13, 58, 15.2 nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ //
MBh, 13, 67, 33.2 putralābho hi kauravya sarvalābhād viśiṣyate //
MBh, 13, 82, 8.3 paryupāsanta kauravya kadācid vai pitāmaham //
MBh, 13, 86, 33.1 evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā /
MBh, 13, 91, 4.1 svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān /
MBh, 13, 153, 10.2 yuyutsunā ca kauravyo yuyudhānena cābhibho //
MBh, 13, 153, 18.2 bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam //
MBh, 13, 153, 32.1 na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā /
MBh, 13, 154, 1.3 tūṣṇīṃ babhūva kauravyaḥ sa muhūrtam ariṃdama //
MBh, 13, 154, 8.3 yuyutsuś cāpi kauravyaḥ prekṣakās tv itare 'bhavan //
MBh, 14, 1, 7.2 kṣatradharmeṇa kauravya jiteyam avanistvayā //
MBh, 14, 5, 20.1 evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ /
MBh, 14, 14, 6.1 praśāntacetāḥ kauravyaḥ svarājyaṃ prāpya kevalam /
MBh, 14, 15, 20.2 baladevaṃ ca kauravya tathānyān vṛṣṇipuṃgavān //
MBh, 14, 15, 27.2 bravīmi satyaṃ kauravya na mithyaitat kathaṃcana //
MBh, 14, 51, 18.1 yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ /
MBh, 14, 51, 49.1 evaṃ bruvati kauravye dharmarāje yudhiṣṭhire /
MBh, 14, 57, 38.2 tāmrāsyanetraḥ kauravya prajvalann iva tejasā //
MBh, 14, 59, 8.2 kauravyaḥ kauraveyāṇāṃ devānām iva vāsavaḥ //
MBh, 14, 59, 22.1 hate karṇe tu kauravyā nirutsāhā hataujasaḥ /
MBh, 14, 59, 33.2 yuyutsuścāpi kauravyo muktaḥ pāṇḍavasaṃśrayāt //
MBh, 14, 62, 23.1 mūle nikṣipya kauravyaṃ yuyutsuṃ dhṛtarāṣṭrajam /
MBh, 14, 63, 8.2 purohitaṃ ca kauravya vedavedāṅgapāragam //
MBh, 14, 70, 17.3 aśvamedhasya kauravya cakārāharaṇe matim //
MBh, 14, 71, 20.1 sahadevastu kauravya samādhāsyati buddhimān /
MBh, 14, 74, 8.2 āhvayāmāsa kauravyaṃ bālyānmohācca saṃyuge //
MBh, 14, 75, 5.2 preṣayāmāsa kauravya vāraṇaṃ pāṇḍavaṃ prati //
MBh, 14, 76, 11.2 jayadrathasya kauravya samare savyasācinā //
MBh, 14, 77, 6.1 etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā /
MBh, 14, 81, 3.1 taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā /
MBh, 14, 82, 1.2 kim āgamanakṛtyaṃ te kauravyakulanandini /
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 82, 23.2 citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhitustathā //
MBh, 14, 83, 16.2 tena tasthau sa kauravya lokavīrasya darśane //
MBh, 14, 84, 18.1 tasmād api sa kauravya gāndhāraviṣayaṃ hayaḥ /
MBh, 14, 86, 12.2 māpayāmāsa kauravyo yajñavāṭaṃ yathāvidhi //
MBh, 14, 90, 2.1 tathā citrāṅgadā devī kauravyasyātmajāpi ca /
MBh, 15, 2, 6.1 tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 3, 4.1 priyāṇyeva tu kauravyo nāpriyāṇi kurūdvaha /
MBh, 15, 3, 17.2 anvavartata kauravyo hṛdayena parāṅmukhaḥ //
MBh, 15, 12, 10.2 bhavanti rājñāṃ kauravya yāstāḥ pṛthag ataḥ śṛṇu //
MBh, 15, 15, 1.3 vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan //
MBh, 15, 16, 19.1 mandā mṛduṣu kauravyāstīkṣṇeṣvāśīviṣopamāḥ /
MBh, 15, 20, 16.1 evaṃ sa rājā kauravyaścakre dānamahotsavam /
MBh, 15, 30, 17.2 śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha //
MBh, 15, 34, 23.1 tataḥ sa rājā kauravyaḥ kuntīputraśca vīryavān /
MBh, 15, 35, 20.1 sarvagaścaiva kauravya sarvaṃ vyāpya carācaram /
MBh, 15, 36, 4.1 vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ /
MBh, 15, 44, 47.2 anujajñe sa kauravyaḥ pariṣvajyābhinandya ca //
MBh, 15, 47, 9.1 kartum arhasi kauravya teṣāṃ tvam udakakriyām /
MBh, 16, 6, 7.1 tāstu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ /
MBh, 16, 8, 29.2 babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca //
MBh, 16, 8, 66.2 nyaveśayata kauravyastatra tatra dhanaṃjayaḥ //
MBh, 17, 1, 18.1 tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ /
MBh, 17, 1, 25.2 viveśa gaṅgāṃ kauravya ulūpī bhujagātmajā //
MBh, 17, 1, 27.2 kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ //
MBh, 18, 2, 35.2 tvayi tiṣṭhati kauravya yātanāsmānna bādhate //
MBh, 18, 3, 1.3 ājagmustatra kauravya devāḥ śakrapurogamāḥ //
MBh, 18, 5, 8.1 muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ /
Harivaṃśa
HV, 3, 57.1 yathā sūryasya kauravya udayāstamayāv iha /
HV, 5, 24.1 samutpannena kauravya satputreṇa mahātmanā /
HV, 6, 31.2 vatsaḥ sumālī kauravya kṣīraṃ rudhiram eva ca //
HV, 7, 3.3 manvantarāṇāṃ kauravya saṃkṣepaṃ tv eva me śṛṇu //
HV, 7, 4.3 vaivasvataś ca kauravya sāṃprato manur ucyate //
HV, 7, 38.1 etāny uktāni kauravya saptātītāni bhārata /
HV, 8, 6.1 trīṇy apatyāni kauravya saṃjñāyāṃ tapatāṃ varaḥ /
HV, 9, 69.1 nārāyaṇena kauravya tejasāpyāyitas tadā /
HV, 9, 73.1 tataḥ sa rājā kauravya rākṣasaṃ taṃ mahābalam /
HV, 23, 152.3 arjuno nāma kauravyaḥ pāṇḍavaḥ kuntinandanaḥ //
HV, 23, 155.2 varaś caiṣa hi kauravya svayam eva vṛtaḥ purā //
Kūrmapurāṇa
KūPur, 1, 37, 14.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
Matsyapurāṇa
MPur, 110, 17.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 14.1 tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ /
BhāgPur, 3, 13, 1.3 bhūyaḥ papraccha kauravyo vāsudevakathādṛtaḥ //
BhāgPur, 3, 18, 20.2 kauravya mahyāṃ dviṣator vimardanaṃ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ //
BhāgPur, 4, 2, 19.2 tasmād viniṣkramya vivṛddhamanyur jagāma kauravya nijaṃ niketanam //
BhāgPur, 4, 12, 39.2 yasminbhramati kauravya meḍhyāmiva gavāṃ gaṇaḥ //
BhāgPur, 10, 1, 46.3 na nyavartata kauravya puruṣādānanuvrataḥ //
Bhāratamañjarī
BhāMañj, 1, 1048.2 kauravyaḥ somadatto 'yaṃ śantanorbhrāturātmanaḥ //
BhāMañj, 5, 551.1 gaccha kauravya kaunteyaṃ brūhi bhūmipālasaṃsadi /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 4.2 daśatīrthāni kauravya gaurīśṛṅge vasanti ca //