Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 117, 16.3 upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ //
MBh, 1, 138, 8.1 te śrameṇa ca kauravyāstṛṣṇayā ca prapīḍitāḥ /
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 2, 38, 3.2 tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ //
MBh, 2, 61, 50.1 na vibruvanti kauravyāḥ praśnam etam iti sma ha /
MBh, 3, 1, 2.2 kim akurvanta kauravyā mama pūrvapitāmahāḥ //
MBh, 3, 230, 20.2 uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān //
MBh, 3, 230, 22.2 tayāmuhyanta kauravyāś citrasenasya māyayā //
MBh, 3, 244, 16.1 viviśus te sma kauravyā vṛtā viprarṣabhais tadā /
MBh, 6, 113, 12.2 na nyavartanta kauravyā brahmalokapuraskṛtāḥ //
MBh, 7, 1, 22.2 kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ //
MBh, 7, 35, 11.2 abhyavartanta kauravyāḥ pāṇḍavāśca tam anvayuḥ //
MBh, 7, 156, 33.1 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava /
MBh, 8, 20, 2.2 na santi sūta kauravyā iti me naiṣṭhikī matiḥ //
MBh, 8, 43, 34.1 ete nadanti kauravyā dṛṣṭvā karṇasya vikramam /
MBh, 9, 23, 59.2 samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 11, 13, 16.1 yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam /
MBh, 14, 59, 22.1 hate karṇe tu kauravyā nirutsāhā hataujasaḥ /
MBh, 15, 16, 19.1 mandā mṛduṣu kauravyāstīkṣṇeṣvāśīviṣopamāḥ /