Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 25.1 tat katham idānīm ete mama putrā guṇavantaḥ kriyantām yataḥ /
Hitop, 1, 3.1 rājaputrā ūcuḥ katham etat /
Hitop, 1, 6.2 katham etat /
Hitop, 1, 8.4 pāntho 'vadatkathaṃ mārātmake tvayi viśvāsaḥ /
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 24.3 pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā //
Hitop, 1, 39.5 citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase /
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 54.5 aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati //
Hitop, 1, 56.1 vāyaso 'bravītkatham etat /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 57.1 tau āhatuḥ katham etat /
Hitop, 1, 70.8 tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate athavā /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 80.3 taṃ janam asatyasandhaṃ bhagavati vasudhe kathaṃ vahasi //
Hitop, 1, 117.3 vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam /
Hitop, 1, 158.1 tāv āhatuḥ katham etat /
Hitop, 1, 173.3 mohayanti ca sampattau katham arthāḥ sukhāvahāḥ //
Hitop, 2, 2.1 rājaputrair uktaṃ katham etat /
Hitop, 2, 16.2 tataḥ saṃjīvako 'pi kathaṃ katham api khuratraye bharaṃ kṛtvotthitaḥ /
Hitop, 2, 16.2 tataḥ saṃjīvako 'pi kathaṃ katham api khuratraye bharaṃ kṛtvotthitaḥ /
Hitop, 2, 28.3 kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ /
Hitop, 2, 31.1 damanakaḥ pṛcchati katham etat /
Hitop, 2, 32.1 damanakaḥ pṛcchati katham etat /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 53.1 damanako brūte bhadra katham ahaṃ sevānabhijñaḥ paśya /
Hitop, 2, 81.2 damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 83.7 damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt /
Hitop, 2, 84.1 karaṭakaḥ pṛcchati katham etat /
Hitop, 2, 90.1 rājāha katham etat /
Hitop, 2, 90.25 saṃjīvako brūte katham etāvan māṃsaṃ tābhyāṃ khāditam /
Hitop, 2, 90.28 saṃjīvako brūte kathaṃ śrīmaddevapādānām agocareṇaiva kriyate /
Hitop, 2, 111.1 karaṭako brūte katham etat /
Hitop, 2, 111.8 ta āhuḥ katham etat /
Hitop, 2, 115.1 karaṭakaḥ pṛcchati katham etat /
Hitop, 2, 120.3 kiṃtvanayor mahānanyognyanisargopajātasneha kathaṃ bhedayituṃ śakyaḥ /
Hitop, 2, 121.1 karaṭakaḥ pṛcchati katham etat /
Hitop, 2, 122.4 vāyasy āha katham etena balavatā sārdhe bhavān vigrahītuṃ samarthaḥ /
Hitop, 2, 123.1 vāyasī vihasyāha katham etat /
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Hitop, 2, 149.1 aṅgāṅgibhāvam ajñātvā kathaṃ sāmarthyanirṇayaḥ /
Hitop, 2, 150.1 siṃhaḥ pṛcchati katham etat /
Hitop, 2, 152.11 rājāha katham asau jñātavyo drohabuddhir iti /
Hitop, 2, 159.4 akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati //
Hitop, 2, 166.1 saṃjīvakaḥ punar niḥśvasya kaṣṭaṃ bhoḥ katham ahaṃ sasyabhakṣakaḥ siṃhena nipātayitavyaḥ /
Hitop, 3, 2.1 rājaputrā ūcuḥ katham etat viṣṇuśarmā kathayati /
Hitop, 3, 4.16 rājahaṃsaś ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 6.1 rājovāca katham etat /
Hitop, 3, 10.1 bakaḥ pṛcchati katham etat /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 3, 15.1 mayoktam katham etat pakṣiṇaḥ kathayanti /
Hitop, 3, 15.12 gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam /
Hitop, 3, 17.16 tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ /
Hitop, 3, 20.3 śuko brūte katham atra nirṇayaḥ /
Hitop, 3, 24.1 rājovāca katham etat /
Hitop, 3, 26.1 rājñoktam katham etat /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 60.1 rājovāca katham etat /
Hitop, 3, 66.8 deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 100.10 yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ aparaṃ ca śukasyāgamanāt tasya vigrahotsāhaḥ /
Hitop, 3, 102.1 cakravākaḥ pṛcchati katham etat /
Hitop, 3, 102.37 tat kathaṃ syāt punar ihāvāso bhavatyāḥ /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 3, 108.1 rājā pṛcchati katham etat /
Hitop, 3, 108.15 purāvṛttakathodgāraiḥ kathaṃ nirṇīyate paraḥ /
Hitop, 3, 121.2 na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati /
Hitop, 3, 125.2 rājāha katham adhunā svalpabalena tat sampadyate /
Hitop, 3, 128.1 rājāha katham iha samaye'tivyayo yujyate uktaṃ cāpadarthe dhanaṃ rakṣed iti /
Hitop, 3, 128.2 mantrī brūte śrīmatāṃ katham āpadaḥ /
Hitop, 3, 142.3 hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi /
Hitop, 4, 2.1 rājaputrā ūcuḥ katham etat /
Hitop, 4, 6.1 rājāha katham etat /
Hitop, 4, 7.1 tāv ūcatuḥ katham etat /
Hitop, 4, 8.1 yadbhaviṣyaḥ pṛcchati katham etat /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 11.9 haṃsau brūtaḥ katham upāyaḥ sambhavati /
Hitop, 4, 12.1 kūrmaḥ pṛcchati katham etat /
Hitop, 4, 16.1 citravarṇaḥ pṛcchati katham etat /
Hitop, 4, 18.1 citravarṇaḥ pṛcchati katham etat /
Hitop, 4, 22.1 rājāha katham etat /
Hitop, 4, 27.1 rājovāca katham etat /
Hitop, 4, 58.8 rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ /
Hitop, 4, 60.1 rājovāca katham etat /
Hitop, 4, 61.1 rājāha katham etat /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Hitop, 4, 63.10 tat katham evaṃ sambhavati tathā hi /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 68.1 rājāha katham etat /
Hitop, 4, 102.1 rājāha katham etat /
Hitop, 4, 107.1 rājāha katham evaṃ satvaraṃ saṃbhāvyate /