Occurrences

Laṅkāvatārasūtra

Laṅkāvatārasūtra
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.62 tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.98 kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca /
LAS, 2, 5.2 praśaṃsā yadi vā nindā tasyocyeta kathaṃ mune //
LAS, 2, 12.2 kathaṃ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate /
LAS, 2, 12.3 kathaṃ hi dṛśyate bhrāntiḥ kasmādbhrāntiḥ pravartate //
LAS, 2, 14.2 dhyāyināṃ viṣayaḥ ko'sau kathaṃ yānatrayaṃ bhavet //
LAS, 2, 15.2 ubhayāntakathā kena kathaṃ vā sampravartate //
LAS, 2, 16.1 ārūpyā ca samāpattirnirodhaśca kathaṃ bhavet /
LAS, 2, 16.2 saṃjñānirodhaśca kathaṃ kathaṃ kasmāddhi mucyate //
LAS, 2, 16.2 saṃjñānirodhaśca kathaṃ kathaṃ kasmāddhi mucyate //
LAS, 2, 17.2 kathaṃ dṛśyaṃ vibhāvaḥ kathaṃ kathaṃ bhūmiṣu vartate //
LAS, 2, 17.2 kathaṃ dṛśyaṃ vibhāvaḥ kathaṃ kathaṃ bhūmiṣu vartate //
LAS, 2, 17.2 kathaṃ dṛśyaṃ vibhāvaḥ kathaṃ kathaṃ bhūmiṣu vartate //
LAS, 2, 18.2 sthitaḥ pravartate kutra jinaputraḥ kathaṃ bhavet //
LAS, 2, 19.2 samādhyate kathaṃ cittaṃ brūhi me jinapuṃgava //
LAS, 2, 20.1 ālayaṃ ca kathaṃ kasmānmanovijñānameva ca /
LAS, 2, 20.2 kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyānnivartate //
LAS, 2, 20.2 kathaṃ pravartate dṛśyaṃ kathaṃ dṛśyānnivartate //
LAS, 2, 21.1 gotrāgotraṃ kathaṃ kena cittamātraṃ bhavetkatham /
LAS, 2, 21.1 gotrāgotraṃ kathaṃ kena cittamātraṃ bhavetkatham /
LAS, 2, 21.2 lakṣaṇasya vyavasthānaṃ nairātmyaṃ ca kathaṃ bhavet //
LAS, 2, 22.1 kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham /
LAS, 2, 22.1 kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham /
LAS, 2, 22.2 kathaṃ śāśvatocchedadarśanaṃ na pravartate //
LAS, 2, 23.1 kathaṃ hi tīrthikāstvaṃ ca lakṣaṇairna virudhyase /
LAS, 2, 23.2 naiyāyikāḥ kathaṃ brūhi bhaviṣyanti anāgate //
LAS, 2, 24.1 śūnyatā ca kathaṃ kena kṣaṇabhaṅgaśca te katham /
LAS, 2, 24.1 śūnyatā ca kathaṃ kena kṣaṇabhaṅgaśca te katham /
LAS, 2, 24.2 kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ //
LAS, 2, 24.2 kathaṃ pravartate garbhaḥ kathaṃ loko nirīhikaḥ //
LAS, 2, 25.1 māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ /
LAS, 2, 26.1 bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavetkutaḥ /
LAS, 2, 26.2 marāśca deśasaṃkṣobho bhavadṛṣṭiḥ kathaṃ bhavet //
LAS, 2, 27.1 ajātamaniruddhaṃ ca kathaṃ khapuṣpasaṃnibham /
LAS, 2, 27.2 kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram //
LAS, 2, 27.2 kathaṃ ca budhyase lokaṃ kathaṃ brūṣe nirakṣaram //
LAS, 2, 28.1 nirvikalpā bhavetkena kathaṃ ca gaganopamāḥ /
LAS, 2, 29.2 nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati //
LAS, 2, 31.2 vidyāsthānakalāścaiva kathaṃ kena prakāśitam //
LAS, 2, 32.1 gāthā bhavetkatividhā gadyaṃ padyaṃ bhavetkatham /
LAS, 2, 32.2 kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃvidham //
LAS, 2, 33.1 annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham /
LAS, 2, 33.2 rājā ca cakravartī ca maṇḍalī ca kathaṃ bhavet //
LAS, 2, 34.1 rakṣyaṃ bhavetkathaṃ rājyaṃ devakāyāḥ kathaṃvidhāḥ /
LAS, 2, 34.2 bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham //
LAS, 2, 35.2 śiṣyo bhavetkatividha ācāryaśca bhavetkatham //
LAS, 2, 37.2 prajñaptimātraṃ ca kathaṃ brūhi me vadatāṃ vara //
LAS, 2, 38.1 ghanāḥ khe pavanaṃ kena smṛtirmeghaḥ kathaṃ bhavet /
LAS, 2, 38.2 taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara //
LAS, 2, 40.1 ṣaḍṛtugrahaṇaṃ kena kathamicchantiko bhavet /
LAS, 2, 40.2 strīpuṃnapuṃsakānāṃ ca kathaṃ janma vadāhi me //
LAS, 2, 41.1 kathaṃ vyāvartate yogātkathaṃ yogaḥ pravartate /
LAS, 2, 41.1 kathaṃ vyāvartate yogātkathaṃ yogaḥ pravartate /
LAS, 2, 41.2 kathaṃ caivaṃvidhā yoge narāḥ sthāpyā vadāhi me //
LAS, 2, 42.2 dhaneśvaraḥ kathaṃ kena brūhi me gaganopama //
LAS, 2, 43.1 śākyavaṃśaḥ kathaṃ kena kathamikṣvākusaṃbhavaḥ /
LAS, 2, 43.1 śākyavaṃśaḥ kathaṃ kena kathamikṣvākusaṃbhavaḥ /
LAS, 2, 43.2 ṛṣirdīrghatapāḥ kena kathaṃ tena prabhāvitam //
LAS, 2, 45.1 abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate /
LAS, 2, 45.1 abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate /
LAS, 2, 46.1 somabhāskarasaṃsthānā merupadmopamāḥ katham /
LAS, 2, 47.1 vyatyastā adhamūrdhāśca indrajālopamāḥ katham /
LAS, 2, 47.2 sarvaratnamayāḥ kṣetrāḥ kathaṃ kena vadāhi me //
LAS, 2, 48.2 ādityacandravirajāḥ kathaṃ kena vadāhi me //
LAS, 2, 49.2 tathatā jñānabuddhā vai kathaṃ kena vadāhi me //
LAS, 2, 50.1 kāmadhātau kathaṃ kena na vibuddho vadāhi me /
LAS, 2, 52.2 vinayo bhikṣubhāvaśca kathaṃ kena vadāhi me //
LAS, 2, 53.1 parāvṛttigataṃ kena nirābhāsagataṃ katham /
LAS, 2, 54.1 abhijñā laukikāḥ kena bhavellokottarā katham /
LAS, 2, 54.2 cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me //
LAS, 2, 55.1 saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet /
LAS, 2, 55.2 cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me //
LAS, 2, 57.1 asatyātmakathā kena nityanāśakathā katham /
LAS, 2, 58.2 kailāsaścakravālaśca vajrasaṃhananā katham //
LAS, 2, 59.2 ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me //
LAS, 2, 67.1 svabhāvaḥ kalpanā kalpyaṃ dṛśyaṃ dṛṣṭidvayaṃ katham /
LAS, 2, 69.1 hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham /
LAS, 2, 69.2 dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham //
LAS, 2, 72.1 acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham /
LAS, 2, 72.2 udadheścandrasūryāṇāṃ pramāṇaṃ brūhi me katham //
LAS, 2, 80.2 rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet //
LAS, 2, 80.2 rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet //
LAS, 2, 81.1 gadyaṃ padyaṃ kathaṃ brūṣe maithunaṃ lokaviśrutā /
LAS, 2, 81.2 annapānasya vaicitryaṃ naranārivanāḥ katham //
LAS, 2, 82.1 vajrasaṃhananāḥ kena hyacalā brūhi me katham /
LAS, 2, 82.2 māyāsvapnanibhāḥ kena mṛgatṛṣṇopamāḥ katham //
LAS, 2, 84.2 kathaṃ hi acalā divyā ṛṣigandharvamaṇḍitāḥ //
LAS, 2, 86.1 asatsadakriyā kena kathaṃ dṛśyaṃ nivartate /
LAS, 2, 86.2 kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate //
LAS, 2, 87.1 kriyā pravartate kena gamanaṃ brūhi me katham /
LAS, 2, 88.2 asatyātmakathā kena saṃvṛtyā deśanā katham //
LAS, 2, 89.1 lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham /
LAS, 2, 91.1 yuktavyākhyā guruśiṣyaḥ sattvānāṃ citratā katham /
LAS, 2, 92.1 taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa /
LAS, 2, 94.1 siddhānto hyakaniṣṭheṣu yuktiṃ pṛcchasi me katham /
LAS, 2, 94.2 abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvameva ca //
LAS, 2, 95.1 nairmāṇikān vipākasthān buddhān pṛcchasi me katham /
LAS, 2, 95.2 tathatājñānabuddhā vai saṃghāścaiva kathaṃ bhavet //
LAS, 2, 101.24 kathaṃ ca mahāmate tīrthakaravādakudṛṣṭisādhāraṇā bhavanti yaduta svacittaviṣayavikalpadṛṣṭyanavabodhanadvijñānānām /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 136.12 kathaṃ punarmahāmate parikalpitasvabhāvo nimittātpravartate tatra mahāmate paratantrasvabhāvo vastunimittalakṣaṇākāraḥ khyāyate /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 143.13 tatra kathaṃ mahāmate bodhisattvo mahāsattvo bāhyabhāvābhāvopalakṣaṇakuśalo bhavati yaduta marīcisvapnakeśoṇḍukaprakhyā mahāmate sarvabhāvāḥ /
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /