Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 2, 24, 2.2 sa yas taṃ na vidyāt kathaṃ kuryāt /
ChU, 4, 1, 3.2 yo nu kathaṃ sayugvā raikva iti //
ChU, 4, 1, 5.3 yo nu kathaṃ sayugvā raikva iti //
ChU, 5, 1, 8.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 9.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 3, 4.2 kathaṃ so 'nuśiṣṭo bruvīteti /
ChU, 5, 3, 5.4 yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti //
ChU, 6, 1, 3.3 kathaṃ nu bhagavaḥ sa ādeśo bhavatīti //
ChU, 6, 1, 7.2 yaddhy etad avediṣyan kathaṃ me nāvakṣyan /
ChU, 6, 2, 2.2 katham asataḥ saj jāyeta /
ChU, 6, 13, 2.3 katham iti /
ChU, 6, 13, 2.6 katham iti /
ChU, 6, 13, 2.9 katham iti /