Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda

Vasiṣṭhadharmasūtra
VasDhS, 11, 66.1 hāridraṃ kauśeyaṃ vā vaiśyasya //
Carakasaṃhitā
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Mahābhārata
MBh, 5, 154, 18.1 nīlakauśeyavasanaḥ kailāsaśikharopamaḥ /
MBh, 7, 22, 38.1 babhrukauśeyavarṇāstu suvarṇavaramālinaḥ /
Manusmṛti
ManuS, 5, 120.1 kauśeyāvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ /
Rāmāyaṇa
Rām, Ay, 29, 14.2 kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ //
Rām, Ay, 62, 9.1 kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca /
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 7.2 nirnābhikauśeyam upāttabāṇam abhyaṅganepathyam alaṃcakāra //
Liṅgapurāṇa
LiPur, 1, 85, 162.2 kauśeyaṃ vyāghracarmaṃ vā cailaṃ taulamathāpi vā //
LiPur, 1, 89, 55.2 kauśeyāvikayo rūkṣaiḥ kṣaumāṇāṃ gaurasarṣapaiḥ //
Suśrutasaṃhitā
Su, Cik., 4, 25.1 kauśeyaurṇikaraumāṇi kārpāsāni gurūṇi ca /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Utt., 39, 275.1 praveśyaurṇikakārpāsakauśeyāmbarasaṃvṛtam /
Viṣṇusmṛti
ViSmṛ, 23, 19.1 ūṣaiḥ kauśeyāvikayoḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 38.1 kauśeyanīlalavaṇamāṃsaikaśaphasīsakān /
Garuḍapurāṇa
GarPur, 1, 43, 9.1 kauśeyaṃ paṭṭasūtraṃ vā kārpāsaṃ kṣaumameva vā /
GarPur, 1, 43, 9.2 kuśasūtraṃ dvijānāṃ syād rājñā kauśeyapaṭṭakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.4 hāridraṃ kauśeyaṃ vā vaiśyasya //
Ānandakanda
ĀK, 1, 19, 77.1 kāṣāyaraktakausumbhakauśeyavasanāni ca /