Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Nibandhasaṃgraha
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Haṃsadūta

Vasiṣṭhadharmasūtra
VasDhS, 2, 24.1 vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca //
Arthaśāstra
ArthaŚ, 2, 11, 114.1 tayā kauśeyaṃ cīnapaṭṭāśca cīnabhūmijā vyākhyātāḥ //
ArthaŚ, 4, 1, 10.1 sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānām adhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam //
Carakasaṃhitā
Ca, Sū., 6, 15.2 prāvārājinakauśeyapraveṇīkuthakāstṛtam //
Ca, Sū., 14, 37.2 uṣṇavīryairalābhe tu kauśeyāvikaśāṭakaiḥ //
Ca, Sū., 14, 48.2 tāṃ śilāmatha kurvīta kauśeyāvikasaṃstarām //
Ca, Sū., 14, 49.2 kauravājinakauśeyaprāvārādyaiḥ susaṃvṛtaḥ //
Ca, Sū., 14, 53.2 prāvārājinakauśeyakuthakambalagolakaiḥ //
Mahābhārata
MBh, 1, 176, 29.4 svarṇapātraṃ ca kauśeyaṃ dūrvāsiddhyarthasaṃyutam /
MBh, 1, 213, 17.1 subhadrāṃ tvaramāṇaśca raktakauśeyavāsasam /
MBh, 3, 194, 15.1 kirīṭakaustubhadharaṃ pītakauśeyavāsasam /
MBh, 6, 102, 57.1 pītakauśeyasaṃvīto maṇiśyāmo janārdanaḥ /
MBh, 7, 6, 24.2 vātoddhūtaṃ rajastīvraṃ kauśeyanikaropamam //
MBh, 7, 22, 30.1 rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ /
MBh, 12, 45, 14.2 pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim //
MBh, 12, 277, 35.1 kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca /
Manusmṛti
ManuS, 12, 64.1 kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ /
Rāmāyaṇa
Rām, Ay, 33, 9.1 athātmaparidhānārthaṃ sītā kauśeyavāsinī /
Rām, Ay, 33, 12.2 cīraṃ babandha sītāyāḥ kauśeyasyopari svayam //
Rām, Ār, 44, 12.1 sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm /
Rām, Ār, 44, 15.1 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini /
Rām, Ār, 45, 23.1 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm /
Rām, Ār, 50, 13.1 taptābharaṇasarvāṅgī pītakauśeyavāsanī /
Rām, Ār, 50, 16.1 tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham /
Rām, Ār, 52, 2.1 teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham /
Rām, Ār, 58, 13.1 snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm /
Rām, Ki, 57, 17.1 sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam /
Rām, Ki, 57, 21.1 tasyāṃ vasati vaidehī dīnā kauśeyavāsinī /
Rām, Ki, 58, 21.2 bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām //
Rām, Su, 18, 29.1 kliṣṭakauśeyavasanāṃ tanvīm apyanalaṃkṛtām /
Rām, Su, 31, 2.1 kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī /
Rām, Yu, 43, 16.1 anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā /
Rām, Yu, 114, 36.2 kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām //
Amarakośa
AKośa, 2, 376.2 kauśeyaṃ kṛmikośotthaṃ rāṅkavaṃ mṛgaromajam //
AKośa, 2, 378.1 pattrorṇaṃ dhautakauśeyaṃ bahumūlyaṃ mahādhanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 13.2 prāvārājinakauśeyapraveṇīkaucavāstṛtam //
AHS, Sū., 17, 5.1 alābhe vātajitpattrakauśeyāvikaśāṭakaiḥ /
AHS, Sū., 26, 33.2 kṣaumapattrorṇakauśeyadukūlamṛducarmajaḥ //
AHS, Sū., 29, 57.2 āvikājinakauśeyam uṣṇaṃ kṣaumaṃ tu śītalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 97.2 vāsāṃsi paṭṭakauśeyadukūlaprabhṛtīni tu //
Matsyapurāṇa
MPur, 154, 533.1 kauśeyacarmavasanā nagnāścānye virūpiṇaḥ /
MPur, 157, 14.2 nānābharaṇapūrṇāṅgī pītakauśeyadhāriṇī //
Nāradasmṛti
NāSmṛ, 2, 1, 59.1 nīlīkauśeyacarmāsthikutapaikaśaphā mṛdaḥ /
NāSmṛ, 2, 9, 15.2 kauśeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ //
NāSmṛ, 2, 14, 14.1 vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā /
NāSmṛ, 2, 14, 15.1 hiraṇyaratnakauśeyastrīpuṃgogajavājinaḥ /
Suśrutasaṃhitā
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Śār., 3, 23.1 dukūlapaṭṭakauśeyabhūṣaṇādiṣu dauhṛdāt /
Su, Utt., 64, 25.2 sāṅgārayāne mahati kauśeyāstaraṇāstṛte //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 44, 26.1 kauśeyaṃ hṛtvā bhavati tittiriḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 180.2 na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 15.2 dukūlakṣaumakauśeyair nānāvastrair virājitam //
BhāgPur, 8, 6, 4.1 taptahemāvadātena lasatkauśeyavāsasā /
BhāgPur, 8, 8, 16.1 samudraḥ pītakauśeyavāsasī samupāharat /
Garuḍapurāṇa
GarPur, 1, 106, 24.2 eṇatvacaṃ ca kauśeyaṃ lavaṇaṃ māsameva ca //
Kālikāpurāṇa
KālPur, 54, 22.1 raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 4.0 vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir kauśeyaṃ śukrabāhulyāt ācāryā ūṣmā prabhṛtīti garbhe sthitam //
NiSaṃ zu Su, Śār., 3, 33.2, 7.0 raktajānabhidhātumāha punasta dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ paṭṭakauśeye garbhavyākaraṇe //
Tantrāloka
TĀ, 8, 115.1 siddhātantre 'tra garbhābdhestīre kauśeyasaṃjñitam /
Ānandakanda
ĀK, 1, 17, 56.2 kauśeyadhāraṇaṃ tūrvostāḍanaṃ kaṭhināsanam //
ĀK, 1, 19, 66.1 prāvāraiḥ śubhakauśeyaiḥ krameṇāstṛtamujjvalam /
Haribhaktivilāsa
HBhVil, 5, 23.2 kṛṣṇājinaṃ vyāghracarma kauśeyaṃ vetranirmitam /
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
Haṃsadūta
Haṃsadūta, 1, 49.2 vasānaḥ kauśeyaṃ jitakanakalakṣmīparimalaṃ mukundaste sākṣāt pramadasudhayā sekṣyati dṛśau //