Occurrences

Aṣṭasāhasrikā
Lalitavistara
Laṅkāvatārasūtra
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 7.9 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 7.12 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 4, 6.3 na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 6, 13.2 yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 11, 5.4 tatra ye 'nabhijñā bhaviṣyanti bodhisattvā upāyakauśalyajñānaviśeṣasya te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitavyāṃ maṃsyante /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 12, 59.1 atha sa rājā śuddhodano bodhisattvamevamāha śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatim anupraveṣṭuṃ tena hi gaṇyatām /
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 5.2 svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum //
SDhPS, 2, 6.1 mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 87.2 nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ //
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 208.1 anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati //
SDhPS, 5, 11.1 sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //