Occurrences

Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Kathāsaritsāgara

Rāmāyaṇa
Rām, Bā, 31, 4.1 kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 14.1 asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ /
BKŚS, 5, 152.2 dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti //
BKŚS, 5, 295.1 ālokyāvantikauśāmbyāṃ vimānodakadānake /
BKŚS, 5, 296.2 lokālokitayānaś ca kauśāmbyām avarūḍhavān //
BKŚS, 5, 318.2 aham aprāpya kauśāmbīṃ vipannā gahane vane //
BKŚS, 5, 324.2 yat tad bhadravatīdvāraṃ kauśāmbyāṃ prathitaṃ bhuvi //
BKŚS, 20, 295.1 tataḥ savatsakauśāmbīkranditahrādapūritāḥ /
BKŚS, 25, 22.1 samṛddhiḥ saśarīreva kauśāmbī yatra pattanam /
BKŚS, 25, 23.2 kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā //
BKŚS, 25, 24.1 atha jānāsi kauśāmbyām ākārajitamanmatham /
BKŚS, 27, 92.2 kauśāmbītaḥ paṭe nyastaṃ tac ca niścayakāraṇam //
Matsyapurāṇa
MPur, 50, 79.1 tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati /
Trikāṇḍaśeṣa
TriKŚ, 2, 14.1 kurukṣetraṃ vinaśanaṃ kauśāmbī vatsapattanam /
Viṣṇupurāṇa
ViPur, 4, 21, 8.1 yo gaṅgayāpahṛte hastinapure kauśāmbyāṃ nivatsyati //
Kathāsaritsāgara
KSS, 1, 1, 64.1 avadacca candramauliḥ kauśāmbītyasti yā mahānagarī /
KSS, 1, 2, 30.1 kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi /
KSS, 1, 4, 18.2 varṣācāryanideśena kauśāmbyā jananīṃ mama //
KSS, 2, 1, 5.1 kauśāmbī nāma tatrāsti madhyabhāge mahāpurī /
KSS, 2, 1, 10.1 so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam /
KSS, 2, 1, 35.2 yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ //
KSS, 2, 2, 210.2 uttoraṇapatākāṃ tāṃ kauśāmbīṃ prāptavān kramāt //
KSS, 2, 3, 1.2 kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ //
KSS, 2, 3, 19.2 kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ //
KSS, 2, 4, 34.1 atrāntare ca kauśāmbyāṃ vatsarājānuge jane /
KSS, 2, 4, 43.2 yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ //
KSS, 2, 6, 8.2 hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ //
KSS, 2, 6, 9.2 tenaiva saha paścācca kauśāmbīmāgamiṣyathaḥ //
KSS, 2, 6, 16.1 anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ /
KSS, 3, 3, 155.1 udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 1.2 vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ //
KSS, 3, 4, 8.2 dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām //
KSS, 3, 4, 64.1 śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye /
KSS, 3, 6, 221.2 lāvāṇakād udacalat kauśāmbīṃ svapurīṃ prati //
KSS, 4, 1, 2.1 tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ /