Occurrences

Avadānaśataka
Divyāvadāna

Avadānaśataka
AvŚat, 10, 4.6 tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 18, 3.8 bhavyarūpa iti viditvā rājñā prasenajitkauśalenānujñātaḥ /
Divyāvadāna
Divyāv, 7, 85.0 rājñā prasenajitā kauśalena śrutam amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ //
Divyāv, 7, 177.0 tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 12, 206.1 atha rājñā prasenajitā kauśalena sarvopakaraṇaiḥ sa pravāritaḥ //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 13, 422.1 sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsikaḥ sthāpitaḥ //