Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rasahṛdayatantra
Rasendracūḍāmaṇi
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Sātvatatantra

Buddhacarita
BCar, 3, 14.1 tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca /
BCar, 3, 15.1 prāsādasopānatalapraṇādaiḥ kāñcīravairnūpuranisvanaiśca /
BCar, 4, 34.1 kāścitkanakakāñcībhirmukharābhiritastataḥ /
Mahābhārata
MBh, 13, 109, 53.3 kāñcīnūpuraśabdena suptaścaiva prabodhyate //
MBh, 13, 110, 62.2 kāñcīnāṃ ca samutkarṣaistatra tatra vibodhyate //
Rāmāyaṇa
Rām, Ār, 50, 21.2 śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā //
Rām, Su, 3, 25.1 śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam /
Rām, Su, 5, 41.1 nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca /
Rām, Su, 16, 16.1 tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam /
Rām, Su, 56, 54.1 tato halahalāśabdaṃ kāñcīnūpuramiśritam /
Rām, Yu, 116, 10.1 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ /
Amarakośa
AKośa, 2, 373.2 strīkaṭyāṃ mekhalā kāñcī saptakī raśanā tathā //
Amaruśataka
AmaruŚ, 1, 18.1 kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
AmaruŚ, 1, 28.1 urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 77.2 kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam //
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 45.2 tataś caḍ iti vicchinnaṃ tatkāñcīguṇabandhanam //
Daśakumāracarita
DKCar, 2, 6, 128.1 punar anuyukto gominīvṛttāntamākhyātavān asti draviḍeṣu kāñcī nāma nagarī //
Kirātārjunīya
Kir, 8, 23.1 visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā /
Kir, 8, 51.2 sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //
Kir, 9, 48.1 hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci /
Kumārasaṃbhava
KumSaṃ, 1, 37.1 etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ /
KumSaṃ, 3, 55.1 srastāṃ nitambād avalambamānā punaḥ punaḥ kesaradāmakāñcīm /
Liṅgapurāṇa
LiPur, 1, 29, 15.2 kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ //
LiPur, 1, 80, 21.1 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ /
Matsyapurāṇa
MPur, 106, 39.1 kāñcīnūpuraśabdena supto'sau pratibudhyate /
MPur, 139, 39.2 saṃdolayante kalasamprahāsāḥ provāca kāñcī guṇasūkṣmanādā //
MPur, 139, 41.1 kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ /
MPur, 139, 43.1 saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ /
MPur, 140, 69.2 babhūva kāñcīguṇanūpurāṇāmākranditānāṃ ca ravo'timiśraḥ //
Meghadūta
Megh, Pūrvameghaḥ, 30.1 vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābhaḥ /
Śatakatraya
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 73.2 jaghanam aruṇaratnagranthikāñcīkalāpaṃ kuvalayanayanānāṃ ko vihātuṃ samarthaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 20.2 striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām //
ṚtuS, Tṛtīyaḥ sargaḥ, 26.1 asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu /
ṚtuS, Caturthaḥ sargaḥ, 4.1 kāñcīguṇaiḥ kāñcanaratnacitrair no bhūṣayanti pramadā nitambān /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.2 prayāntyanaṅgāturamānasānāṃ nitambinīnāṃ jaghaneṣu kāñcyaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 40.1 pītāṃśuke pṛthunitambini visphurantyā kāñcyālibhir virutayā vanamālayā ca /
BhāgPur, 3, 17, 17.2 gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ //
BhāgPur, 3, 23, 32.1 śroṇyor adhyastayā kāñcyā kāñcanyā bahuratnayā /
BhāgPur, 3, 28, 16.1 kāñcīguṇollasacchroṇiṃ hṛdayāmbhojaviṣṭaram /
BhāgPur, 3, 28, 24.2 vyālambipītavaravāsasi vartamānakāñcīkalāpaparirambhi nitambabimbam //
BhāgPur, 4, 8, 49.1 kāñcīkalāpaparyastaṃ lasatkāñcananūpuram /
BhāgPur, 8, 6, 6.1 kāñcīkalāpavalayahāranūpuraśobhitām /
BhāgPur, 8, 8, 46.2 kāñcyā pravilasadvalgucalaccaraṇanūpuram //
BhāgPur, 10, 3, 10.2 uddāmakāñcyaṅgadakaṅkaṇādibhirvirocamānaṃ vasudeva aikṣata //
Bhāratamañjarī
BhāMañj, 12, 91.2 bhāgīrathīmatha yayuḥ kalahaṃsamañjukāñcīvirāvipulinorunitambabimbāḥ //
Garuḍapurāṇa
GarPur, 1, 81, 8.2 kāñcīpurī tuṅgabhadrā śrīśailaṃ setubandhanam //
Gītagovinda
GītGov, 11, 21.1 hārāvalītaralakāñcidāmakeyūrakaṅkaṇamaṇidyutidīpitasya /
GītGov, 12, 36.1 racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam /
Rasahṛdayatantra
RHT, 8, 7.1 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RHT, 15, 10.1 kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī /
RHT, 18, 73.1 kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /
RHT, 19, 40.1 ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya /
Rasendracūḍāmaṇi
RCūM, 16, 30.1 bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /
Skandapurāṇa
SkPur, 13, 81.2 caladvidyullatākāñcī spaṣṭapadmavilocanā //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 34.2 kāñcīpīṭhaṃ kaṭīdeśe śrīhṛṭṭaṃ pṛṣṭhadeśake //
Ānandakanda
ĀK, 1, 2, 151.2 kāñcīmañjīrakaṭakapādāṅgulivibhūṣitām //
Āryāsaptaśatī
Āsapt, 2, 85.1 āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām /
Āsapt, 2, 158.2 prāleyāniladīrghaḥ kathayati kāñcīninādo 'yam //
Āsapt, 2, 170.1 karacaraṇakāñcihāraprahāram avacintya balagṛhītakacaḥ /
Āsapt, 2, 361.2 kāñcīguṇa iva patitaḥ sthitaikaratnaḥ phaṇī sphurati //
Āsapt, 2, 670.1 hṛtakāñcivallibandhottarajaghanād aparabhogabhuktāyāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 71.2 kāśī puṣpagiriḥ kāñcī nivṛttākhyā hy alaṃpurī //
Haribhaktivilāsa
HBhVil, 5, 32.1 ratnādiracitāny eva kāñcīmūlayutāni ca /
Kokilasaṃdeśa
KokSam, 1, 1.2 citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma //
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
KokSam, 1, 74.2 ākīrṇāsyāmalakanikaraiḥ śroṇivibhraṃśikāñcīṃ manye dīnāṃ virahadaśayā preyasīṃ me 'nuyāyāt //
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /
Mugdhāvabodhinī
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 18, 73.2, 1.0 tārākṛṣṭimāha kāñcītyādi //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
MuA zu RHT, 19, 41.2, 4.0 etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 10.2 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RRSṬīkā zu RRS, 8, 87.2, 11.0 kāñcīṃ svarṇamākṣikam //
Sātvatatantra
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /