Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa

Mahābhārata
MBh, 1, 90, 10.1 pūror bhāryā kausalyā nāma /
MBh, 1, 99, 43.2 adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām /
MBh, 1, 99, 44.3 śayane tvatha kausalyā śucivastrā svalaṃkṛtā /
MBh, 1, 100, 5.3 taṃ samīkṣya tu kausalyā duṣprekṣyam atathocitā /
MBh, 1, 100, 13.2 sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam /
MBh, 1, 100, 21.16 niyatā yadi kausalyā bhaviṣyati punaḥ śubhā /
MBh, 1, 102, 15.17 kausalyā vīrasūḥ strīṇāṃ deśānāṃ kurujāṅgalam /
MBh, 1, 106, 4.1 nananda mātā kausalyā tam apratimatejasam /
MBh, 1, 110, 23.1 kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ /
MBh, 1, 117, 14.1 sā ca satyavatī devī kausalyā ca yaśasvinī /
MBh, 1, 118, 24.2 hāhā putreti kausalyā papāta sahasā bhuvi //
MBh, 3, 258, 8.1 rāmasya mātā kausalyā kaikeyī bharatasya tu /
MBh, 3, 261, 18.1 subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate /
MBh, 12, 18, 12.2 aputrā jananī te 'dya kausalyā cāpatistvayā //
Rāmāyaṇa
Rām, Bā, 13, 26.1 kausalyā taṃ hayaṃ tatra paricarya samantataḥ /
Rām, Bā, 13, 27.2 avasad rajanīm ekāṃ kausalyā dharmakāmyayā //
Rām, Bā, 17, 7.1 kausalyā śuśubhe tena putreṇāmitatejasā /
Rām, Bā, 22, 2.1 kausalyā suprajā rāma pūrvā saṃdhyā pravartate /
Rām, Bā, 76, 8.1 kausalyā ca sumitrā ca kaikeyī ca sumadhyamā /
Rām, Ay, 3, 30.2 vyādideśa priyākhyebhyaḥ kausalyā pramadottamā //
Rām, Ay, 4, 32.1 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā /
Rām, Ay, 4, 38.1 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam /
Rām, Ay, 8, 3.1 subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate /
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 17, 6.1 kausalyāpi tadā devī rātriṃ sthitvā samāhitā /
Rām, Ay, 17, 10.2 kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ //
Rām, Ay, 18, 16.2 uvāca rāmaṃ kausalyā rudantī śokalālasā //
Rām, Ay, 21, 1.2 kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt //
Rām, Ay, 21, 11.1 evam uktā tu rāmeṇa kausalyā śubhadarśanā /
Rām, Ay, 21, 15.2 uvāca paramārtā tu kausalyā putravatsalā //
Rām, Ay, 21, 24.2 kausalyā putraśokārtā rāmaṃ vacanam abravīt /
Rām, Ay, 22, 15.2 cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca //
Rām, Ay, 23, 28.1 mātā ca mama kausalyā vṛddhā saṃtāpakarśitā /
Rām, Ay, 28, 7.1 kausalyā bibhṛyād āryā sahasram api madvidhān /
Rām, Ay, 33, 17.1 iyaṃ dhārmika kausalyā mama mātā yaśasvinī /
Rām, Ay, 34, 28.1 sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam /
Rām, Ay, 37, 4.1 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā /
Rām, Ay, 37, 10.2 nyavartata tadā devī kausalyā śokakarśitā //
Rām, Ay, 38, 1.2 kausalyā putraśokārtā tam uvāca mahīpatim //
Rām, Ay, 45, 14.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 45, 15.2 tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 46, 28.2 tathaiva devī kausalyā mama mātā viśeṣataḥ //
Rām, Ay, 47, 20.2 viprāyujyata kausalyā phalakāle dhig astu mām //
Rām, Ay, 47, 24.1 alpabhāgyā hi me mātā kausalyā rahitā mayā /
Rām, Ay, 51, 18.2 ācchidya putre niryāte kausalyā yatra jīvati //
Rām, Ay, 51, 24.1 sumitrayā tu sahitā kausalyā patitaṃ patim /
Rām, Ay, 51, 28.1 sā tathoktvā mahārājaṃ kausalyā śokalālasā /
Rām, Ay, 52, 14.1 mātā ca mama kausalyā kuśalaṃ cābhivādanam /
Rām, Ay, 53, 13.2 kausalyā putrahīneva ayodhyā pratibhāti mā //
Rām, Ay, 54, 1.2 dharaṇyāṃ gatasattveva kausalyā sūtam abravīt //
Rām, Ay, 55, 1.2 kausalyā rudatī svārtā bhartāram idam abravīt //
Rām, Ay, 56, 7.2 kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam //
Rām, Ay, 59, 9.2 kausalyā ca sumitrā ca tyaktanidre babhūvatuḥ //
Rām, Ay, 59, 10.1 kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam /
Rām, Ay, 60, 2.1 kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā /
Rām, Ay, 64, 7.2 arogā cāpi kausalyā mātā rāmasya dhīmataḥ //
Rām, Ay, 67, 5.1 kausalyā ca sumitrā ca putraśokābhipīḍite /
Rām, Ay, 67, 7.1 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī /
Rām, Ay, 68, 8.1 kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ /
Rām, Ay, 68, 24.2 kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati //
Rām, Ay, 69, 1.2 kausalyā śabdam ājñāya sumitrām idam abravīt //
Rām, Ay, 69, 6.1 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā /
Rām, Ay, 69, 30.2 bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt //
Rām, Ay, 77, 6.1 kaikeyī ca sumitrā ca kausalyā ca yaśasvinī /
Rām, Ay, 80, 15.1 kausalyā caiva rājā ca tathaiva jananī mama /
Rām, Ay, 80, 16.2 duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 81, 6.2 kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje //
Rām, Ay, 83, 13.2 kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ //
Rām, Ay, 86, 15.2 kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ //
Rām, Ay, 86, 21.2 kausalyā suṣuve rāmaṃ dhātāram aditir yathā //
Rām, Ay, 94, 6.1 tāta kaccic ca kausalyā sumitrā ca prajāvatī /
Rām, Ay, 96, 3.1 kausalyā bāṣpapūrṇena mukhena pariśuṣyatā /
Rām, Ay, 96, 7.2 uvāca devī kausalyā sarvā daśarathastriyaḥ //
Rām, Ay, 96, 20.2 vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt //
Rām, Ār, 3, 17.1 kausalyā suprajās tāta rāmas tvaṃ vidito mayā /
Rām, Ār, 56, 8.2 upasthāsyati kausalyā kaccit saumya na kaikayīm //
Rām, Su, 11, 27.2 kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ //
Rām, Su, 36, 42.1 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī /
Rām, Su, 62, 30.1 kausalyā suprajā rāma samāśvasihi suvrata /
Rām, Yu, 23, 11.1 sā śvaśrūr mama kausalyā tvayā putreṇa rāghava /
Rām, Yu, 23, 25.2 pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā //
Rām, Yu, 80, 49.2 yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate //
Rām, Yu, 107, 18.1 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam /
Rām, Yu, 116, 18.2 cakāra yatnāt kausalyā prahṛṣṭā putravatsalā //
Agnipurāṇa
AgniPur, 6, 31.1 rudan rājāpi kauśalyā gṛhamāgāt suduḥkhitaḥ /
AgniPur, 6, 41.1 suptaṃ matvātha kauśalyā suptā śokārtameva sā /
AgniPur, 6, 42.2 kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt //
Harivaṃśa
HV, 27, 1.2 satvataḥ sattvasampannān kausalyā suṣuve sutān /