Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 11.12 purastāt kratur haivāsmai bhavati /
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 5, 1, 5, 19.2 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 5, 5, 10.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 11.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 10, 4, 3, 4.1 ta etān yajñakratūṃs tenire agnihotraṃ darśapūrṇamāsau cāturmāsyāni paśubandhaṃ saumyam adhvaram /
ŚBM, 10, 4, 3, 4.2 ta etair yajñakratubhir yajamānā nāmṛtatvam ānaśire //
ŚBM, 10, 6, 3, 1.2 atha khalu kratumayo 'yam puruṣaḥ /
ŚBM, 10, 6, 3, 1.3 sa yāvatkratur ayam asmāl lokāt praity evaṃkratur hāmuṃ lokam pretyābhisaṃbhavati //