Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 3, 4, 9.0 tve kratum api vṛñjanti viśva iti tvayīmāni sarvāṇi bhūtāni sarvāṇi manāṃsi sarve kratavo 'pi vṛñjantīty eva tad āha //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
Aitareyabrāhmaṇa
AB, 1, 13, 28.0 kratuṃ dakṣaṃ varuṇa saṃ śiśādhīti vīryam prajñānaṃ varuṇa saṃ śiśādhīty eva tad āha //
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
AB, 2, 18, 11.0 tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 39, 7.0 taṃ yathā samudraṃ srotyā evaṃ sarve yajñakratavo 'piyanti //
AB, 3, 40, 9.0 iᄆādadho nāma yajñakratus taṃ dadhnā caranti dadhnā dadhigharme dadhigharmam evānv iᄆādadho 'gniṣṭomam apyeti //
AB, 3, 41, 3.0 etad vai ye ca purastād ye copariṣṭād yajñakratavas te sarve 'gniṣṭomam apiyanti //
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 4, 10, 2.0 indra kratuṃ na ā bharety aindram pragāthaṃ śaṃsati //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 5, 1, 15.0 agnir netā tvaṃ soma kratubhiḥ pinvanty āpa iti dhāyyā acyutāḥ //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 8, 13, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaprāyaścittāni
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 10, 6.0 tad yaḥ kratur dyāvākrato vā vāyo vidyate 'tha nirvapati //
AVPr, 6, 2, 3.1 sākaṃ hi śucinā śuciḥ praśastā kratunājani /
AVPr, 6, 4, 11.0 pañcadakṣiṇaṃ kratuṃ saṃsthāpayeyur ekadakṣiṇaṃ vā //
AVPr, 6, 6, 13.4 dakṣakratū te mitrāvaruṇau pātāṃ /
Atharvaveda (Paippalāda)
AVP, 1, 98, 3.2 yathā mama kratāv aso mama citte sacāvahai //
AVP, 4, 11, 1.1 yenācarad uśanā kāvyo 'gre vidvān kratūnām uta devatānām /
AVP, 4, 11, 6.2 tasyośanā kratubhiḥ saṃvidānaś cittaṃ viveda manasi praviṣṭam //
AVP, 4, 12, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVP, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVP, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVP, 10, 10, 4.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 5.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 6.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 12, 14, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
Atharvaveda (Śaunaka)
AVŚ, 1, 34, 2.2 mamed aha kratāv aso mama cittam upāyasi //
AVŚ, 3, 25, 5.2 yathā mama kratāv aso mama cittam upāyasi //
AVŚ, 4, 31, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVŚ, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVŚ, 5, 2, 3.1 tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ /
AVŚ, 6, 9, 2.2 yathā mama kratāv aso mama cittam upāyasi //
AVŚ, 6, 19, 2.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
AVŚ, 6, 23, 1.2 vareṇyakratur aham apo devīr upa hvaye //
AVŚ, 7, 14, 1.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum /
AVŚ, 7, 14, 2.2 hiraṇyapāṇir amimīta sukratuḥ kṛpāt svaḥ //
AVŚ, 8, 3, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
AVŚ, 8, 9, 22.2 samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃcarati prajānan //
AVŚ, 9, 6, 27.1 sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
AVŚ, 13, 2, 10.2 ubhā samudrau kratunā vibhāsi sarvāṃllokān paribhūr bhrājamānaḥ //
AVŚ, 13, 3, 23.1 tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha udarocathā divi /
AVŚ, 18, 1, 20.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
AVŚ, 18, 2, 23.1 ud ahvam āyur āyuṣe kratve dakṣāya jīvase /
AVŚ, 18, 3, 18.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
AVŚ, 18, 3, 67.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 12, 15.1 sarvakratuyājinām ātmayājī viśiṣyate //
BaudhDhS, 3, 1, 21.1 tasyādhyāpanayājanapratigrahā nivartante 'nye ca yajñakratava iti //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 35.1 ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 2.0 vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti //
BaudhŚS, 2, 1, 2.0 vijñāyate kratvādau kratukāmaṃ kāmayīta yajñāṅgādau yajñāṅgakāmam iti //
BaudhŚS, 2, 3, 18.0 tasmād agnihotrasya yajñakrator eka ṛtvik //
BaudhŚS, 16, 18, 16.0 tve kratum api vṛñjanti viśva ity anudrutyopayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 18, 11, 29.0 yaḥ kāmayeta bahor bhūyān syām iti sa etena yajñakratunā yajeta //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
BaudhŚS, 18, 13, 5.0 taṃ hendro 'nukhyāyaivekṣāṃcakre 'ham u tvā tad yātaye yan mā yajñakrator antarāya iti //
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
BaudhŚS, 18, 14, 19.0 yo vā jyeṣṭhabandhur apabhūtaḥ syāt sa etena yajñakratunā yajeta //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 1.2 agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 5.9 sa yathākāmo bhavati tatkratur bhavati /
BĀU, 4, 4, 5.10 yatkratur bhavati tat karma kurute /
BĀU, 5, 15, 1.6 oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara /
BĀU, 5, 15, 1.6 oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara /
Chāndogyopaniṣad
ChU, 3, 14, 1.2 atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati /
ChU, 3, 14, 1.3 sa kratuṃ kurvīta //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 7.0 indrakratau śyaitam //
DrāhŚS, 8, 3, 19.0 indrakratau śyaitam //
DrāhŚS, 9, 2, 18.0 sarvatrendrakratuṃ brāhmaṇācchaṃsinordhvaṃ viṣuvataḥ prāg atirātrāt //
DrāhŚS, 13, 2, 8.6 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
Gopathabrāhmaṇa
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 5, 9, 21.0 saiṣā saṃvatsare yajñakratūnām apītiḥ //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 10, 3.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 8.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 15.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 19.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 26.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 30.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 34.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 21, 7.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 8, 3.0 upariṣṭād yajñakratur garīyān abhiṣīded yathā gurur bhāro grīvā niḥśṛṇīyād ārtim ārchet //
GB, 2, 3, 14, 13.0 indra kratuvidam iti yajati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 2.1 mayi dakṣakratū /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 39, 3.1 etasya ha vā idam akṣarasya krator bhātīty ācakṣate //
JUB, 3, 39, 4.1 etasya ha vā idam akṣarasya krator abhram ity ācakṣate //
JUB, 3, 39, 5.1 etasya ha vā idam akṣarasya kratoḥ kubhram ity ācakṣate //
JUB, 3, 39, 6.1 etasya ha vā idam akṣarasya kratoḥ śubhram ity ācakṣate //
JUB, 3, 39, 7.1 etasya ha vā idam akṣarasya krator vṛṣabha ity ācakṣate //
JUB, 3, 39, 8.1 etasya ha vā idam akṣarasya krator darbha ity ācakṣate //
JUB, 3, 39, 9.1 etasya ha vā idam akṣarasya krator yo bhātīty ācakṣate //
JUB, 3, 39, 10.1 etasya ha vā idam akṣarasya kratoḥ sambhavatīty ācakṣate //
Jaiminīyabrāhmaṇa
JB, 1, 4, 16.0 sa yad ete sāyamāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 104, 31.0 etasya ha vā idam akṣarasya krator jātāḥ prajā gacchanti cā ca gacchanti //
JB, 1, 117, 12.0 etasya ha vā idaṃ sāmnaḥ krator varṣati ca parjanya uc ca gṛhṇāti //
JB, 1, 241, 15.0 tā yan na sambhindanty etasyaiva stomasya kratoḥ //
Kauśikasūtra
KauśS, 3, 4, 21.0 tve kratum iti rasaprāśanī //
KauśS, 11, 7, 17.0 paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ //
KauśS, 11, 10, 1.3 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 27.1 yaṃ yaṃ kratum adhīte tena tena ceṣṭaṃ bhaviṣyatīti //
Kauṣītakagṛhyasūtra, 3, 15, 6.3 anye ca kratavo devā ṛṣayaḥ pitarastathā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 18.0 kevala āgneyo hi yajñakratuḥ //
KauṣB, 4, 6, 8.0 sa etaṃ yajñakratum apaśyad vasiṣṭhayajñam //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 5, 3, 6.0 tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān //
KauṣB, 5, 6, 1.0 aindro vā eṣa yajñakratur yat sākamedhāḥ //
KauṣB, 5, 7, 18.0 aindro hi yajñakratuḥ //
KauṣB, 11, 2, 4.0 āgneyaṃ kratum anvāha //
KauṣB, 11, 5, 15.0 samānodarkāṇy uttamāni kratūnāṃ pāṅktāny anvāha //
KauṣB, 11, 7, 1.0 triḥsaptāni kratūnāṃ chandāṃsy anvāha //
Kaṭhopaniṣad
KaṭhUp, 2, 11.1 kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram /
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
Kāṭhakasaṃhitā
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 20, 13, 43.0 kratur ekatriṃśa iti purastāt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 5.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiśādhi /
MS, 1, 2, 5, 4.1 abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratum arcāmi satyasavasaṃ ratnadhām abhi priyaṃ matim /
MS, 1, 2, 6, 5.2 hṛtsu kratuṃ varuṇaṃ dikṣv agniṃ divi sūryam adadhāt somam adrau //
MS, 1, 4, 14, 18.0 bhagaś ca kratuś ca //
MS, 1, 4, 14, 19.0 iti prajāpatir vai bhago yajñaḥ kratuḥ //
MS, 1, 4, 15, 3.0 yajñaḥ kratuḥ //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 6, 69.0 agnihotre vai sarve yajñakratavaḥ //
MS, 1, 8, 6, 70.0 sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 10, 3, 11.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
MS, 1, 10, 3, 13.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 1, 10, 5, 8.0 agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata //
MS, 1, 10, 5, 9.0 ukthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 5, 10.0 atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan //
MS, 1, 11, 2, 6.2 kratuṃ dadhikrām anu saṃsaniṣyadat pathām aṅkāṃsy anv āpanīphaṇat //
MS, 1, 11, 3, 27.0 kratave svāhā //
MS, 1, 11, 9, 3.0 athaite paśavā ālabhyante yajñakratūnām avaruddhyai //
MS, 2, 2, 6, 7.2 samānaṃ kratum abhimantrayadhvaṃ samānena vo haviṣā juhomi //
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 7, 14, 11.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ kratum //
MS, 2, 7, 16, 11.1 kratuṃ devānāṃ mahimānam īmahe agniṃ sadhasthe sadaneṣv adbhutam /
MS, 2, 8, 4, 14.0 kratur ekatriṃśaḥ //
MS, 2, 11, 2, 3.0 dhītiś ca me kratuś ca me //
MS, 2, 13, 8, 6.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 2, 13, 8, 6.3 adhā hy agne krator bhadrasya /
MS, 2, 13, 10, 7.2 tāsām u yanti prayaveṇa pañca nānā rūpāṇi kratavo vasānāḥ //
MS, 2, 13, 10, 9.2 samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan //
MS, 3, 11, 10, 6.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
MS, 3, 11, 10, 8.2 agne kratvā kratūṃr anu //
MS, 3, 11, 10, 8.2 agne kratvā kratūṃr anu //
MS, 3, 16, 4, 14.2 kratve dakṣāya no hinu pra nā āyūṃṣi tāriṣat //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 6.1 tasmād ṛcaḥ sāma yajūṃṣi dīkṣā yajñāś ca sarve kratavo dakṣiṇāśca /
Mānavagṛhyasūtra
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 1, 9.0 sa etaṃ tryahaṃ punaḥ prāyuṅkta tena ṣaḍahena ṣaṭkratūn prājanayat //
PB, 4, 7, 2.0 indra kratuṃ na ābhareti pragātho bhavati //
PB, 4, 7, 8.0 atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
Pāraskaragṛhyasūtra
PārGS, 3, 5, 3.2 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadraṃ bibhṛthāmṛtaṃ ca /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 17.3 tebhya etān yajñakratūn prāyacchad etaiḥ lokam eṣyatheti /
Taittirīyabrāhmaṇa
TB, 2, 3, 7, 1.10 ekahotāram eva tad yajñakratum āpnoty agnihotram //
TB, 2, 3, 7, 2.4 caturhotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 2.10 pañcahotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 3.5 ṣaḍḍhotāram eva tad yajñakratum āpnoti /
TB, 2, 3, 7, 4.2 saptahotāram eva tad yajñakratum āpnoti saumyam adhvaram /
TB, 2, 3, 7, 4.9 daśahotāram eva tad yajñakratum āpnoti saṃvatsaram /
Taittirīyasaṃhitā
TS, 1, 8, 5, 17.1 kratve dakṣāya jīvase /
TS, 2, 5, 2, 4.5 prāṇo vai dakṣo 'pānaḥ kratuḥ /
TS, 2, 5, 2, 4.7 mayi dakṣakratū iti /
TS, 5, 3, 3, 53.1 kratur ekatriṃśa iti purastād upadadhāti //
TS, 5, 3, 3, 54.1 vāg vai kratuḥ //
TS, 6, 1, 11, 27.0 hṛtsu kratum ity āha //
TS, 6, 1, 11, 28.0 hṛtsu hi kratum //
Taittirīyāraṇyaka
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 8.0 yajamānasyaiva samaste kratau śrūyamāṇaṃ kāmānāṃ kāmanaṃ brahmacaryaṃ dravyopasthāpanaṃ dakṣiṇādānam akarmakaraṇā mantrāḥ pratyagāśiṣaḥ //
VaikhŚS, 10, 1, 3.0 paśubandhasya yajñakratoḥ ṣaḍṛtvija āgnīdhro brahmā ca brahmāṇau hotā maitrāvaruṇaś ca hotārāv adhvaryuḥ pratiprasthātā cādhvaryū //
Vaitānasūtra
VaitS, 4, 3, 11.1 mādhyaṃdine indra kratuṃ na ābhareti stotriyaḥ /
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti vā //
VaitS, 6, 3, 10.2 indra kratuṃ na ā bhareti tṛtīyām //
VaitS, 8, 1, 14.1 indrastoma indra kratuṃ na ā bhara tava tyad indriyaṃ bṛhad iti //
VaitS, 8, 2, 13.1 viṣuvatīndra kratuṃ na ā bhareti //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 54.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 25.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
VSM, 4, 31.2 hṛtsu kratuṃ varuṇo vikṣv agniṃ divi sūryam adadhāt somam adrau //
VSM, 7, 27.5 kratūdakṣābhyāṃ me varcodā varcase pavasva /
VSM, 9, 14.2 kratuṃ dadhikrā anu saṃ saniṣyadat pathām aṅkāṃsy anv āpanīphaṇat svāhā //
VSM, 9, 20.4 kratave svāhā /
VSM, 9, 22.1 asme vo astv indriyam asme nṛmṇam uta kratur asme varcāṃsi santu vaḥ /
VSM, 12, 76.2 adhā śatakratvo yūyam imaṃ me agadaṃ kṛta //
VSM, 12, 109.2 sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ kratum //
VSM, 14, 23.13 kratur ekatriṃśaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 18.1 pūrvāmnānād aṅgānām ānupūrvyaṃ pūrvaprakaraṇaṃ codanāc cāniyamaḥ kratūnām //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 2.0 iṣṭiyajñakratūn vā pavitrārthān āharet //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 7.1 sākaṃ hi śucinā śuciḥ praśāstā kratunājani /
ĀpŚS, 18, 2, 12.1 paśukāle trīn kratupaśūn upākṛtya mārutīṃ vaśām upākaroti /
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 20, 3, 15.1 abhi kratvendra bhūr adha jmann ity adhvaryur yajamānaṃ vācayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 22.1 na māṃsam aśnīyur na striyam upeyur ā krator apavargāt //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 21.1 sāgnicityeṣu kratuṣūkhāsaṃbharaṇīyām iṣṭim eke //
ĀśvŚS, 4, 6, 3.7 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhipriyaṃ matiṃ kavim /
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā /
ĀśvŚS, 4, 12, 2.32 kratve dakṣāya no hi nu pra ṇa āyūṃṣi tāriṣad iti /
ĀśvŚS, 4, 13, 8.1 ity āgneyaḥ kratuḥ //
ĀśvŚS, 4, 14, 2.7 mahe no adyeti pāṅktam ity uṣasyaḥ kratuḥ //
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 11.12 purastāt kratur haivāsmai bhavati /
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 5, 1, 5, 19.2 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 5, 5, 10.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 11.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 10, 4, 3, 4.1 ta etān yajñakratūṃs tenire agnihotraṃ darśapūrṇamāsau cāturmāsyāni paśubandhaṃ saumyam adhvaram /
ŚBM, 10, 4, 3, 4.2 ta etair yajñakratubhir yajamānā nāmṛtatvam ānaśire //
ŚBM, 10, 6, 3, 1.2 atha khalu kratumayo 'yam puruṣaḥ /
ŚBM, 10, 6, 3, 1.3 sa yāvatkratur ayam asmāl lokāt praity evaṃkratur hāmuṃ lokam pretyābhisaṃbhavati //
Ṛgveda
ṚV, 1, 1, 5.1 agnir hotā kavikratuḥ satyaś citraśravastamaḥ /
ṚV, 1, 2, 8.2 kratum bṛhantam āśāthe //
ṚV, 1, 17, 5.2 kratur bhavaty ukthyaḥ //
ṚV, 1, 19, 2.1 nahi devo na martyo mahas tava kratum paraḥ /
ṚV, 1, 25, 10.2 sāmrājyāya sukratuḥ //
ṚV, 1, 25, 12.1 sa no viśvāhā sukratur ādityaḥ supathā karat /
ṚV, 1, 39, 1.2 kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ //
ṚV, 1, 42, 7.2 pūṣann iha kratuṃ vidaḥ //
ṚV, 1, 42, 8.2 pūṣann iha kratuṃ vidaḥ //
ṚV, 1, 42, 9.2 pūṣann iha kratuṃ vidaḥ //
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 52, 8.1 jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ /
ṚV, 1, 55, 6.2 jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat //
ṚV, 1, 55, 8.2 āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ //
ṚV, 1, 63, 2.2 yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ //
ṚV, 1, 64, 13.2 arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati //
ṚV, 1, 65, 9.1 śvasity apsu haṃso na sīdan kratvā cetiṣṭho viśām uṣarbhut //
ṚV, 1, 66, 5.1 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai //
ṚV, 1, 67, 2.1 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ //
ṚV, 1, 68, 3.1 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ //
ṚV, 1, 68, 9.1 pitur na putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ //
ṚV, 1, 69, 2.1 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san //
ṚV, 1, 73, 2.1 devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā /
ṚV, 1, 77, 3.1 sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ /
ṚV, 1, 80, 15.2 tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam //
ṚV, 1, 81, 4.1 kratvā mahāṁ anuṣvadham bhīma ā vāvṛdhe śavaḥ /
ṚV, 1, 81, 7.1 made made hi no dadir yūthā gavām ṛjukratuḥ /
ṚV, 1, 89, 1.1 ā no bhadrāḥ kratavo yantu viśvato 'dabdhāso aparītāsa udbhidaḥ /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 5.2 tvam bhadro asi kratuḥ //
ṚV, 1, 100, 14.2 sa pāriṣat kratubhir mandasāno marutvān no bhavatv indra ūtī //
ṚV, 1, 102, 6.1 gojitā bāhū amitakratuḥ simaḥ karman karmañchatamūtiḥ khajaṅkaraḥ /
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 112, 23.1 yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam /
ṚV, 1, 123, 8.2 anavadyās triṃśataṃ yojanāny ekaikā kratum pari yanti sadyaḥ //
ṚV, 1, 123, 13.1 ṛtasya raśmim anuyacchamānā bhadram bhadraṃ kratum asmāsu dhehi /
ṚV, 1, 127, 9.2 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 1, 128, 4.2 kratvā vedhā iṣūyate viśvā jātāni paspaśe /
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 132, 5.1 saṃ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ /
ṚV, 1, 135, 1.3 pra te sutāso madhumanto asthiran madāya kratve asthiran //
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 141, 6.2 devān yat kratvā majmanā puruṣṭuto martaṃ śaṃsaṃ viśvadhā veti dhāyase //
ṚV, 1, 141, 9.2 yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ //
ṚV, 1, 141, 11.2 raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ //
ṚV, 1, 143, 2.2 asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat //
ṚV, 1, 145, 2.2 na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ //
ṚV, 1, 151, 2.2 adha kratuṃ vidataṃ gātum arcata uta śrutaṃ vṛṣaṇā pastyāvataḥ //
ṚV, 1, 156, 4.1 tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ /
ṚV, 1, 165, 7.2 bhūrīṇi hi kṛṇavāmā śaviṣṭhendra kratvā maruto yad vaśāma //
ṚV, 1, 175, 5.1 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 190, 3.2 asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān //
ṚV, 2, 5, 4.1 sākaṃ hi śucinā śuciḥ praśāstā kratunājani /
ṚV, 2, 12, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
ṚV, 2, 13, 11.1 supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu /
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 16, 4.1 viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate /
ṚV, 2, 22, 3.1 sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ /
ṚV, 2, 27, 2.1 imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta /
ṚV, 2, 30, 6.1 pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau /
ṚV, 2, 31, 3.1 uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ /
ṚV, 2, 39, 2.2 mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu //
ṚV, 3, 1, 5.1 śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ /
ṚV, 3, 2, 3.1 kratvā dakṣasya taruṣo vidharmaṇi devāso agniṃ janayanta cittibhiḥ /
ṚV, 3, 2, 4.2 rātim bhṛgūṇām uśijaṃ kavikratum agniṃ rājantaṃ divyena śociṣā //
ṚV, 3, 3, 7.2 vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām //
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 9, 6.2 viśvān yad yajñāṁ abhipāsi mānuṣa tava kratvā yaviṣṭhya //
ṚV, 3, 11, 6.1 sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ /
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 26, 5.2 te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ //
ṚV, 3, 27, 12.2 agnim īḍe kavikratum //
ṚV, 3, 40, 2.1 indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta /
ṚV, 3, 45, 3.1 gambhīrāṁ udadhīṃr iva kratum puṣyasi gā iva /
ṚV, 3, 49, 1.2 yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ //
ṚV, 3, 52, 4.2 indra kratur hi te bṛhan //
ṚV, 3, 54, 6.2 nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne //
ṚV, 3, 62, 16.2 madhvā rajāṃsi sukratū //
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 4, 11.2 tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ //
ṚV, 4, 5, 7.1 tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ /
ṚV, 4, 10, 1.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
ṚV, 4, 10, 2.1 adhā hy agne krator bhadrasya dakṣasya sādhoḥ /
ṚV, 4, 12, 1.2 sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān //
ṚV, 4, 20, 3.1 imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ /
ṚV, 4, 21, 2.2 yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ //
ṚV, 4, 21, 10.2 puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya //
ṚV, 4, 28, 3.2 durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt //
ṚV, 4, 31, 5.1 pravatā hi kratūnām ā hā padeva gacchasi /
ṚV, 4, 33, 9.1 apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ /
ṚV, 4, 37, 2.2 pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ //
ṚV, 4, 39, 2.1 mahaś carkarmy arvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ /
ṚV, 4, 40, 4.2 kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat //
ṚV, 4, 42, 1.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 4, 42, 2.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 5, 10, 2.1 tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā /
ṚV, 5, 11, 4.2 agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum //
ṚV, 5, 17, 4.1 asya kratvā vicetaso dasmasya vasu ratha ā /
ṚV, 5, 20, 4.2 rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ //
ṚV, 5, 25, 9.2 sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ //
ṚV, 5, 29, 5.1 adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam /
ṚV, 5, 29, 7.1 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni /
ṚV, 5, 31, 11.2 bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ //
ṚV, 5, 32, 5.1 tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma /
ṚV, 5, 33, 8.2 vahantu mā daśa śyetāso asya gairikṣitasya kratubhir nu saśce //
ṚV, 5, 35, 1.1 yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara /
ṚV, 5, 36, 5.2 sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ //
ṚV, 5, 43, 5.1 asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya /
ṚV, 5, 65, 1.1 yaś ciketa sa sukratur devatrā sa bravītu naḥ /
ṚV, 5, 66, 1.1 ā cikitāna sukratū devau marta riśādasā /
ṚV, 5, 70, 4.1 mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ /
ṚV, 5, 85, 2.2 hṛtsu kratuṃ varuṇo apsv agniṃ divi sūryam adadhāt somam adrau //
ṚV, 5, 87, 2.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ //
ṚV, 6, 2, 8.1 kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ /
ṚV, 6, 5, 3.1 tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām /
ṚV, 6, 7, 4.2 tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ //
ṚV, 6, 9, 5.2 viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu //
ṚV, 6, 12, 4.2 drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ //
ṚV, 6, 16, 8.1 tava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ /
ṚV, 6, 16, 23.1 sa hi yo mānuṣā yugā sīdaddhotā kavikratuḥ /
ṚV, 6, 16, 26.1 kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ /
ṚV, 6, 16, 29.2 jahi rakṣāṃsi sukrato //
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 36, 2.2 syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye //
ṚV, 6, 40, 2.1 asya piba yasya jajñāna indra madāya kratve apibo virapśin /
ṚV, 6, 45, 16.2 patir jajñe vṛṣakratuḥ //
ṚV, 6, 48, 4.1 maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā /
ṚV, 6, 49, 2.1 viśo viśa īḍyam adhvareṣv adṛptakratum aratiṃ yuvatyoḥ /
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 7, 3, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 4, 5.1 ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt /
ṚV, 7, 4, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 11, 4.2 kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham //
ṚV, 7, 16, 6.1 kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi /
ṚV, 7, 21, 6.1 abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi /
ṚV, 7, 25, 4.1 tvāvato hīndra kratve asmi tvāvato 'vituḥ śūra rātau /
ṚV, 7, 31, 5.2 tve api kratur mama //
ṚV, 7, 32, 26.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
ṚV, 7, 48, 1.2 ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu //
ṚV, 7, 60, 6.2 api kratuṃ sucetasaṃ vatantas tiraś cid aṃhaḥ supathā nayanti //
ṚV, 7, 61, 2.2 yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe //
ṚV, 7, 61, 2.2 yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe //
ṚV, 7, 62, 1.2 samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 7, 76, 1.2 kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ //
ṚV, 7, 89, 3.1 kratvaḥ samaha dīnatā pratīpaṃ jagamā śuce /
ṚV, 7, 90, 5.1 te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti /
ṚV, 8, 1, 18.2 ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa //
ṚV, 8, 7, 24.1 anu tritasya yudhyataḥ śuṣmam āvann uta kratum /
ṚV, 8, 12, 11.1 garbho yajñasya devayuḥ kratum punīta ānuṣak /
ṚV, 8, 13, 1.1 indraḥ suteṣu someṣu kratum punīta ukthyam /
ṚV, 8, 15, 7.1 tava tyad indriyam bṛhat tava śuṣmam uta kratum /
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 23, 8.1 yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it /
ṚV, 8, 25, 2.1 mitrā tanā na rathyā varuṇo yaś ca sukratuḥ /
ṚV, 8, 25, 5.1 napātā śavaso mahaḥ sūnū dakṣasya sukratū /
ṚV, 8, 25, 8.1 ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū /
ṚV, 8, 33, 5.1 yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe /
ṚV, 8, 33, 6.2 vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ //
ṚV, 8, 33, 13.2 nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ //
ṚV, 8, 33, 17.2 uto aha kratuṃ raghum //
ṚV, 8, 42, 3.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi /
ṚV, 8, 43, 12.1 uta tvā namasā vayaṃ hotar vareṇyakrato /
ṚV, 8, 44, 7.1 pratnaṃ hotāram īḍyaṃ juṣṭam agniṃ kavikratum /
ṚV, 8, 46, 27.2 araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ //
ṚV, 8, 53, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak //
ṚV, 8, 57, 1.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚV, 8, 61, 4.1 aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ /
ṚV, 8, 62, 7.1 viśve ta indra vīryaṃ devā anu kratuṃ daduḥ /
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 63, 1.1 sa pūrvyo mahānāṃ venaḥ kratubhir ānaje /
ṚV, 8, 63, 5.1 ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ /
ṚV, 8, 66, 4.2 vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat //
ṚV, 8, 66, 10.2 indro viśvān bekanāṭāṁ ahardṛśa uta kratvā paṇīṃr abhi //
ṚV, 8, 68, 2.1 tuviśuṣma tuvikrato śacīvo viśvayā mate /
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
ṚV, 8, 70, 13.1 sakhāyaḥ kratum icchata kathā rādhāma śarasya /
ṚV, 8, 78, 7.1 kratva it pūrṇam udaraṃ turasyāsti vidhataḥ /
ṚV, 8, 79, 7.1 suśevo no mṛᄆayākur adṛptakratur avātaḥ /
ṚV, 8, 88, 4.1 yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā /
ṚV, 8, 92, 8.2 naram avāryakratum //
ṚV, 8, 96, 3.2 śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke //
ṚV, 8, 96, 19.1 sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān /
ṚV, 8, 97, 10.2 kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam //
ṚV, 8, 102, 8.2 asya kratvā yaśasvataḥ //
ṚV, 9, 4, 3.1 sanā dakṣam uta kratum apa soma mṛdho jahi /
ṚV, 9, 4, 5.1 tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ /
ṚV, 9, 4, 6.1 tava kratvā tavotibhir jyok paśyema sūryam /
ṚV, 9, 9, 1.2 suvāno yāti kavikratuḥ //
ṚV, 9, 12, 4.2 somo yaḥ sukratuḥ kaviḥ //
ṚV, 9, 16, 2.1 kratvā dakṣasya rathyam apo vasānam andhasā /
ṚV, 9, 16, 4.2 kratvā sadhastham āsadat //
ṚV, 9, 25, 5.2 indraṃ gacchan kavikratuḥ //
ṚV, 9, 36, 3.2 kratve dakṣāya no hinu //
ṚV, 9, 44, 6.1 sa no adya vasuttaye kratuvid gātuvittamaḥ /
ṚV, 9, 48, 3.1 atas tvā rayim abhi rājānaṃ sukrato divaḥ /
ṚV, 9, 62, 13.2 urugāyaḥ kavikratuḥ //
ṚV, 9, 63, 24.1 apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ /
ṚV, 9, 63, 28.2 jahi rakṣāṃsi sukrato //
ṚV, 9, 65, 30.1 ā rayim ā sucetunam ā sukrato tanūṣv ā /
ṚV, 9, 70, 6.2 jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ //
ṚV, 9, 71, 9.2 divyaḥ suparṇo 'va cakṣata kṣāṃ somaḥ pari kratunā paśyate jāḥ //
ṚV, 9, 72, 5.2 āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadaddhariḥ //
ṚV, 9, 72, 8.1 sa tū pavasva pari pārthivaṃ raja stotre śikṣann ādhūnvate ca sukrato /
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 43.1 añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate /
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 97, 30.2 pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim //
ṚV, 9, 100, 5.1 kratve dakṣāya naḥ kave pavasva soma dhārayā /
ṚV, 9, 102, 3.2 mimīte asya yojanā vi sukratuḥ //
ṚV, 9, 102, 8.1 kratvā śukrebhir akṣabhir ṛṇor apa vrajaṃ divaḥ /
ṚV, 9, 107, 3.1 pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ //
ṚV, 9, 108, 1.1 pavasva madhumattama indrāya soma kratuvittamo madaḥ /
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 10.1 pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya //
ṚV, 10, 2, 5.2 agniṣ ṭaddhotā kratuvid vijānan yajiṣṭho devāṁ ṛtuśo yajāti //
ṚV, 10, 8, 7.1 asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya /
ṚV, 10, 11, 3.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
ṚV, 10, 25, 1.1 bhadraṃ no api vātaya mano dakṣam uta kratum /
ṚV, 10, 25, 4.2 kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṁ iva vivakṣase //
ṚV, 10, 25, 8.1 tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi /
ṚV, 10, 27, 16.1 daśānām ekaṃ kapilaṃ samānaṃ taṃ hinvanti kratave pāryāya /
ṚV, 10, 29, 7.2 sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca //
ṚV, 10, 30, 12.1 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca /
ṚV, 10, 31, 2.2 uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt //
ṚV, 10, 36, 10.2 jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 5.2 yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum //
ṚV, 10, 48, 3.1 mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum /
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
ṚV, 10, 56, 4.1 mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum /
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
ṚV, 10, 61, 1.1 idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau /
ṚV, 10, 64, 2.1 kratūyanti kratavo hṛtsu dhītayo venanti venāḥ patayanty ā diśaḥ /
ṚV, 10, 64, 7.2 te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ //
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 83, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
ṚV, 10, 84, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
ṚV, 10, 87, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
ṚV, 10, 95, 3.2 avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ //
ṚV, 10, 95, 9.1 yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte /
ṚV, 10, 97, 2.2 adhā śatakratvo yūyam imam me agadaṃ kṛta //
ṚV, 10, 100, 12.1 citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ /
ṚV, 10, 104, 10.1 vīreṇyaḥ kratur indraḥ suśastir utāpi dhenā puruhūtam īṭṭe /
ṚV, 10, 105, 6.2 ṛbhur na kratubhir mātariśvā //
ṚV, 10, 120, 3.1 tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ /
ṚV, 10, 122, 2.1 juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato /
ṚV, 10, 122, 6.1 iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato /
ṚV, 10, 140, 4.2 sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum //
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
ṚV, 10, 159, 2.2 mamed anu kratum patiḥ sehānāyā upācaret //
Ṛgvedakhilāni
ṚVKh, 1, 3, 7.2 brāhmaṇyakratū vidatheṣu śakrā dhattaṃ tayos tanayaṃ tokam agryam //
ṚVKh, 1, 4, 2.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚVKh, 2, 7, 1.1 ciklīto yasya nāma tad divā naktaṃ ca sukrato /
ṚVKh, 2, 8, 1.1 mayi śleṣo mā vadhīḥ pra saṃrājaṃ ca sukrato /
ṚVKh, 3, 5, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak //
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 3, 13, 1.2 vareṇyakratur aham ā devīr avasā huve /
ṚVKh, 3, 16, 2.2 kratvāyam agnir dahatu kratvā tapatu sūryaḥ //
ṚVKh, 3, 16, 2.2 kratvāyam agnir dahatu kratvā tapatu sūryaḥ //
ṚVKh, 3, 22, 4.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
ṚVKh, 3, 22, 6.2 ubhā bhuvantī bhuvanā kavikratū sūryā na candrā carato hatāmatī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 4.0 adhvaryukratur anapuṃsakam //
Aṣṭādhyāyī, 3, 1, 130.0 kratau kuṇḍapāyyasaṃcāyyau //
Aṣṭādhyāyī, 4, 2, 60.0 kratūkthādisūtrāntāṭ ṭhak //
Aṣṭādhyāyī, 4, 3, 68.0 kratuyajñebhyaś ca //
Aṣṭādhyāyī, 6, 2, 97.0 dvigau kratau //
Aṣṭādhyāyī, 6, 2, 118.0 kratvādayaś ca //
Buddhacarita
BCar, 9, 65.1 naraḥ pitṝṇām anṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām /
BCar, 11, 65.2 kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛtvā kimu yatkṣayātmakam //
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
Carakasaṃhitā
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Mahābhārata
MBh, 1, 1, 1.4 kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ /
MBh, 1, 1, 85.2 ājahārārjuno rājñe rājasūyaṃ mahākratum //
MBh, 1, 1, 86.2 yudhiṣṭhireṇa samprāpto rājasūyo mahākratuḥ //
MBh, 1, 1, 105.10 mahākratuṃ rājasūyaṃ kṛtaṃ ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 2, 99.3 rājñām āgamanaṃ caiva sārhaṇānāṃ mahākratau /
MBh, 1, 5, 6.5 varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam /
MBh, 1, 33, 16.1 athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati /
MBh, 1, 33, 17.2 tasmin hate yajñakare kratuḥ sa na bhaviṣyati //
MBh, 1, 33, 26.2 gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ //
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 47, 7.2 iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ //
MBh, 1, 47, 15.3 brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ //
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 50, 8.1 ime hi te sūryahutāśavarcasaḥ samāsate vṛtrahaṇaḥ kratuṃ yathā /
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
MBh, 1, 51, 19.2 tat te dadyāṃ varaṃ vipra na nivartet kratur mama //
MBh, 1, 53, 15.2 bhaviṣyasi sadasyo me vājimedhe mahākratau //
MBh, 1, 55, 42.3 iṣṭvā kratūṃśca vividhān aśvamedhādikān bahūn /
MBh, 1, 59, 10.2 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ //
MBh, 1, 60, 4.1 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 60, 8.1 kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ /
MBh, 1, 60, 8.1 kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ /
MBh, 1, 64, 31.2 kratvarthāṃśca prakāśadbhir yajurbhir nirmalasvaraiḥ /
MBh, 1, 68, 13.25 kratuyuktaiśca vidvadbhir agnihotraparaiḥ sadā /
MBh, 1, 68, 59.2 rājasūyādikān anyān kratūn amitadakṣiṇān /
MBh, 1, 69, 21.1 varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ /
MBh, 1, 69, 21.3 varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam //
MBh, 1, 89, 18.1 tato mahadbhiḥ kratubhir ījāno bharatastadā /
MBh, 1, 89, 55.21 bahūnāṃ brahmakalpānāṃ dhanaṃ dattvā kratūn bahūn /
MBh, 1, 92, 24.8 īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 112, 14.2 anantaratnānyādāya ājahāra mahākratūn /
MBh, 1, 114, 8.6 aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ /
MBh, 1, 114, 42.1 marīcir aṅgirāścaiva pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 114, 59.4 kratur dakṣastapaḥ satyaḥ kālaḥ kāmo dhuristathā /
MBh, 1, 144, 16.2 rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 1, 155, 31.3 yathoktaṃ kalpayāmāsa rājā vipreṇa taṃ kratum //
MBh, 1, 164, 10.2 ījire kratubhiścāpi nṛpāste kurunandana //
MBh, 1, 172, 9.1 tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum /
MBh, 1, 172, 9.1 tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum /
MBh, 1, 172, 14.2 nimittabhūtastvaṃ cātra kratau vāsiṣṭhanandana /
MBh, 1, 189, 49.9 tindusāro 'tisāraśca kṣatriyāḥ kratuyājinaḥ /
MBh, 1, 191, 10.2 kuru brāhmaṇasāt sarvām aśvamedhe mahākratau //
MBh, 1, 199, 25.43 rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 215, 11.19 īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 1, 215, 11.32 tan nārhatha kratuśraddhāṃ vyāghātayitum uttamām /
MBh, 2, 3, 10.2 āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama //
MBh, 2, 5, 89.1 kaccit kratūn ekacitto vājapeyāṃśca sarvaśaḥ /
MBh, 2, 7, 15.1 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 2, 11, 15.2 pulastyaśca kratuścaiva prahrādaḥ kardamastathā /
MBh, 2, 11, 17.2 vāyavaḥ kratavaścaiva saṃkalpaḥ prāṇa eva ca /
MBh, 2, 11, 55.2 ājahāra mahārāja rājasūyaṃ mahākratum //
MBh, 2, 11, 62.1 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum /
MBh, 2, 11, 66.2 rājasūyaṃ kratuśreṣṭham āharasveti bhārata /
MBh, 2, 11, 68.1 bahuvighnaśca nṛpate kratur eṣa smṛto mahān /
MBh, 2, 11, 73.2 rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa bhārata //
MBh, 2, 12, 5.1 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
MBh, 2, 12, 17.6 sa rājasūyaṃ rājendraḥ kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 12, 20.4 arhastvam asi dharmajña rājasūyaṃ mahākratum //
MBh, 2, 13, 60.6 etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum /
MBh, 2, 22, 35.2 yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati //
MBh, 2, 30, 22.2 anujñātastvayā kṛṣṇa prāpnuyāṃ kratum uttamam //
MBh, 2, 30, 23.2 tvam eva rājaśārdūla samrāḍ arho mahākratum /
MBh, 2, 30, 28.1 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ /
MBh, 2, 31, 17.2 ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum //
MBh, 2, 42, 32.1 tataḥ sa kururājasya kratuḥ sarvasamṛddhimān /
MBh, 2, 42, 34.1 samāpayāmāsa ca taṃ rājasūyaṃ mahākratum /
MBh, 2, 42, 46.2 rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi //
MBh, 2, 42, 47.2 tava prasādād govinda prāptavān asmi vai kratum //
MBh, 2, 43, 12.1 aprahṛṣṭena manasā rājasūye mahākratau /
MBh, 2, 45, 1.2 anubhūya tu rājñastaṃ rājasūyaṃ mahākratum /
MBh, 2, 45, 21.2 āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ //
MBh, 2, 60, 23.1 ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ /
MBh, 3, 13, 21.1 turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ /
MBh, 3, 21, 1.3 mahākratau rājasūye nivṛtte nṛpate tava //
MBh, 3, 46, 14.2 jigāya pārthivān sarvān rājasūye mahākratau //
MBh, 3, 54, 36.2 anyaiśca kratubhir dhīmān bahubhiścāptadakṣiṇaiḥ //
MBh, 3, 61, 13.1 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 61, 42.1 rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām /
MBh, 3, 61, 77.1 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ /
MBh, 3, 79, 24.2 prādād bhrātre priyaḥ premṇā rājasūye mahākratau //
MBh, 3, 79, 26.3 ājahāra purā rājñe rājasūye mahākratau //
MBh, 3, 80, 34.1 ṛṣibhiḥ kratavaḥ proktā vedeṣviha yathākramam /
MBh, 3, 80, 56.2 kratūn sarvān avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 83, 35.1 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ /
MBh, 3, 83, 73.3 yajante kratubhir devās tathā cakracarā nṛpa //
MBh, 3, 85, 10.2 ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 88, 11.2 yajantau kratubhir nityaṃ puṇyair bharatasattama //
MBh, 3, 92, 14.1 tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava /
MBh, 3, 106, 32.2 aṃśumantaṃ ca sampūjya samāpayata taṃ kratum //
MBh, 3, 114, 6.2 atra vai ṛṣayo'nye'pi purā kratubhir ījire //
MBh, 3, 126, 5.2 so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 126, 6.2 anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ //
MBh, 3, 126, 37.1 tasya cityair mahārāja kratūnāṃ dakṣiṇāvatām /
MBh, 3, 127, 19.2 yajasva jantunā rājaṃs tvaṃ mayā vitate kratau /
MBh, 3, 129, 12.1 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān /
MBh, 3, 134, 13.2 sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratum ekaṃ vahanti /
MBh, 3, 177, 7.1 kratubhis tapasā caiva svādhyāyena damena ca /
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 181, 37.2 dārān avāpya kratubhir yajante teṣām ayaṃ caiva paraś ca lokaḥ //
MBh, 3, 184, 25.2 ījire kratubhiḥ śreṣṭhaistat padaṃ paramaṃ mune //
MBh, 3, 187, 8.1 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 212, 6.2 agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu //
MBh, 3, 212, 29.2 bahudhā niḥsṛtaḥ kāyājjyotiṣṭomaḥ kratur yathā //
MBh, 3, 232, 14.2 vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā //
MBh, 3, 241, 19.1 rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā /
MBh, 3, 241, 25.1 rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam /
MBh, 3, 241, 26.2 na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire /
MBh, 3, 241, 27.2 ataś cāpi viruddhas te kratur eṣa nṛpottama //
MBh, 3, 241, 33.1 rājasūyaṃ kratuśreṣṭhaṃ spardhatyeṣa mahākratuḥ /
MBh, 3, 241, 33.1 rājasūyaṃ kratuśreṣṭhaṃ spardhatyeṣa mahākratuḥ /
MBh, 3, 242, 2.1 sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata /
MBh, 3, 242, 3.2 ājñāpayāmāsa nṛpaḥ kraturājapravartanam //
MBh, 3, 242, 10.3 mano 'bhilaṣitaṃ rājñas taṃ kratuṃ draṣṭum arhatha //
MBh, 3, 242, 11.3 yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ //
MBh, 3, 243, 2.2 ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava //
MBh, 3, 243, 3.2 yudhiṣṭhirasya yajñena na samo hyeṣa tu kratuḥ /
MBh, 3, 243, 3.3 naiva tasya krator eṣa kalām arhati ṣoḍaśīm //
MBh, 3, 243, 4.2 suhṛdas tvabruvaṃs tatra ati sarvān ayaṃ kratuḥ //
MBh, 3, 243, 5.2 kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ //
MBh, 3, 243, 9.2 diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ //
MBh, 3, 243, 12.1 nihateṣu naraśreṣṭha prāpte cāpi mahākratau /
MBh, 3, 243, 13.2 rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa kauravaḥ //
MBh, 3, 243, 14.2 kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam /
MBh, 3, 243, 23.3 pūjayāmāsa viprendrān kratubhir bhūridakṣiṇaiḥ //
MBh, 4, 27, 14.2 kratavaśca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ //
MBh, 5, 16, 32.2 tam āha śakro bhavitāgne tavāpi aindrāgno vai bhāga eko mahākratau //
MBh, 5, 104, 22.2 svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate /
MBh, 5, 106, 11.2 atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate //
MBh, 5, 113, 2.1 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ /
MBh, 5, 119, 18.3 sarveṣāṃ naḥ kratuphalaṃ dharmaśca pratigṛhyatām //
MBh, 5, 120, 13.2 kratavo vājapeyāśca teṣāṃ phalam avāpnuhi //
MBh, 5, 120, 14.2 kratuṣvanupayuktāni tena satyena khaṃ vraja //
MBh, 5, 121, 11.2 anekakratudānaughair arjitaṃ me mahat phalam //
MBh, 5, 121, 13.3 anekakratudānaughair yat tvayopārjitaṃ phalam //
MBh, 5, 139, 29.3 ādhvaryavaṃ ca te kṛṣṇa kratāvasmin bhaviṣyati //
MBh, 6, BhaGī 9, 16.1 ahaṃ kratur ahaṃ yajñaḥ svadhāham ahamauṣadham /
MBh, 7, 16, 25.1 brahmacaryaśrutimukhaiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 7, 55, 23.1 gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ /
MBh, 9, 4, 31.2 kratūn āhṛtya mahato mahimānaṃ sa gacchati //
MBh, 9, 4, 34.2 dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām //
MBh, 9, 4, 40.1 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ /
MBh, 9, 34, 29.2 dadau dvijebhyaḥ kratudakṣiṇāśca yadupravīro halabhṛt pratītaḥ //
MBh, 9, 37, 13.2 pitāmahaṃ mānayantīṃ kratuṃ te bahu menire //
MBh, 9, 37, 19.1 gayasya yajamānasya gayeṣveva mahākratum /
MBh, 9, 42, 39.2 atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā //
MBh, 9, 44, 10.1 kratur haraḥ pracetāśca manur dakṣastathaiva ca /
MBh, 9, 44, 23.1 tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣadaṃ kratum /
MBh, 9, 48, 2.1 tatra hyamararājo 'sāvīje kratuśatena ha /
MBh, 9, 48, 3.2 ājahāra kratūṃstatra yathoktān vedapāragaiḥ //
MBh, 9, 48, 4.1 tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ /
MBh, 9, 48, 12.2 varaṃ kratuṃ samājahre varuṇaḥ paravīrahā //
MBh, 9, 48, 13.1 tasmin kratuvare vṛtte saṃgrāmaḥ samajāyata /
MBh, 9, 48, 14.1 rājasūye kratuśreṣṭhe nivṛtte janamejaya /
MBh, 9, 49, 33.1 vājapeyaṃ kratuvaraṃ tathā bahusuvarṇakam /
MBh, 9, 49, 35.1 aśvamedhaṃ kratuvaraṃ naramedhaṃ tathaiva ca /
MBh, 9, 52, 11.2 asmān aniṣṭvā kratubhir bhāgo no na bhaviṣyati //
MBh, 9, 52, 19.2 iṣṭvā mahārhaiḥ kratubhir nṛsiṃha saṃnyasya dehān sugatiṃ prapannāḥ //
MBh, 10, 7, 3.1 śitikaṇṭham ajaṃ śakraṃ krathaṃ kratuharaṃ haram /
MBh, 10, 9, 37.2 avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ //
MBh, 11, 8, 36.2 kathito dharmarājasya rājasūye kratūttame //
MBh, 11, 24, 5.2 anekakratuyajvānaṃ nihataṃ nādya paśyasi //
MBh, 12, 12, 7.1 vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan /
MBh, 12, 12, 26.2 ye cānye kratavastāta brāhmaṇair abhipūjitāḥ /
MBh, 12, 18, 35.1 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān /
MBh, 12, 25, 8.1 bhrātṝṃśca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ /
MBh, 12, 29, 88.2 ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām //
MBh, 12, 29, 89.1 iṣṭvā kratusahasreṇa vājimedhaśatena ca /
MBh, 12, 34, 27.2 ekaikaṃ kratum āhṛtya śatakṛtvaḥ śatakratuḥ //
MBh, 12, 36, 6.1 kratunā cāśvamedhena pūyate nātra saṃśayaḥ /
MBh, 12, 60, 15.1 ye ca kratubhir ījānāḥ śrutavantaśca bhūmipāḥ /
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 83, 66.2 muniḥ kālakavṛkṣīya īje kratubhir uttamaiḥ //
MBh, 12, 87, 23.1 yaṣṭavyaṃ kratubhir nityaṃ dātavyaṃ cāpyapīḍayā /
MBh, 12, 90, 9.1 śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa /
MBh, 12, 99, 11.1 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ /
MBh, 12, 99, 41.2 sa viṣṇuvikramakrāmī bṛhaspatisamaḥ kratuḥ //
MBh, 12, 159, 7.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
MBh, 12, 160, 16.1 marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum /
MBh, 12, 200, 17.2 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum //
MBh, 12, 201, 4.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 220, 56.1 sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ /
MBh, 12, 222, 23.1 sarvataśca samāhṛtya kratūn sarvāñ jitendriyaḥ /
MBh, 12, 243, 4.1 iṣṭīśca vividhāḥ prāpya kratūṃścaivāptadakṣiṇān /
MBh, 12, 254, 40.2 ādityaścandramā vāyur brahmā prāṇaḥ kratur yamaḥ //
MBh, 12, 321, 33.2 marīcir aṅgirātriśca pulastyaḥ pulahaḥ kratuḥ //
MBh, 12, 322, 27.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 323, 9.3 saṃbhṛtāḥ sarvasaṃbhārāstasmin rājanmahākratau //
MBh, 12, 327, 12.1 kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija /
MBh, 12, 327, 29.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 327, 49.1 vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan /
MBh, 12, 327, 55.1 yo me yathā kalpitavān bhāgam asminmahākratau /
MBh, 12, 327, 61.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 328, 19.1 dakṣakratuharaścaiva bhaganetraharastathā /
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 40.4 bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat /
MBh, 12, 330, 3.1 iḍopahūtayogena hare bhāgaṃ kratuṣvaham /
MBh, 13, 2, 91.2 na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ //
MBh, 13, 3, 7.1 hariścandrakratau devāṃstoṣayitvātmatejasā /
MBh, 13, 7, 17.2 striyastriṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 12, 37.2 prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ /
MBh, 13, 14, 60.1 svāyaṃbhuvaḥ kratuścāpi putrārtham abhavat purā /
MBh, 13, 14, 61.1 tasya devo 'dadat putrān sahasraṃ kratusaṃmitān /
MBh, 13, 14, 155.3 kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase //
MBh, 13, 15, 20.2 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ //
MBh, 13, 18, 21.2 sāmyaṃ samastu te saukhyaṃ yuvayor vardhatāṃ kratuḥ //
MBh, 13, 27, 4.1 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 27, 30.2 vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api //
MBh, 13, 27, 34.2 kratavaśca yathāsomāstathā gaṅgāṃ vinā jagat //
MBh, 13, 40, 39.2 kratāvupahitaṃ nyastaṃ haviḥ śveva durātmavān //
MBh, 13, 40, 59.2 kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata //
MBh, 13, 57, 13.2 striyastriṣavaṇasnānād vāyuṃ pītvā kratuṃ labhet //
MBh, 13, 57, 26.1 kratubhiścopavāsaiśca tridivaṃ yāti bhārata /
MBh, 13, 61, 49.1 iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā /
MBh, 13, 65, 24.2 ṣaṣṭham aṃśaṃ kratostasya bhūmidānaṃ pracakrire //
MBh, 13, 70, 42.1 nivedaye cāpi priyaṃ bhavatsu kratur mahān alpadhanapracāraḥ /
MBh, 13, 72, 44.3 aśvamedhakratostulyaṃ phalaṃ bhavati śāśvatam //
MBh, 13, 74, 9.2 niyamānāṃ kratūnāṃ ca tvayāvāptam idaṃ phalam //
MBh, 13, 83, 5.2 sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam //
MBh, 13, 83, 31.2 ājahāra kratuṃ vīro brahmakṣatreṇa pūjitam //
MBh, 13, 83, 33.1 vipāpmāpi sa tejasvī tena kratuphalena vai /
MBh, 13, 83, 34.1 sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā /
MBh, 13, 92, 20.2 aṅgirāśca kratuścaiva kaśyapaśca mahān ṛṣiḥ /
MBh, 13, 106, 9.1 daśaikarātrān daśa pañcarātrān ekādaśaikādaśakān kratūṃśca /
MBh, 13, 106, 17.2 ekaikasmin kratau tena phalenāhaṃ na cāgataḥ //
MBh, 13, 128, 51.1 samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ /
MBh, 13, 131, 1.3 dakṣakratuhara tryakṣa saṃśayo me mahān ayam //
MBh, 13, 142, 9.1 sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ /
MBh, 13, 145, 11.1 prajāpateśca dakṣasya yajato vitate kratau /
MBh, 14, 3, 4.1 tapobhiḥ kratubhiścaiva dānena ca yudhiṣṭhira /
MBh, 14, 10, 35.1 evaṃguṇaḥ saṃbabhūveha rājā yasya kratau tat suvarṇaṃ prabhūtam /
MBh, 14, 28, 26.2 mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija //
MBh, 14, 41, 4.2 svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ //
MBh, 14, 70, 13.2 upayoktuṃ tad icchāmi vājimedhe mahākratau //
MBh, 14, 70, 24.1 yajasva madanujñātaḥ prāpta eva kratur mayā /
MBh, 14, 71, 2.2 dīkṣayasva tadā mā tvaṃ tvayyāyatto hi me kratuḥ //
MBh, 14, 87, 13.2 rājann adṛśyataikastho rājñastasminmahākratau //
MBh, 14, 90, 13.1 ahīno nāma rājendra kratuste 'yaṃ vikalpavān /
MBh, 14, 90, 17.3 narādhipaḥ prāyajata vājimedhaṃ mahākratum //
MBh, 14, 90, 27.1 devadārumayau dvau tu yūpau kurupateḥ kratau /
MBh, 14, 91, 6.1 saṃsthāpyaivaṃ tasya rājñastaṃ kratuṃ śakratejasaḥ /
MBh, 14, 91, 19.2 koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ //
MBh, 14, 93, 91.2 yad āścaryam abhūt tasmin vājimedhe mahākratau //
MBh, 14, 94, 4.1 devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 14, 94, 6.1 atha kasmāt sa nakulo garhayāmāsa taṃ kratum /
MBh, 14, 95, 10.3 tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ //
MBh, 15, 8, 14.1 kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ /
Manusmṛti
ManuS, 1, 35.1 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
ManuS, 4, 214.1 piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā /
ManuS, 7, 79.1 yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ /
ManuS, 11, 12.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
ManuS, 11, 261.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
Rāmāyaṇa
Rām, Bā, 10, 5.1 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum /
Rām, Bā, 11, 16.2 nāparādho bhavet kaṣṭo yady asmin kratusattame //
Rām, Bā, 11, 18.1 tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate /
Rām, Bā, 13, 35.2 abhijid viśvajic caiva aptoryāmo mahākratuḥ //
Rām, Bā, 13, 38.1 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ /
Rām, Bā, 13, 38.2 ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ //
Rām, Bā, 17, 1.1 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ /
Rām, Bā, 28, 5.2 asamāpte kratau tasmin svakāryam abhipadyatām //
Rām, Bā, 38, 10.2 tat tathā kriyatāṃ rājan yathācchidraḥ kratur bhavet //
Rām, Bā, 38, 12.2 mantrapūtair mahābhāgair āsthito hi mahākratuḥ //
Rām, Bā, 57, 4.2 taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava //
Rām, Bā, 57, 17.2 mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam //
Rām, Bā, 59, 8.2 yājakaś ca mahātejā viśvāmitro 'bhavat kratau //
Rām, Ay, 4, 12.2 annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ //
Rām, Ay, 98, 31.1 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ /
Rām, Ay, 101, 29.1 śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ /
Rām, Ār, 13, 8.1 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ /
Rām, Ār, 23, 27.2 dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ //
Rām, Ār, 61, 2.2 hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā //
Rām, Su, 16, 2.1 ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām /
Rām, Yu, 102, 27.2 na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ //
Rām, Utt, 5, 41.2 varapradānād abhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā //
Rām, Utt, 6, 49.2 āsan puraḥsarāsteṣāṃ kratūnām iva pāvakāḥ //
Rām, Utt, 74, 18.1 eṣa tasmād abhiprāyād rājasūyāt kratūttamāt /
Rām, Utt, 75, 2.2 pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ //
Rām, Utt, 81, 9.1 pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca /
Rām, Utt, 89, 6.2 īje kratubhir anyaiśca sa śrīmān āptadakṣiṇaiḥ //
Śira'upaniṣad
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 4, 9.1 chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti /
Agnipurāṇa
AgniPur, 4, 7.1 stuto 'sau vāmano bhūtvā hy adityāṃ sa kratuṃ yayau /
AgniPur, 5, 9.2 gataḥ kratuṃ maithilasya draṣṭuṃ cāpaṃ sahānujaḥ //
AgniPur, 5, 10.2 rāmāya kathito rājñā samuniḥ pūjitaḥ kratau //
AgniPur, 11, 12.1 rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārcito yayau /
AgniPur, 17, 15.1 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
AgniPur, 18, 10.2 aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ gayam //
AgniPur, 20, 14.1 saṃnatyāṃ ca kratorāsan bālikhilyā mahaujasaḥ /
Amarakośa
AKośa, 2, 419.1 yajñaḥ savo 'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ /
AKośa, 2, 431.1 upākṛtaḥ paśurasau yo 'bhimantrya kratau hataḥ /
AKośa, 2, 433.2 triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 3.1 tatrādhigatavedo 'ham iṣṭāśeṣamahākratuḥ /
BKŚS, 15, 110.2 utpādyatām apatyaṃ ca kratubhiś cejyatām iti //
Harivaṃśa
HV, 1, 29.1 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
HV, 2, 18.2 aṅgaṃ sumanasaṃ svātiṃ kratum āṅgirasaṃ śivam //
HV, 3, 95.1 vaivasvate tu mahati vāruṇe vitate kratau /
HV, 7, 7.1 marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ /
HV, 12, 14.1 kratur vasiṣṭhaḥ pulahaḥ pulastyo 'tris tathāṅgirāḥ /
HV, 23, 51.2 ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ //
HV, 26, 2.2 mahākratubhir īje yo vividhair āptadakṣiṇaiḥ //
HV, 29, 24.2 nānārūpān kratūn sarvān ājahāra nirargalān //
HV, 30, 24.3 sadasyān yajamānāṃś ca medhādīṃś ca kratūttamān //
Harṣacarita
Harṣacarita, 1, 27.1 apare vivṛtakratukriyātantrān mantrān vyācacakṣire //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 3, 6.1 adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ /
Kāmasūtra
KāSū, 1, 3, 6.1 asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //
Kūrmapurāṇa
KūPur, 1, 2, 22.1 marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum /
KūPur, 1, 7, 33.2 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
KūPur, 1, 7, 36.2 apānāt kratumavyagraṃ samānācca vasiṣṭhakam //
KūPur, 1, 8, 18.2 pulastyaḥ pulahaścaiva kratuḥ paramadharmavit //
KūPur, 1, 10, 86.1 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
KūPur, 1, 11, 81.2 kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā //
KūPur, 1, 12, 11.1 putrāṇāṃ ṣaṣṭisāhasraṃ saṃtatiḥ suṣuve kratoḥ /
KūPur, 1, 13, 9.2 aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam //
KūPur, 1, 14, 42.2 vīrabhadreṇa dakṣasya vināśamagamat kratuḥ //
KūPur, 1, 18, 16.1 anapatyaḥ kratustasmin smṛto vaivasvate 'ntare /
KūPur, 1, 19, 43.1 kraturuvāca /
KūPur, 1, 40, 4.2 bharadvājo gautamaśca kaśyapaḥ kratureva ca //
KūPur, 2, 18, 72.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
KūPur, 2, 24, 15.1 na somayāgādadhiko maheśārādhane kratuḥ /
KūPur, 2, 37, 124.1 gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ /
KūPur, 2, 41, 3.1 marīcayo 'trayo viprā vasiṣṭhāḥ kratavastathā /
Liṅgapurāṇa
LiPur, 1, 4, 45.1 bhavodbhavastapaścaiva bhavyo rambhaḥkratuḥ punaḥ /
LiPur, 1, 5, 10.1 marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum /
LiPur, 1, 5, 25.2 kratuś ca saṃnatiṃ dhīmānatristāṃ cānasūyakām //
LiPur, 1, 5, 44.1 kratostu bhāryā sarve te vālakhilyā iti śrutāḥ /
LiPur, 1, 7, 15.1 kratuḥ satyo bhārgavaś ca aṅgirāḥ savitā dvijāḥ /
LiPur, 1, 24, 7.1 na tīrthaphalayogena kratubhir vāptadakṣiṇaiḥ /
LiPur, 1, 31, 6.2 yogī kṛtayuge caiva tretāyāṃ kratur ucyate //
LiPur, 1, 33, 21.1 gautamo 'triḥ sukeśaś ca pulastyaḥ pulahaḥ kratuḥ /
LiPur, 1, 34, 18.2 samāhṛtya kratūn sarvāngṛhītvā vratamuttamam //
LiPur, 1, 38, 12.2 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum //
LiPur, 1, 55, 27.1 bhāradvājo gautamaś ca kaśyapaś ca kratus tathā /
LiPur, 1, 55, 59.1 aṃśurbhagaś ca dvāvetau kaśyapaś ca kratuḥ saha /
LiPur, 1, 63, 68.1 anapatyaḥ kratustasmin smṛto vaivasvate'ntare /
LiPur, 1, 68, 23.2 mahākratubhir īje'sau vividhairāptadakṣiṇaiḥ //
LiPur, 1, 70, 182.2 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum //
LiPur, 1, 70, 189.1 samānajo vasiṣṭhaś ca apānānnirmame kratum /
LiPur, 1, 70, 289.2 rudro bhṛgur marīciś ca aṅgirāḥ pulahaḥ kratuḥ //
LiPur, 1, 70, 292.1 kratave saṃnatiṃ nāma anasūyāṃ tathātraye /
LiPur, 1, 98, 46.1 śākho viśākho gośākhaḥ śivo naikaḥ kratuḥ samaḥ /
LiPur, 2, 11, 17.1 kraturdakṣakratudhvaṃsī saṃnatir dayitā vibhoḥ /
LiPur, 2, 11, 17.1 kraturdakṣakratudhvaṃsī saṃnatir dayitā vibhoḥ /
Matsyapurāṇa
MPur, 4, 43.2 agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam //
MPur, 49, 28.2 tataḥ kratuṃ marutsomaṃ putrārthe samupāharat //
MPur, 53, 30.1 tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam /
MPur, 102, 19.1 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
MPur, 110, 10.1 yajante kratubhir devāstathā cakradharā nṛpāḥ /
MPur, 112, 12.1 ṛṣibhiḥ kratavaḥ proktā devaiścāpi yathākramam /
MPur, 121, 29.1 tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha /
MPur, 126, 17.2 aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau //
MPur, 132, 15.1 te yūyaṃ yadi anye ca kratuvidhvaṃsakaṃ haram /
MPur, 133, 34.1 oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ /
MPur, 133, 67.1 bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ /
MPur, 135, 3.2 vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ //
MPur, 140, 23.2 idānīṃ vā kathaṃ nāma na hiṃsye kratudūṣaṇam //
MPur, 145, 89.1 bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ /
MPur, 154, 81.1 tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām /
MPur, 167, 28.1 kratubhiryajamānāśca samāptavaradakṣiṇān /
MPur, 171, 27.1 dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum /
MPur, 174, 36.1 sarvayoniḥ sa madhuhā havyabhukkratusaṃsthitaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 193.1 varaṃ kūpaśatād vāpi varaṃ vāpīśatāt kratuḥ /
NāSmṛ, 2, 1, 193.2 varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.21 na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ /
STKau zu SāṃKār, 2.2, 1.22 sā hi puruṣasya doṣam āvakṣyati kratoś copakariṣyatīti /
Viṣṇupurāṇa
ViPur, 1, 7, 5.1 bhṛguṃ pulastyaṃ pulahaṃ kratum aṅgirasaṃ tathā /
ViPur, 1, 7, 23.2 pulastyaḥ pulahaś caiva kratuś carṣivaras tathā //
ViPur, 1, 10, 11.1 kratoś ca sannatir bhāryā vālakhilyān asūyata /
ViPur, 1, 11, 46.1 kratur uvāca /
ViPur, 1, 13, 6.2 aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ śibim //
ViPur, 1, 21, 27.2 vaivasvate ca mahati vāruṇe vitate kratau //
ViPur, 2, 7, 43.1 kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat /
ViPur, 2, 10, 14.1 kraturbhagastathorṇāyuḥ sphūrjaḥ karkoṭakastathā /
ViPur, 3, 18, 85.1 tatastu janako rājā vājimedhaṃ mahākratum /
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
Viṣṇusmṛti
ViSmṛ, 1, 3.1 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ /
ViSmṛ, 55, 7.1 yathāśvamedhaḥ kraturāṭ sarvapāpāpanodakaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 38.2 sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ //
YāSmṛ, 1, 47.2 yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam //
YāSmṛ, 1, 326.1 padāni kratutulyāni bhagneṣv avinivartinām /
YāSmṛ, 1, 360.2 iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ //
YāSmṛ, 1, 361.1 iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak /
YāSmṛ, 3, 124.1 tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ /
YāSmṛ, 3, 328.2 yathā gurukratuphalaṃ prāpnoti susamāhitaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 64.1 kratūnāmindriyārthānāmanukūlatvamityamī /
AbhCint, 2, 2.2 vṛndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 5.1 sampadaḥ kratavo lokā mahiṣī bhrātaro mahī /
BhāgPur, 2, 6, 29.2 pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum //
BhāgPur, 3, 11, 16.1 kālākhyayā guṇamayaṃ kratubhir vitanvan /
BhāgPur, 3, 12, 22.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
BhāgPur, 3, 12, 23.2 prāṇād vasiṣṭhaḥ saṃjāto bhṛgus tvaci karāt kratuḥ //
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
BhāgPur, 3, 13, 40.1 namo namas te 'khilamantradevatādravyāya sarvakratave kriyātmane /
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
BhāgPur, 3, 32, 2.2 yajate kratubhir devān pitṝṃś ca śraddhayānvitaḥ //
BhāgPur, 3, 32, 34.1 kriyayā kratubhir dānais tapaḥsvādhyāyamarśanaiḥ /
BhāgPur, 4, 1, 39.1 krator api kriyā bhāryā vālakhilyān asūyata /
BhāgPur, 4, 3, 3.2 bṛhaspatisavaṃ nāma samārebhe kratūttamam //
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
BhāgPur, 4, 7, 55.3 arcitvā kratunā svena devān ubhayato 'yajat //
BhāgPur, 4, 12, 10.1 athāyajata yajñeśaṃ kratubhirbhūridakṣiṇaiḥ /
BhāgPur, 4, 13, 17.2 aṅgaṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam //
BhāgPur, 4, 13, 25.2 aṅgo 'śvamedhaṃ rājarṣirājahāra mahākratum /
BhāgPur, 4, 19, 29.1 ityāmantrya kratupatiṃ vidurāsyartvijo ruṣā /
BhāgPur, 4, 19, 32.2 alaṃ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit //
BhāgPur, 4, 19, 35.1 kraturviramatāmeṣa deveṣu duravagrahaḥ /
BhāgPur, 4, 27, 11.1 īje ca kratubhirghorairdīkṣitaḥ paśumārakaiḥ /
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 10, 4, 41.2 śraddhā dayā titikṣā ca kratavaśca harestanūḥ //
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
BhāgPur, 11, 17, 51.2 dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn //
Bhāratamañjarī
BhāMañj, 1, 137.2 avahan kratusaṃbhāram anāratam avāritāḥ //
BhāMañj, 1, 160.1 kecidāhuḥ kratau tasminvayaṃ sarve sasaṃhatāḥ /
BhāMañj, 1, 302.2 yenābhūtso 'kṣayayaśāḥ kratubhāgasya bhājanam //
BhāMañj, 1, 359.2 dauhitrāṇāṃ kratukṣetre papātādhomukho divaḥ //
BhāMañj, 1, 1124.1 yame kratukriyāvyagre samagrā jagatī purā /
BhāMañj, 6, 167.1 abhīḥ sattvaṃ śucirjñānaṃ damo dānaṃ tapaḥ kratuḥ /
BhāMañj, 13, 962.2 ahiṃsā paramo dharmaḥ kratuścādravyaḍambaraḥ //
BhāMañj, 13, 984.1 śrutveti kapilaḥ prāha śuddhajñānamayaḥ kratuḥ /
BhāMañj, 13, 1689.1 kraturnirvighnasaṃbhāras tīrtham adhvaśramojjhitam /
BhāMañj, 14, 19.2 atrāntare narapatirmarutto vipulaṃ kratum //
BhāMañj, 14, 34.1 gatvā madvacasā vācyaḥ sa ca rājā tvayā kratau /
BhāMañj, 14, 205.1 tasmānna saktuprasthasya samatāmarhati kratuḥ /
BhāMañj, 14, 209.2 kraturbabhūva yenendro vavarṣānandanirbharaḥ //
BhāMañj, 14, 210.1 śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ /
BhāMañj, 14, 214.1 avamānakathāṃ kṛtvā svayaṃ yaudhiṣṭhire kratau /
Garuḍapurāṇa
GarPur, 1, 5, 3.1 marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum /
GarPur, 1, 5, 15.2 kratośca sumatirbhāryā vālakhilyān asūyata //
GarPur, 1, 5, 30.1 pulastyaḥ pulahaścaiva kratuścarṣivarastathā /
GarPur, 1, 58, 17.1 kraturbhargastathorṇāyuḥ sphūrjaḥ karkoṭakastathā /
GarPur, 1, 87, 2.1 marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
GarPur, 1, 94, 24.1 sāvitrīpatitā vrātyā vrātyastomādṛte kratoḥ /
GarPur, 1, 94, 30.2 yaṃ yaṃ kratum adhīte 'sau tasyasyāpnuyāt phalam //
GarPur, 1, 109, 26.1 saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
GarPur, 1, 135, 5.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
GarPur, 1, 142, 16.1 dharmasaṃrakṣaṇaṃ cakre hyaśvamedhādikānkratūn /
GarPur, 1, 143, 6.2 janakasya kratuṃ gatvā upayeme 'tha jānakīm //
Hitopadeśa
Hitop, 3, 126.2 kratau vivāhe vyasane ripukṣaye yaśaskare karmaṇi mitrasaṅgrahe /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 134.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇaṃ //
KAM, 1, 136.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 15.1 athāpnuyuḥ padaṃ śākram iṣṭvā kratuśataṃ vidheḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 5.0 yiyakṣubhyo dhānyaṃ dattvā taiḥ kratudīkṣāṃ ca kārayet //
Rasaratnasamuccaya
RRS, 1, 28.2 śatakratuphalaṃ tasya bhavedityabravīcchivaḥ //
RRS, 1, 32.2 rasasyetyarcanaṃ kṛtvā prāpnuyātkratujaṃ phalam //
Skandapurāṇa
SkPur, 4, 24.2 marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā //
SkPur, 18, 25.2 pitaraṃ tapasā mantrairīje rakṣaḥkratau tadā //
SkPur, 21, 17.3 tuṣṭāva purakāmāṅgakratuparvatanāśanam //
SkPur, 21, 45.2 pulahāya pulastyāya kratudakṣānalāya ca //
SkPur, 23, 34.1 yajñāśca kratavaścaiva iṣṭayo niyamāstathā /
SkPur, 23, 41.2 kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān //
Tantrāloka
TĀ, 8, 148.1 itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ /
Āryāsaptaśatī
Āsapt, 2, 606.2 tasyāḥ surataṃ surataṃ prājāpatyakratur ato 'nyaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 4.0 saptatantur makhaḥ kratur ity amaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 48.2 jaiminiś ca bharadvājo jābāliḥ kratur aṅgirāḥ //
GokPurS, 10, 18.2 sarvakratuphalaṃ tasya bhavaty eva na saṃśayaḥ //
GokPurS, 10, 72.2 jamadagniḥ kratuś caiva tathaivāpsarasāṃ gaṇaḥ //
Haribhaktivilāsa
HBhVil, 3, 340.1 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 6.2 nirvapet pañca yajñāṃś ca kratudīkṣāṃ ca kārayet //
ParDhSmṛti, 3, 34.2 paritrātā yadā gacchet sa ca kratuphalaṃ labhet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 6.1 marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum /
SkPur (Rkh), Revākhaṇḍa, 108, 9.1 kramātte cintitāḥ prājñāḥ pulastyaḥ pulahaḥ kratuḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 53.2 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum //
SkPur (Rkh), Revākhaṇḍa, 146, 22.2 marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 26.1 gautamaśca pulastyaśca paulastyaḥ pulahaḥ kratuḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 3.1 pulastyaḥ pulaho vidvānkratuścaiva mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 27.1 puṃstve prajānāṃ patiroṣṭhayugme pratiṣṭhitāste kratavaḥ samastāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 143.2 na tāṃ bahusuvarṇena kratunā gatimāpnuyuḥ //
Sātvatatantra
SātT, 1, 44.1 pulastyaḥ pulahaś caiva kratur dakṣo dvijottama /
SātT, 2, 56.2 jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 95.2 turaṃgamedhakratuyāṭ śrīmatkuśalavātmajaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 179.1 gopījanajñānadātā tātakratukṛtotsavaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 10, 1.1 yaṃ vāṃ devā akalpayann ūrjo bhāgaṃ śatakratū /
ŚāṅkhŚS, 5, 9, 7.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum /
ŚāṅkhŚS, 5, 9, 7.4 hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā //
ŚāṅkhŚS, 5, 11, 7.2 tvaṃ soma kratubhir aṣāḍhaṃ yutsu /
ŚāṅkhŚS, 6, 3, 11.0 āpo revatīr anūcya āgneyaṃ gāyatram kratum //
ŚāṅkhŚS, 15, 1, 21.3 marudbhya ujjeṣebhyo vaśā pṛśniḥ pañcamī kratupaśūnām //
ŚāṅkhŚS, 15, 9, 2.1 yamo ha svargakāmas tapas taptvaitaṃ yajñakratum apaśyad yamastomam /
ŚāṅkhŚS, 15, 11, 1.3 sā etaṃ yajñakratum apaśyad vācaḥ stomam /
ŚāṅkhŚS, 15, 12, 1.3 sa etaṃ yajñakratum apaśyad rājasūyam /
ŚāṅkhŚS, 15, 15, 6.2 agne kratvā kratūṃr abhi /
ŚāṅkhŚS, 15, 15, 6.2 agne kratvā kratūṃr abhi /
ŚāṅkhŚS, 16, 1, 1.3 sa etaṃ trirātraṃ yajñakratum apaśyad aśvamedham /
ŚāṅkhŚS, 16, 29, 8.2 mā maivaṃ putra voco yajñakratur eva me vijñāto 'bhūt tam eva etat kṛtsnake brahmabandhau vyajijñāsiṣi //