Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
ĀVDīp zu Ca, Vim., 1, 20.5, 12.0 krameṇeti yathoktābhyāsakrameṇa //
ĀVDīp zu Ca, Śār., 1, 27.2, 1.0 sampratyuddeśakramānurodhādarthe 'bhidhātavye 'rthānāṃ prakṛtigrahaṇagṛhītapañcabhūtaguṇatayā parādhīnatvād aṣṭadhātuprakṛtigṛhītāni bhūtānyeva tāvadāha mahābhūtānītyādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 11.0 ayaṃ ca layakramo mokṣe'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 114.2, 1.0 eteṣāṃ cikitsākramamāha ete cetyādi //
ĀVDīp zu Ca, Śār., 1, 127.1, 1.0 kramāgatam asātmyendriyārthasaṃyogaṃ vivṛṇoti atyugretyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 1.0 sukhaduḥkhotpattikramam āha icchetyādi //
ĀVDīp zu Ca, Cik., 1, 24.2, 12.0 jātabala iti saṃśodhanāpahṛtamalatayā saṃsarjanādikrameṇa punar jātabalaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 8.0 pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //