Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 63.1 vakṣye'haṃ mūlamantrasya śṛṇūddhārakramaṃ priye /
ĀK, 1, 3, 12.1 nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet /
ĀK, 1, 4, 70.2 gaganaṃ cārayedgarbhapiṣṭigrāsakramaiḥ kramāt //
ĀK, 1, 4, 165.1 evaṃ punaḥ punargarbhapiṣṭīgrāsakramātmakam /
ĀK, 1, 4, 367.1 evaṃ grāsakrameṇaiva jārayedgaganādikam /
ĀK, 1, 4, 469.2 evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye //
ĀK, 1, 4, 500.2 gandhakena yutaṃ sūtaṃ krameṇānena suvrate //
ĀK, 1, 5, 21.1 ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
ĀK, 1, 5, 33.2 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
ĀK, 1, 5, 41.1 anena kramayogena hyekādaśaguṇaṃ bhavet /
ĀK, 1, 5, 49.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
ĀK, 1, 5, 55.2 anena kramayogena koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 62.2 krame pradakṣiṇāvartaḥ koṭivedhī ca jāyate //
ĀK, 1, 5, 64.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
ĀK, 1, 5, 65.1 kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu /
ĀK, 1, 6, 35.1 evaṃ krameṇa saṃsevyaṃ dvitrivedeṣuṣaṭkramāt /
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 7, 29.2 kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā //
ĀK, 1, 7, 177.1 evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai /
ĀK, 1, 10, 65.2 pūrvavat kramayogena mākṣikaṃ dhautasattvakam //
ĀK, 1, 12, 55.2 kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ //
ĀK, 1, 13, 28.1 guñjāvṛddhikrameṇaiva sevyaṃ tatprativāsaram /
ĀK, 1, 15, 186.1 ekadvitrikrameṇaiva vardhayeddaśavāsaram /
ĀK, 1, 15, 204.1 ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim /
ĀK, 1, 15, 345.2 vardhanakramamācakṣe śṛṇu lokaśivaṃkari //
ĀK, 1, 15, 546.1 prabhāte ca samutthāya kṛtaprāgetanakramaḥ /
ĀK, 1, 19, 1.2 bhagavan tvatprasādena nityācārakramaḥ śrutaḥ /
ĀK, 1, 19, 183.2 annapākakramaṃ vakṣye samāsena surārcite //
ĀK, 1, 19, 203.2 evaṃ pākakrameṇaiva bhavetṣāṇmāturāṃbike //
ĀK, 1, 23, 95.2 pūrvakrameṇa vipacedrasabhasma bhavecchubham //
ĀK, 1, 23, 153.2 yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ //
ĀK, 1, 23, 158.2 jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam //
ĀK, 1, 23, 163.2 gandhapiṣṭikramāj jātarasabhasmāni bhairavi //
ĀK, 1, 23, 474.2 krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam //
ĀK, 1, 23, 559.2 māṣaṃ dvimāṣaṃ triguṇaṃ bhakṣayettatkrameṇa tu //
ĀK, 1, 23, 579.1 sāraṇākramayogena vajravajjāyate vapuḥ /
ĀK, 1, 23, 605.2 ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ //
ĀK, 1, 23, 611.1 evaṃ ca kramavṛddhyā tu saṃkalī daśabandhitā /
ĀK, 1, 23, 636.2 anena kramayogena yāvacchakyaṃ tu mārayet //
ĀK, 1, 23, 650.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 658.1 anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam /
ĀK, 1, 23, 658.2 anena kramayogena vahannāgaṃ ca ṣaḍguṇam //
ĀK, 1, 23, 661.2 mārayedbhūdhare yantre saptasaṃkalikākramāt //
ĀK, 1, 23, 667.2 taṃ khoṭaṃ rañjayet paścāt kapālikramayogataḥ //
ĀK, 1, 23, 673.1 anena kramayogena vaṅgabhasma prajāyate /
ĀK, 1, 23, 677.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 683.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
ĀK, 1, 23, 686.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 688.1 anena kramayogena saptasaṅkalikākramāt /
ĀK, 1, 23, 688.1 anena kramayogena saptasaṅkalikākramāt /
ĀK, 1, 23, 700.1 anena kramayogena mārayecca pṛthak pṛthak /
ĀK, 1, 23, 715.1 anena kramayogena saptasaṅkalikāṃ kuru /
ĀK, 1, 23, 735.2 anena kramayogena saptavārāṃśca dāpayet //
ĀK, 1, 24, 68.2 anena kramayogena sapta saṅkalikā yadi //
ĀK, 1, 24, 79.1 anena kramayogena jāyate gandhapiṣṭikā /
ĀK, 1, 24, 113.1 anena kramayogena koṭivedhī bhavedrasaḥ /
ĀK, 1, 24, 122.2 evaṃ lakṣāṇi koṭiṃ ca vedhayetkramayogataḥ //
ĀK, 1, 24, 128.2 pūrvavat kramayogena khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 146.1 pūrvavatkramayogena khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 207.1 pūrvavatkramayogena vīryastambhakaraṃ bhavet /
ĀK, 1, 26, 111.1 jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
ĀK, 2, 1, 203.1 vaṅgastambhe nāgarāje krame vātīva śasyate /
ĀK, 2, 2, 1.2 svarṇādisarvalohānāmutpattyādikramaṃ bruve /
ĀK, 2, 4, 43.2 prajvālayedvītihotraṃ mṛdumadhyottamakramāt //
ĀK, 2, 5, 14.2 anena kramayogena drāvakaṃ bhavati priye //
ĀK, 2, 5, 23.2 kramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam //
ĀK, 2, 7, 47.2 anena kramayogena kāntasasyakamākṣikam //
ĀK, 2, 7, 80.2 anena kramayogena satvaṃ sindūrasannibham //
ĀK, 2, 8, 76.2 sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ //
ĀK, 2, 8, 89.2 anena kramayogena mṛto bhavati niścitam //