Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 570.2 yenābhavatpulakitaḥ kusumakrameṇa tatra pramāṇapuruṣo bhagavānanaṅgaḥ //
BhāMañj, 1, 1114.2 mā viśaṅkasva dharmasya susūkṣmo hi gatikramaḥ //
BhāMañj, 1, 1244.1 ayaṃ kanyāviruddho me kramaḥ kamalalocana /
BhāMañj, 1, 1257.2 ekaputrakrameṇaiva dviḥ prasṛtirna vidyate //
BhāMañj, 5, 34.1 hariryadāha rāmaśca sa evādya satāṃ kramaḥ /
BhāMañj, 5, 94.1 sa pṛṣṭvānāmayaṃ sarvānkramāvāptavacaḥkramaḥ /
BhāMañj, 5, 94.1 sa pṛṣṭvānāmayaṃ sarvānkramāvāptavacaḥkramaḥ /
BhāMañj, 5, 95.1 dhṛtarāṣṭrasya pāṇḍośca kramaprāptā yathā mahī /
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
BhāMañj, 13, 53.2 kramaprāptāmimāṃ lakṣmīṃ bhaja rājannavikriyaḥ //
BhāMañj, 13, 351.1 tasmātkramāgataṃ kuryāddraṣṭāraṃ nṛpatirhitam /
BhāMañj, 13, 354.1 śītkārakamalotkāraviparyastalipikramaiḥ /
BhāMañj, 13, 382.2 tamevāpacite kāle hanyādeṣa nayakramaḥ //
BhāMañj, 13, 1150.1 tatsaṃbhavaḥ prāṇanāmā teṣāṃ sapta gatikramāḥ /
BhāMañj, 13, 1232.2 asvatantrasya kā śaktistadā jñātikramānmama //
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
BhāMañj, 13, 1782.2 vitatataralatārasphāratejaḥprakāraprasṛtamarududañcanmadhyanāḍikrameṇa //